Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ / (2.1) Par.?
tadyathā āyuṣmatā ca ājñātakauṇḍinyena āyuṣmatā ca aśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā ca urubilvakāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā ca aniruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā ca upanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena / (2.2) Par.?
ebhiścānyaiśca mahāśrāvakaiḥ āyuṣmatā ca ānandena śaikṣeṇa / (2.3) Par.?
anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām / (2.4) Par.?
mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ / (2.5) Par.?
yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā / (2.6) Par.?
aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ / (2.7) Par.?
Vaidya 2
tad yathā mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena / (2.8) Par.?
bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham / (2.9) Par.?
tadyathā bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca / (2.10) Par.?
evaṃpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham / (2.11) Par.?
śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa / (2.12) Par.?
tadyathā candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa / (2.13) Par.?
evaṃpramukhairviṃśatyā ca devaputrasahasraiḥ / (2.14) Par.?
caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ / (2.15) Par.?
tadyathā virūḍhakena ca mahārājena virūpākṣeṇa ca mahārājena dhṛtarāṣṭreṇa ca mahārājena vaiśravaṇena ca mahārājena / (2.16) Par.?
īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṃśaddevaputrasahasraparivārābhyām / (2.17) Par.?
brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa / (2.18) Par.?
tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā / (2.19) Par.?
evaṃpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ / (2.20) Par.?
aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ / (2.21) Par.?
tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena / (2.22) Par.?
caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ / (2.23) Par.?
tadyathā drumeṇa ca kinnararājena mahādharmeṇa ca kinnararājena sudharmeṇa ca kinnararājena dharmadhareṇa ca kinnararājena // (2.24) Par.?
caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ // (3.1) Par.?
tadyathā manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa // (4.1) Par.?
caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ // (5.1) Par.?
tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa // (6.1) Par.?
caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ // (7.1) Par.?
tadyathā mahātejasā ca garuḍendreṇa mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa // (8.1) Par.?
rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham // (9.1) Par.?
tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena // (10.1) Par.?
samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran // (11.1) Par.?
Vaidya 3
sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam // (12.1) Par.?
tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca // (13.1) Par.?
te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ // (14.1) Par.?
atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarād ūrṇākośād ekā raśmirniścaritā // (15.1) Par.?
sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā // (16.1) Par.?
tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram // (17.1) Par.?
ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma te sarve 'śeṣeṇa saṃdṛśyante sma // (18.1) Par.?
ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca te 'pi sarve saṃdṛśyante sma // (19.1) Par.?
yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti sa ca sarvo nikhilena śrūyate sma // (20.1) Par.?
ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma // (21.1) Par.?
ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇair upāyakauśalyair bodhisattvacaryāṃ caranti te 'pi sarve saṃdṛśyante sma // (22.1) Par.?
ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ te 'pi sarve saṃdṛśyante sma // (23.1) Par.?
ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te 'pi sarve saṃdṛśyante sma // (24.1) Par.?
atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam // (25.1) Par.?
ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ // (26.1) Par.?
imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma // (27.1) Par.?
kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum / (28.1) Par.?
tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ // (28.2) Par.?
dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni // (29.1) Par.?
yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam // (30.1) Par.?
tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema // (31.1) Par.?
Vaidya 4
atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat / (32.1) Par.?
ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante // (32.2) Par.?
atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtam ābhirgāthābhiradhyabhāṣata // (33.1) Par.?
kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena / (34.1) Par.?
prabhāsayantī bhramukāntarātu ūrṇāya kośād iyamekaraśmiḥ // (34.2) Par.?
māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ / (35.1) Par.?
mañjūṣakāṃścandanacūrṇamiśrān divyān sugandhāṃśca manoramāṃśca // (35.2) Par.?
yehī mahī śobhatiyaṃ samantāt parṣāśca catvāra sulabdhaharṣāḥ / (36.1) Par.?
sarvaṃ ca kṣetraṃ imu samprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam // (36.2) Par.?
sā caiva raśmī purimādiśāya aṣṭādaśakṣetrasahasra pūrṇāḥ / (37.1) Par.?
avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ // (37.2) Par.?
yāvānavīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ / (38.1) Par.?
