Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āmantrito hotāntareṇotkaraṃ praṇītāś ca pratipadya dakṣiṇena prapadena barhirākramaṇam // (1) Par.?
vedyantasaṃmitā paścātpārṣṇiḥ // (2) Par.?
vikramya ca sthānam // (3) Par.?
agnaye samidhyamānāyeti saṃpreṣitaḥ // (4) Par.?
kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā // (5) Par.?
trir hiṃkṛtya // (6) Par.?
pra vo vājā ity upasaṃdhāya madhyamayā vācā // (7) Par.?
agna ā yāhi vītaya īḍenya iti tṛcau // (8) Par.?
agniṃ dūtaṃ vṛṇīmaha ity ekā // (9) Par.?
samidhyamāno 'dhvara ity ekā // (10) Par.?
tisraḥ sāptadaśye // (11) Par.?
tad anyatra sāyanābhyāṃ darśapūrṇamāsābhyām // (12) Par.?
samiddho 'gna āhuteti dve // (13) Par.?
agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya // (14) Par.?
amuto 'rvāñci yajamānasya trīṇyārṣeyāṇy abhivyāhṛtya // (15) Par.?
ṣaṭ tu dvigotrasya // (16) Par.?
purohitapravareṇābrāhmaṇasya // (17) Par.?
mānaveti vā sarveṣām // (18) Par.?
deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya // (19) Par.?
praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya // (20) Par.?
āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya // (21) Par.?
vyavasyann āvāhayati devatāḥ // (22) Par.?
Duration=0.037017822265625 secs.