Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pravargya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14133
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahman pracariṣyāmo hotar gharmam abhiṣṭuhīty āha / (1.1) Par.?
eṣa vā etarhi bṛhaspatiḥ / (1.2) Par.?
yad brahmā / (1.3) Par.?
tasmā eva pratiprocya pracarati / (1.4) Par.?
ātmano 'nārtyai / (1.5) Par.?
yamāya tvā makhāya tvety āha / (1.6) Par.?
etā vā etasya devatāḥ / (1.7) Par.?
tābhir evainaṃ samardhayati / (1.8) Par.?
madantībhiḥ prokṣati / (1.9) Par.?
teja evāsmin dadhāti // (1.10) Par.?
abhipūrvaṃ prokṣati / (2.1) Par.?
abhipūrvam evāsmin tejo dadhāti / (2.2) Par.?
triḥ prokṣati / (2.3) Par.?
tryāvṛddhi yajñaḥ / (2.4) Par.?
atho medhyatvāya / (2.5) Par.?
hotānvāha / (2.6) Par.?
rakṣasām apahatyai / (2.7) Par.?
anavānam / (2.8) Par.?
prāṇānāṃ santatyai / (2.9) Par.?
triṣṭubhaḥ satīr gāyatrīr ivānvāha // (2.10) Par.?
gāyatro hi prāṇaḥ / (3.1) Par.?
prāṇam eva yajamāne dadhāti / (3.2) Par.?
santatam anvāha / (3.3) Par.?
prāṇānām annādyasya santatyai / (3.4) Par.?
atho rakṣasām apahatyai / (3.5) Par.?
yat parimitā anubrūyāt / (3.6) Par.?
parimitam avarundhīta / (3.7) Par.?
aparimitā anvāha / (3.8) Par.?
aparimitasyāvaruddhyai / (3.9) Par.?
śiro vā etad yajñasya // (3.10) Par.?
yat pravargyaḥ / (4.1) Par.?
ūrṅ muñjāḥ / (4.2) Par.?
yan mauñjo vedo bhavati / (4.3) Par.?
ūrjaiva yajñasya śiraḥ samardhayati / (4.4) Par.?
prāṇāhutīr juhoti / (4.5) Par.?
prāṇān eva yajamāne dadhāti / (4.6) Par.?
sapta juhoti / (4.7) Par.?
sapta vai śīrṣaṇyāḥ prāṇāḥ / (4.8) Par.?
prāṇān evāsmin dadhāti / (4.9) Par.?
devas tvā savitā madhvānaktv ity āha // (4.10) Par.?
tejasaivainam anakti / (5.1) Par.?
pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati / (5.2) Par.?
asyā anatidāhāya / (5.3) Par.?
śiro vā etad yajñasya / (5.4) Par.?
yat pravargyaḥ / (5.5) Par.?
agniḥ sarvā devatāḥ / (5.6) Par.?
pralavān ādīpyopāsyati / (5.7) Par.?
devatāsv eva yajñasya śiraḥ pratidadhāti / (5.8) Par.?
apratiśīrṇāgraṃ bhavati / (5.9) Par.?
etadbarhir hy eṣaḥ // (5.10) Par.?
arcir asi śocir asīty āha / (6.1) Par.?
teja evāsmin brahmavarcasaṃ dadhāti / (6.2) Par.?
saṃsīdasva mahāṁ asīty āha / (6.3) Par.?
mahān hy eṣaḥ / (6.4) Par.?
brahmavādino vadanti / (6.5) Par.?
ete vāva ta ṛtvijaḥ / (6.6) Par.?
ye darśapūrṇamāsayoḥ / (6.7) Par.?
atha kathā hotā yajamānāyāśiṣo nāśāsta iti / (6.8) Par.?
purastādāśīḥ khalu vā anyo yajñaḥ / (6.9) Par.?
upariṣṭādāśīr anyaḥ // (6.10) Par.?
anādhṛṣyā purastād iti yad etāni yajūṃṣy āha / (7.1) Par.?
śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe / (7.2) Par.?
āyuḥ purastād āha / (7.3) Par.?
prajāṃ dakṣiṇataḥ / (7.4) Par.?
prāṇaṃ paścāt / (7.5) Par.?
śrotram uttarataḥ / (7.6) Par.?
vidhṛtim upariṣṭāt / (7.7) Par.?
prāṇān evāsmai samīco dadhāti / (7.8) Par.?