ṣaṭsū gatīṣū tahi vidyamānā cyavanti ye cāpyupapadyi tatra // (38.2) Par.?
karmāṇi citrā vividhāni teṣāṃ gatīṣu dṛśyanti sukhā dukhā ca / (39.1) Par.?
hīnā praṇītā tatha madhyamā ca iha sthito addaśi sarvametat // (39.2) Par.?
buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam / (40.1) Par.?
praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram // (40.2) Par.?
gambhīranirghoṣamudāramadbhutaṃ muñcanti kṣetreṣu svakasvakeṣu / (41.1) Par.?
dṛṣṭāntahetūnayutāna koṭibhiḥ prakāśayanto imu buddhadharmam // (41.2) Par.?
duḥkhena saṃpīḍita ye ca sattvā jātījarākhinnamanā ajānakāḥ / (42.1) Par.?
teṣāṃ prakāśenti praśāntanirvṛtiṃ duḥkhasya anto ayu bhikṣave ti // (42.2) Par.?
udārasthāmādhigatāśca ye narāḥ puṇyairupetāstatha buddhadarśanaiḥ / (43.1) Par.?
pratyekayānaṃ ca vadanti teṣāṃ saṃvarṇayanto ima dharmanetrīm // (43.2) Par.?
ye cāpi anye sugatasya putrā anuttaraṃ jñāna gaveṣamāṇāḥ / (44.1) Par.?
vividhāṃ kriyāṃ kurviṣu sarvakālaṃ teṣāṃ pi bodhāya vadanti varṇam // (44.2) Par.?
śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra / (45.1) Par.?
anyā viśeṣāṇa sahasrakoṭyaḥ pradeśamātraṃ tatu varṇayiṣye // (45.2) Par.?
paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅgavālikāḥ / (46.1) Par.?
koṭīsahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim // (46.2) Par.?
dadanti dānāni tathaiva kecid dhanaṃ hiraṇyaṃ rajataṃ suvarṇam / (47.1) Par.?
muktāmaṇiṃ śaṅkhaśilāpravālaṃ dāsāṃśca dāsī rathaaśvaeḍakān // (47.2) Par.?
śibikāstathā ratnavibhūṣitāśca dadanti dānāni prahṛṣṭamānasāḥ / (48.1) Par.?
pariṇāmayanto iha agrabodhau vayaṃ hi yānasya bhavema lābhinaḥ // (48.2) Par.?
traidhātuke śreṣṭhaviśiṣṭayānaṃ yadbuddhayānaṃ sugatehi varṇitam / (49.1) Par.?
ahaṃ pi tasyo bhavi kṣipra lābhī dadanti dānāni imīdṛśāni // (49.2) Par.?
caturhayairyuktarathāṃśca kecit savedikān puṣpadhvajairalaṃkṛtān / (50.1) Par.?
savaijayantān ratanāmayāni dadanti dānāni tathaiva kecit // (50.2) Par.?
dadanti putrāṃśca tathaiva putrīḥ priyāṇi māṃsāni dadanti kecit / (51.1) Par.?
hastāṃśca pādāṃśca dadanti yācitāḥ paryeṣamāṇā imamagrabodhim // (51.2) Par.?
śirāṃsi kecinnayanāni kecid dadanti kecitpravarātmabhāvān / (52.1) Par.?
datvā ca dānāni prasannacittāḥ prārthenti jñānaṃ hi tathāgatānām // (52.2) Par.?
paśyāmyahaṃ mañjuśirī kahiṃcit sphītāni rājyāni vivarjayitvā / (53.1) Par.?
antaḥpurān dvīpa tathaiva sarvān amātyajñātīṃśca vihāya sarvān // (53.2) Par.?
upasaṃkramī lokavināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya / (54.1) Par.?
kāṣāyavastrāṇi ca prāvaranti keśāṃśca śmaśrūṇyavatārayanti // (54.2) Par.?
kāṃścicca paśyāmyahu bodhisattvān bhikṣū samānāḥ pavane vasanti / (55.1) Par.?
