Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mānuṣa ity uktaḥ // (1) Par.?
deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt / (2.1) Par.?
agniṣṭat punar ābharāj jātavedā vicarṣaṇir iti / (2.2) Par.?
pravṛto japitvā // (2.3) Par.?
upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam / (3.1) Par.?
indram anvārabhāmahe hotṛvūrye purohitam / (3.2) Par.?
yenāyann uttamaṃ svar devā aṅgiraso divam / (3.3) Par.?
ṣaṣṭiśca adhvaryū navatiśca pāśā antarā dyāvāpṛthivī vicṛttāḥ / (3.4) Par.?
sinanti pākam adhi dhīra emi syone me dyāvāpṛthivī ubhe ime / (3.5) Par.?
iti // (3.6) Par.?
ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya // (4) Par.?
aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya // (5) Par.?
nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya // (6) Par.?
apa upaspṛśya // (7) Par.?
aśuṣkam udagagraṃ nidhāya // (8) Par.?
idam aham arvāvasoḥ sadasi sīdāmīty upaviśya // (9) Par.?
dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati // (10) Par.?
namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca // (11) Par.?
udak saṃsarpann āhaiṣa vām ākāśa iti // (12) Par.?
viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā // (13) Par.?
agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya // (14) Par.?
yo 'gniṃ hotāram avṛthā ity upāṃśu // (15) Par.?
ghṛtavatīm adhvaryo srucam āsyasva devayuvaṃ viśvavārām īḍāmahai devān īḍe 'nyān namasyāma namasyān yajāma yajñiyān iti sruvāv ādāpya pañca prayājān yajati // (16) Par.?
Duration=0.15015983581543 secs.