īśvaro vā eṣa diśo 'nūnmaditoḥ / (7.9) Par.?
yaṃ diśo 'nu vyāsthāpayanti // (7.10) Par.?
manor aśvāsi bhūriputretīmām abhimṛśati / (8.1) Par.?
iyaṃ vai manor aśvā bhūriputrā / (8.2) Par.?
asyām eva pratitiṣṭhaty anunmādāya / (8.3) Par.?
sūpasadā me bhūyā mā mā hiṃsīr ity āhāhiṃsāyai / (8.4) Par.?
citaḥ stha paricita ity āha / (8.5) Par.?
apacitim evāsmin dadhāti / (8.6) Par.?
śiro vā etad yajñasya / (8.7) Par.?
yat pravargyaḥ / (8.8) Par.?
asau khalu vā ādityaḥ pravargyaḥ / (8.9) Par.?
tasya maruto raśmayaḥ // (8.10) Par.?
svāhā marudbhiḥ pariśrayasvety āha / (9.1) Par.?
amum evādityaṃ raśmibhiḥ paryūhati / (9.2) Par.?
tasmād asāv ādityo 'muṣmin loke raśmibhiḥ paryūḍhaḥ / (9.3) Par.?
tasmād rājā viśā paryūḍhaḥ / (9.4) Par.?
tasmād grāmaṇīḥ sajātaiḥ paryūḍhaḥ / (9.5) Par.?
agneḥ sṛṣṭasya yataḥ / (9.6) Par.?
vikaṅkataṃ bhā ārchat / (9.7) Par.?
yad vaikaṅkatāḥ paridhayo bhavanti / (9.8) Par.?
bhā evāvarunddhe / (9.9) Par.?
dvādaśa bhavanti // (9.10) Par.?
dvādaśa māsāḥ saṃvatsaraḥ / (10.1) Par.?
saṃvatsaram evāvarunddhe / (10.2) Par.?
asti trayodaśo māsa ity āhuḥ / (10.3) Par.?
yat trayodaśaḥ paridhir bhavati / (10.4) Par.?
tenaiva trayodaśaṃ māsam avarunddhe / (10.5) Par.?
antarikṣasyāntardhir asīty āha vyāvṛttyai / (10.6) Par.?
divaṃ tapasas trāyasvety upariṣṭāddhiraṇyam adhinidadhāti / (10.7) Par.?
amuṣyā anatidāhāya / (10.8) Par.?
atho ābhyām evainam ubhayataḥ parigṛhṇāti / (10.9) Par.?
arhan bibharṣi sāyakāni dhanvety āha // (10.10) Par.?
stauty evainam etat / (11.1) Par.?
gāyatram asi traiṣṭubham asi jāgatam asīti dhavitrāṇy ādatte / (11.2) Par.?
chandobhir evaināny ādatte / (11.3) Par.?
madhu madhv iti dhūnoti / (11.4) Par.?
prāṇo vai madhu / (11.5) Par.?
prāṇam eva yajamāne dadhāti / (11.6) Par.?
triḥ pariyanti / (11.7) Par.?
trivṛddhi prāṇaḥ / (11.8) Par.?
triḥ pariyanti / (11.9) Par.?
tryāvṛddhi yajñaḥ // (11.10) Par.?
atho rakṣasām apahatyai / (12.1) Par.?
triḥ punaḥ pariyanti / (12.2) Par.?
ṣaṭ sampadyante / (12.3) Par.?
ṣaḍ vā ṛtavaḥ / (12.4) Par.?
ṛtuṣv eva pratitiṣṭhanti / (12.5) Par.?
yo vai gharmasya priyāṃ tanuvam ākrāmati / (12.6) Par.?
duścarmā vai sa bhavati / (12.7) Par.?
eṣa ha vā asya priyāṃ tanuvam ākrāmati / (12.8) Par.?
yas triḥ parītya caturthaṃ paryeti / (12.9) Par.?
etāṃ ha vā asyogradevo rājanir ācakrāma // (12.10) Par.?
tato vai sa duścarmābhavat / (13.1) Par.?
tasmāt triḥ parītya na caturthaṃ parīyāt / (13.2) Par.?
ātmano gopīthāya / (13.3) Par.?
prāṇā vai dhavitrāṇi / (13.4) Par.?
avyatiṣaṅgaṃ dhūnvanti / (13.5) Par.?
prāṇānām avyatiṣaṅgāya kᄆptyai / (13.6) Par.?
viniṣadya dhūnvanti / (13.7) Par.?
dikṣv eva pratitiṣṭhanti / (13.8) Par.?
ūrdhvaṃ dhūnvanti / (13.9) Par.?
suvargasya lokasya samaṣṭyai / (13.10) Par.?
sarvato dhūnvanti / (13.11) Par.?
tasmād ayaṃ sarvataḥ pavate // (13.12) Par.?
Duration=1.7586920261383 secs.