śūnyānyaraṇyāni niṣevamāṇān uddeśasvādhyāyaratāṃśca kāṃścit // (55.2) Par.?
kāṃścicca paśyāmyahu bodhisattvān girikandareṣu praviśanti dhīrāḥ / (56.1) Par.?
vibhāvayanto imu buddhajñānaṃ paricintayanto hyupalakṣayanti // (56.2) Par.?
utsṛjya kāmāṃśca aśeṣato 'nye paribhāvitātmāna viśuddhagocarāḥ / (57.1) Par.?
abhijña pañceha ca sparśayitvā vasantyaraṇye sugatasya putrāḥ // (57.2) Par.?
pādaiḥ samaiḥ sthitviha keci dhīrāḥ kṛtāñjalī saṃmukhi nāyakānām / (58.1) Par.?
abhistavantīha harṣaṃ janitvā gāthāsahasrehi jinendrarājam // (58.2) Par.?
smṛtimanta dāntāśca viśāradāśca sūkṣmāṃ cariṃ keci prajānamānāḥ / (59.1) Par.?
pṛcchanti dharmaṃ dvipadottamānāṃ śrutvā ca te dharmadharā bhavanti // (59.2) Par.?
paribhāvitātmāna jinendraputrān kāṃścicca paśyāmyahu tatra tatra / (60.1) Par.?
dharmaṃ vadanto bahuprāṇakoṭināṃ dṛṣṭāntahetūnayutairanekaiḥ // (60.2) Par.?
prāmodyajātāḥ pravadanti dharmaṃ samādapento bahubodhisattvān / (61.1) Par.?
nihatya māraṃ sabalaṃ savāhanaṃ parāhanantī imu dharmadundubhim // (61.2) Par.?
paśyāmi kāṃścit sugatasya śāsane saṃpūjitānnaramaruyakṣarākṣasaiḥ / (62.1) Par.?
avismayantān sugatasya putrān anunnatān śāntapraśāntacārīn // (62.2) Par.?
vanaṣaṇḍa niśrāya tathānyarūpā avabhāsu kāyātu pramuñcamānāḥ / (63.1) Par.?
abhyuddharanto narakeṣu sattvāṃstāṃścaiva bodhāya samādapenti // (63.2) Par.?
vīrye sthitāḥ keci jinasya putrā middhaṃ jahitvā ca aśeṣato 'nye / (64.1) Par.?
caṃkramyayuktāḥ pavane vasanti vīryeṇa te prasthita agrabodhim // (64.2) Par.?
ye cātra rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam / (65.1) Par.?
paripūrṇacārī ca bhavanti tatra śīlena te prasthita agrabodhim // (65.2) Par.?
kṣāntībalā keci jinasya putrā adhimānaprāptāna kṣamanti bhikṣuṇām / (66.1) Par.?
ākrośa paribhāṣa tathaiva tarjanāṃ kṣāntyā hi te prasthita agrabodhim // (66.2) Par.?
kāṃścicca paśyāmyahu bodhisattvān krīḍāratiṃ sarva vivarjayitvā / (67.1) Par.?
bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān // (67.2) Par.?
vikṣepacittaṃ ca vivarjayantān ekāgracittān vanakandareṣu / (68.1) Par.?
dhyāyanta varṣāṇa sahasrakoṭyo dhyānena te prasthita agrabodhim // (68.2) Par.?
dadanti dānāni tathaiva kecit saśiṣyasaṃgheṣu jineṣu saṃmukham / (69.1) Par.?
khādyaṃ ca bhojyaṃ ca tathānnapānnaṃ gilānabhaiṣajya bahū analpakam // (69.2) Par.?
vastrāṇa koṭīśata te dadanti sahasrakoṭīśatamūlya kecit / (70.1) Par.?
anarghamūlyāṃśca dadanti vastrān saśiṣyasaṃghāna jināna saṃmukham // (70.2) Par.?
vihāra koṭīśata kārayitvā ratnāmayāṃśco tatha candanāmayān / (71.1) Par.?
prabhūtaśayyāsanamaṇḍitāṃśca niryātayanto sugatāna saṃmukham // (71.2) Par.?
ārāma caukṣāṃśca manoramāṃśca phalairupetān kusumaiśca citraiḥ / (72.1) Par.?
divāvihārārtha dadanti kecit saśrāvakāṇāṃ puruṣarṣabhāṇām // (72.2) Par.?
dadanti dānānimamevarūpā vividhāni citrāṇi ca harṣajātāḥ / (73.1) Par.?
datvā ca bodhāya janenti vīryaṃ dānena te prasthita agrabodhim // (73.2) Par.?
dharmaṃ ca kecit pravadanti śāntaṃ dṛṣṭāntahetūnayutairanekaiḥ / (74.1) Par.?
deśenti te prāṇasahasrakoṭināṃ jñānena te prasthita agrabodhim // (74.2) Par.?
nirīhakā dharma prajānamānā dvayaṃ pravṛttāḥ khagatulyasādṛśāḥ / (75.1) Par.?
anopaliptāḥ sugatasya putrāḥ prajñāya te prasthita agrabodhim // (75.2) Par.?
bhūyaśca paśyāmyahu mañjughoṣa parinirvṛtānāṃ sugatāna śāsane / (76.1) Par.?
utpanna dhīrā bahubodhisattvāḥ kurvanti satkāru jināna dhātuṣu // (76.2) Par.?
stūpāna paśyāmi sahasrakoṭyo analpakā yathariva gaṅgavālikāḥ / (77.1) Par.?
yebhiḥ sadā maṇḍita kṣetrakoṭiyo ye kāritā tehi jinātmajehi // (77.2) Par.?
ratnāna saptāna viśiṣṭa ucchritāḥ sahasra pañco paripūrṇa yojanā / (78.1) Par.?
dve co sahasre pariṇāhavantaśchatradhvajāsteṣu sahasrakoṭayaḥ // (78.2) Par.?
savaijayantāḥ sada śobhamānā ghaṇṭāsamūhai raṇamāna nityam / (79.1) Par.?
puṣpaiśca gandhaiśca tathaiva vādyaiḥ saṃpūjitā naramaruyakṣarākṣasaiḥ // (79.2) Par.?
kārāpayantī sugatasya putrā jināna dhātuṣviha pūjamīdṛśīm / (80.1) Par.?
yebhirdiśāyo daśa śobhitā yaḥ supuṣpitairvā yatha pārijātaiḥ // (80.2) Par.?
ahaṃ cimāśco bahuprāṇakoṭya iha sthitāḥ paśyiṣu sarvametat / (81.1) Par.?
prapuṣpitaṃ lokamimaṃ sadevakaṃ jinena muktā iyamekaraśmiḥ // (81.2) Par.?
aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ anāsravam / (82.1) Par.?
yasyaikaraśmiḥ prasṛtādya loke darśeti kṣetrāṇa bahū sahasrān // (82.2) Par.?
āścaryaprāptāḥ sma nimitta dṛṣṭvā imamīdṛśaṃ cādbhutamaprameyam / (83.1) Par.?
vadasva mañjusvara etamarthaṃ kautūhalaṃ hyapanaya buddhaputra // (83.2) Par.?
catvārimā parṣa udagracittāstvāṃ cābhivīkṣantiha māṃ ca vīra / (84.1) Par.?
janehi harṣaṃ vyapanehi kāṅkṣāṃ tvaṃ vyākarohī sugatasya putra // (84.2) Par.?
kimarthameṣaḥ sugatena adya prabhāsa etādṛśako vimuktaḥ / (85.1) Par.?
aho prabhāvaḥ puruṣarṣabhasya aho 'sya jñānaṃ vipulaṃ viśuddham // (85.2) Par.?
yasyaikaraśmī prasṛtādya loke darśeti kṣetrāṇa bahūn sahasrān / (86.1) Par.?
etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā // (86.2) Par.?
ye agradharmā sugatena spṛṣṭāstada bodhimaṇḍe puruṣottamena / (87.1) Par.?
kiṃ teha nirdekṣyati lokanātho atha vyākariṣyatyayu bodhisattvān // (87.2) Par.?
analpakaṃ kāraṇametta bheṣyati yaddarśitāḥ kṣetrasahasra neke / (88.1) Par.?
sucitracitrā ratanopaśobhitā buddhāśca dṛśyanti anantacakṣuṣaḥ // (88.2) Par.?
pṛccheti maitreyu jinasya putra spṛhenti te naramaruyakṣarākṣasāḥ / (89.1) Par.?
catvārimā parṣa udīkṣamāṇā mañjusvaraḥ kiṃ nviha vyākariṣyati // (89.2) Par.?
atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ / (90.1) Par.?
mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ // (90.2) Par.?
yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt // (91.1) Par.?
tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān // (92.1) Par.?
tatkasya hetoḥ / (93.1) Par.?
sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati // (93.2) Par.?
Vaidya 12
anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (94.1) Par.?
sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam // (95.1) Par.?
svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma // (96.1) Par.?
yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam // (97.1) Par.?
bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma // (98.1) Par.?
tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato 'rhan samyaksaṃbuddho loka udapādi // (99.1) Par.?
iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan // (100.1) Par.?
tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (101.1) Par.?
so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam // (102.1) Par.?
svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān // (103.1) Par.?
yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam // (104.1) Par.?
bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśitavān // (105.1) Par.?
tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan // (106.1) Par.?
tadyathā matiśca nāma rājakumāro 'bhūt // (107.1) Par.?
sumatiśca nāma rājakumāro 'bhūt // (108.1) Par.?
anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt // (109.1) Par.?
teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt // (110.1) Par.?
ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt // (111.1) Par.?
teṣveva ca rājyaṃ kārayāmāsuḥ // (112.1) Par.?
te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ // (113.1) Par.?
sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan // (114.1) Par.?
sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan // (115.1) Par.?
Vaidya 13
tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena // (116.1) Par.?
samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat // (117.1) Par.?
taṃ bhagavantaṃ saparṣadamabhyavākirat sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ samprakṣubhitam // (118.1) Par.?
tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ // (119.1) Par.?
atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā // (120.1) Par.?
sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā // (121.1) Par.?
tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante // (122.1) Par.?
tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan // (123.1) Par.?
ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā // (124.1) Par.?
tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo 'bhūt // (125.1) Par.?
tasyāṣṭau śatānyantevāsināmabhūvan // (126.1) Par.?
Dutt, 17
sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa // (127.1) Par.?
yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena // (128.1) Par.?
sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma // (129.1) Par.?
na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ // (130.1) Par.?
atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt / (131.1) Par.?
adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti // (131.2) Par.?
atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma / (132.1) Par.?
ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate // (132.2) Par.?
vimalanetro nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati // (133.1) Par.?
Vaidya 14
atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ // (134.1) Par.?
taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān // (135.1) Par.?
aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān // (136.1) Par.?
tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan matipramukhāḥ te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan // (137.1) Par.?
te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau // (138.1) Par.?
taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca // (139.1) Par.?
sarve ca te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ // (140.1) Par.?
paścimakaśca teṣāṃ dīpaṃkaro 'bhūttathāgato 'rhan samyaksaṃbuddhaḥ // (141.1) Par.?
teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ // (142.1) Par.?
tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma // (143.1) Par.?
tasya yaśaskāma ityeva saṃjñābhūt // (144.1) Par.?
tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan // (145.1) Par.?
ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni // (146.1) Par.?
syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā / (147.1) Par.?
anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ // (147.2) Par.?
na khalu punarevaṃ draṣṭavyam // (148.1) Par.?
tatkasya hetoḥ / (149.1) Par.?
ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ // (149.2) Par.?
yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ // (150.1) Par.?
iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ // (151.1) Par.?
atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata // (152.1) Par.?
atītamadhvānamanusmarāmi acintiye aparimitasmi kalpe / (153.1) Par.?
yadā jino āsi prajāna uttamaścandrasya sūryasya pradīpa nāma // (153.2) Par.?
saddharma deśeti prajāna nāyako vineti sattvāna anantakoṭyaḥ / (154.1) Par.?
samādapetī bahubodhisattvānacintiyānuttami buddhajñāne // (154.2) Par.?
ye cāṣṭa putrāstada tasya āsan kumārabhūtasya vināyakasya / (155.1) Par.?
dṛṣṭvā ca taṃ pravrajitaṃ mahāmuniṃ jahitva kāmāṃllaghu sarvi prāvrajan // (155.2) Par.?
dharmaṃ ca so bhāṣati lokanātho anantanirdeśavaraṃ ti sūtram / (156.1) Par.?
nāmeva vaipulyamidaṃ pravucyati prakāśayī prāṇisahasrakoṭinām // (156.2) Par.?
samanantaraṃ bhāṣiya so vināyakaḥ paryaṅka bandhitva kṣaṇasmi tasmin / (157.1) Par.?
anantanirdeśavaraṃ samādhiṃ dharmāsanastho muniśreṣṭha dhyāyī // (157.2) Par.?
divyaṃ ca māndāravavarṣamāsīdaghaṭṭitā dundubhayaśca neduḥ / (158.1) Par.?
devāśca yakṣāśca sthitāntarīkṣe kurvanti pūjāṃ dvipadottamasya // (158.2) Par.?
sarvaṃ ca kṣetraṃ pracacāla tatkṣaṇam āścaryamatyadbhutamāsi tatra / (159.1) Par.?
raśmiṃ ca ekāṃ pramumoca nāyako bhruvāntarāttāmatidarśanīyām // (159.2) Par.?
pūrvāṃ ca gatvā diśa sā hi raśmiraṣṭādaśakṣetrasahasra pūrṇā / (160.1) Par.?
prabhāsayaṃ bhrājati sarvalokaṃ darśeti sattvāna cyutopapādam // (160.2) Par.?
ratnāmayā kṣetra tathātra kecidvaiḍūryanirbhāsa tathaiva kecit / (161.1) Par.?
dṛśyanti citrā atidarśanīyā raśmiprabhāsena vināyakasya // (161.2) Par.?
devā manuṣyāstatha nāga yakṣā gandharva tatrāpsarakinnarāśca / (162.1) Par.?
ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca lokadhātuṣu // (162.2) Par.?
buddhāśca dṛśyanti svayaṃ svayaṃbhuvaḥ suvarṇayūpā iva darśanīyāḥ / (163.1) Par.?
vaiḍūryamadhye ca suvarṇabimbaṃ parṣāya madhye pravadanti dharmam // (163.2) Par.?
tahi śrāvakāṇāṃ gaṇanā na vidyate te cāpramāṇāḥ sugatasya śrāvakāḥ / (164.1) Par.?
ekaikakṣetrasmi vināyakānāṃ raśmiprabhā darśayate hi sarvān // (164.2) Par.?
vīryairupetāśca akhaṇḍaśīlā acchidraśīlā maṇiratnasādṛśāḥ / (165.1) Par.?
dṛśyanti putrā naranāyakānāṃ viharanti ye parvatakandareṣu // (165.2) Par.?
sarvasvadānāni parityajantaḥ kṣāntībalā dhyānaratāśca dhīrāḥ / (166.1) Par.?
bahubodhisattvā yatha gaṅgavālikāḥ sarve 'pi dṛśyanti tayā hi raśmyā // (166.2) Par.?
aniñjamānāśca avedhamānāḥ kṣāntau sthitā dhyānaratāḥ samāhitāḥ / (167.1) Par.?
dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agrabodhim // (167.2) Par.?
bhūtaṃ padaṃ śāntamanāsravaṃ ca prajānamānāśca prakāśayanti / (168.1) Par.?
deśenti dharmaṃ bahulokadhātuṣu sugatānubhāvādiyamīdṛśī kriyā // (168.2) Par.?
dṛṣṭvā ca tā parṣa catasra tāyinaścandrārkadīpasya imaṃ prabhāvam / (169.1) Par.?
harṣasthitāḥ sarvi bhavitva tatkṣaṇamanyonya pṛcchanti kathaṃ nu etat // (169.2) Par.?
acirācca so naramaruyakṣapūjitaḥ samādhito vyutthita lokanāyakaḥ / (170.1) Par.?
varaprabhaṃ putra tadādhyabhāṣata yo bodhisattvo vidu dharmabhāṇakaḥ // (170.2) Par.?
lokasya cakṣuśca gatiśca tvaṃ vidurvaiśvāsiko dharmadharaśca mahyam / (171.1) Par.?
tvaṃ hyatra sākṣī mama dharmakośe yathāhu bhāṣiṣyi hitāya prāṇinām // (171.2) Par.?
saṃsthāpayitvā bahubodhisattvān harṣitva saṃvarṇiya saṃstavitvā / (172.1) Par.?
prabhāṣate tajjina agradharmān paripūrṇa so antarakalpa ṣaṣṭim // (172.2) Par.?
yaṃ caiva so bhāṣati lokanātho ekāsanasthaḥ pravarāgradharmam / (173.1) Par.?
taṃ sarvamādhārayi so jinātmajo varaprabho yo abhu dharmabhāṇakaḥ // (173.2) Par.?
so co jino bhāṣiya agradharmaṃ praharṣayitvā janatāmanekām / (174.1) Par.?
tasmiṃśca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya // (174.2) Par.?
prakāśitā me iya dharmanetrī ācakṣito dharmasvabhāva yādṛaśaḥ / (175.1) Par.?
nirvāṇakālo mama adya bhikṣavo rātrīya yāmasmiha madhyamasmin // (175.2) Par.?
bhavathāpramattā adhimuktisārā abhiyujyathā mahya imasmi śāsane / (176.1) Par.?
sudurlabhā bhonti jinā maharṣayaḥ kalpāna koṭīnayutāna atyayāt // (176.2) Par.?
saṃtāpajātā bahubuddhaputrā duḥkhena cogreṇa samarpitābhavan / (177.1) Par.?
śrutvāna ghoṣaṃ dvipadottamasya nirvāṇaśabdaṃ atikṣiprametat // (177.2) Par.?
āśvāsayitvā ca narendrarājā tāḥ prāṇakoṭyo bahavo acintiyāḥ / (178.1) Par.?
mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyatha buddha mamottareṇa // (178.2) Par.?
śrīgarbha eṣo vidu bodhisattvo gatiṃ gato jñāni anāsravasmin / (179.1) Par.?
spṛśiṣyate uttamamagrabodhiṃ vimalāgranetro ti jino bhaviṣyati // (179.2) Par.?
tāmeva rātriṃ tada yāmi madhyame parinirvṛto hetukṣaye va dīpaḥ / (180.1) Par.?
śarīra vaistāriku tasya cābhūt stūpāna koṭīnayutā anantakā // (180.2) Par.?
bhikṣuśca tatrā tatha bhikṣuṇīyo ye prasthitā uttamamagrabodhim / (181.1) Par.?
analpakāste yatha gaṅgabālikā abhiyukta tasyo sugatasya śāsane // (181.2) Par.?
yaścāpi bhikṣustada dharmabhāṇako varaprabho yena sa dharma dhāritaḥ / (182.1) Par.?
aśīti so antarakalpa pūrṇāṃ tahi śāsane bhāṣati agradharmān // (182.2) Par.?
aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve / (183.1) Par.?
dṛṣṭā ca tebhirbahubuddhakoṭyaḥ satkāru teṣāṃ ca kṛto maharṣiṇām // (183.2) Par.?
caryāṃ caritvā tada ānulomikīṃ buddhā abhūvan bahulokadhātuṣu / (184.1) Par.?
parasparaṃ te ca anantareṇa anyonya vyākarṣu tadāgrabodhaye // (184.2) Par.?
teṣāṃ ca buddhāna paraṃpareṇa dīpaṃkaraḥ paścimako abhūṣi / (185.1) Par.?
devātidevo ṛṣisaṃghapūjito vinītavān prāṇisahasrakoṭyaḥ // (185.2) Par.?
yaścāsi tasyo sugatātmajasya varaprabhasyo tada dharma bhāṣataḥ / (186.1) Par.?
śiṣyaḥ kusīdaśca sa lolupātmā lābhaṃ ca jñānaṃ ca gaveṣamāṇaḥ // (186.2) Par.?
yaśorthikaścāpyatimātra āsīt kulākulaṃ ca pratipannamāsīt / (187.1) Par.?
uddeśa svādhyāyu tathāsya sarvo na tiṣṭhate bhāṣitu tasmi kāle // (187.2) Par.?
nāmaṃ ca tasyo imamevamāsīd yaśakāmanāmnā diśatāsu viśrutaḥ / (188.1) Par.?
sa cāpi tenākuśalena karmaṇā kalmāṣabhūtenabhisaṃskṛtena // (188.2) Par.?
ārāgayī buddhasahasrakoṭyaḥ pūjāṃ ca teṣāṃ vipulāmakārṣīt / (189.1) Par.?
cīrṇā ca caryā vara ānulomikī dṛṣṭaśca buddho ayu śākyasiṃhaḥ // (189.2) Par.?
ayaṃ ca so paścimako bhaviṣyati anuttarāṃ lapsyati cāgrabodhim / (190.1) Par.?
maitreyagotro bhagavān bhaviṣyati vineṣyati prāṇasahasrakoṭyaḥ // (190.2) Par.?
kausīdyaprāptastada yo babhūva parinirvṛtasya sugatasya śāsane / (191.1) Par.?
tvameva so tādṛśako babhūva ahaṃ ca āsīttada dharmabhāṇakaḥ // (191.2) Par.?
imena haṃ kāraṇahetunādya dṛṣṭvā nimittaṃ idamevarūpam / (192.1) Par.?
jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi dṛṣṭam // (192.2) Par.?
dhruvaṃ jinendro 'pi samantacakṣuḥ śākyādhirājaḥ paramārthadarśī / (193.1) Par.?
tameva yaṃ icchati bhāṣaṇāya paryāyamagraṃ tadadyo mayā śrutaḥ // (193.2) Par.?
tadeva paripūrṇa nimittamadya upāyakauśalya vināyakānām / (194.1) Par.?
saṃsthāpanaṃ kurvati śākyasiṃho bhāṣiṣyate dharmasvabhāvamudrām // (194.2) Par.?
prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate lokahitānukampī / (195.1) Par.?
varṣiṣyate dharmamanantavarṣaṃ tarpiṣyate ye sthita bodhihetoḥ // (195.2) Par.?
yeṣāṃ ca saṃdehagatīha kācid ye saṃśayā yā vicikitsa kācit / (196.1) Par.?
vyapaneṣyate tā vidurātmajānāṃ ye bodhisattvā iha bodhiprasthitāḥ // (196.2) Par.?
Duration=0.59365296363831 secs.