Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pravargya
Show parallels Show headlines
Use dependency labeler
Chapter id: 15358
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yuñjate mana ity āhavanīye juhoti // (1) Par.?
manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā // (2) Par.?
manasaivaitad yajamāno yajñaṃ vitatya tato vācā tataḥ karmaṇā karoti // (3) Par.?
devasya vas savituḥ prasava ity abhrīr ādatte // (4) Par.?
savitṛprasūta evainā devatābhir ādatte // (5) Par.?
catasra ādatte // (6) Par.?
catasro vai diśaḥ // (7) Par.?
digbhyaḥ pravargyas saṃbhriyate // (8) Par.?
digbhya eva pravargyaṃ saṃbharati // (9) Par.?
vānaspatyā bhavanti // (10) Par.?
vanaspatibhir vai pravargyas saṃbhriyate // (11) Par.?
vanaspatibhir eva pravargyaṃ saṃbharati // (12) Par.?
uttiṣṭha brahmaṇaspata ity uttiṣṭhati // (13) Par.?
bṛhaspatir vai brahmaṇaspatiḥ // (14) Par.?
bṛhaspatir eva bhūtvottiṣṭhati // (15) Par.?
upa prayantu marutas sudānava iti // (16) Par.?
sudānavo vai maruta āraṇyāḥ // (17) Par.?
araṇye pravargyas saṃbhriyate // (18) Par.?
araṇya evāraṇyaṃ karoti // (19) Par.?
praitu brahmaṇaspatir iti pratitiṣṭhati // (20) Par.?
bṛhaspatir vai brahmaṇaspatiḥ // (21) Par.?
bṛhaspatir eva bhūtvā pratitiṣṭhati // (22) Par.?
ā devy etu sūnṛteti // (23) Par.?
vāg vai devī sūnṛtā // (24) Par.?
vācā pravargyas saṃbhriyate // (25) Par.?
vācaiva pravargyaṃ saṃbharati // (26) Par.?
aśchā vīraṃ naryaṃ paṅktirādhasam iti // (27) Par.?
yajño vai vīro naryaḥ paṅktirādhāḥ // (28) Par.?
devebhya eva yajñaṃ saṃbharati // (29) Par.?
devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām // (30) Par.?
tejasā nā uddhakṣyatīti // (31) Par.?
sa bṛhaspatir abravīt // (32) Par.?
yuvayor bhāgadheyam iti // (33) Par.?
tata enam anvamanyatām // (34) Par.?
ṛtasyardhyāsam adya makhasya śira iti saṃbharati // (35) Par.?
yajñasyaiva śiras saṃbharati // (36) Par.?
trir harati // (37) Par.?
triṣatyā hi devāḥ // (38) Par.?
samantam abhrīḥ pariśrayati rakṣasām parāṇuttyai // (39) Par.?
prajāpater vai prajās sisṛkṣamāṇasya tasya tejo yajñiyam apākrāmat // (40) Par.?
tad imām prāviśat // (41) Par.?
tad varāho bhūtvānvavindat // (42) Par.?
ityaty agra āsīr iti // (43) Par.?
yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati // (44) Par.?
devīr vamriyo 'sya bhūtasya prathamajā iti // (45) Par.?
vamriyo vā asya bhūtasya prathamajāḥ // (46) Par.?
tā vā etad vidur yatrāsyā jīvaṃ yajñiyaṃ // (47) Par.?
yad valmīkavāpanāṃ saṃbharaty asyā eva jīvaṃ yajñiyaṃ saṃbharati / (48.1) Par.?
indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat // (48.2) Par.?
tad oṣadhīḥ prāviśat // (49) Par.?
te pūtīkā abhavan // (50) Par.?
indrasyaujo 'sīti // (51) Par.?
yat pūtīkānāṃ saṃbharatīndrasyaivaujo vīryaṃ saṃbharati // (52) Par.?
prajāpates tanūr asīty ajāṃ duhanti // (53) Par.?
prajāpater vā eṣā priyā tanūr yad ajā // (54) Par.?
yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati // (55) Par.?
madhu tvā madhunā karotv ity apa upasṛjati // (56) Par.?
madhu vā etan madhunā saṃyauti // (57) Par.?
madhavyo bhavati // (58) Par.?
makhasya śiro 'sīti piṇḍam upādatte // (59) Par.?
yajño vai makhaḥ // (60) Par.?
yajñasyaiva śiraḥ karoti // (61) Par.?
yajñasya pade stha ity avabādhate // (62) Par.?
yajñasyaiva pade karoti // (63) Par.?
gāyatro 'sīti prathamam ādhim ādadhāti // (64) Par.?
tejo vai brahma gāyatrī // (65) Par.?
teja eva brahma yajamāne dadhāti // (66) Par.?
traiṣṭubho 'sīti dvitīyam ādhim ādadhāti // (67) Par.?
ojo vai vīryaṃ triṣṭup // (68) Par.?
oja eva vīryaṃ yajamāne dadhāti // (69) Par.?
jāgato 'sīti tṛtīyam ādhim ādadhāti // (70) Par.?
paśavo vai jagatī // (71) Par.?
paśūn eva yajamāne dadhāti // (72) Par.?
makho 'sīti makham evainaṃ karoti // (73) Par.?
makhasya rāsnāsīti rāsnāṃ karoti // (74) Par.?
yajño vai makhaḥ // (75) Par.?
yajñāyaivainaṃ karoti // (76) Par.?
prādeśamātro bhavati // (77) Par.?
etāvad vai mukham // (78) Par.?
mukhaṃ devānām agniḥ // (79) Par.?
mukhena saṃmita upariṣṭātpātro bhavati devatānāṃ tṛptyai // (80) Par.?
tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda // (81) Par.?
sūryasya harasā śrāyety ātape nidadhāti // (82) Par.?
amuṣyaivainam ādityasya tejasā tapati // (83) Par.?
pūrvaṃ pūrvaṃ sādayati // (84) Par.?
imān eva lokān rohati // (85) Par.?
vṛṣṇo niṣpad asi prājāpatyam ity aśvaśakāni vyāharati // (86) Par.?
prājāpatyo vā aśvaḥ // (87) Par.?
rūpeṇaivainaṃ samardhayati // (88) Par.?
devānāṃ tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantv ity aśvaśakair dhūpayati // (89) Par.?
prājāpatyo vā aśvaḥ // (90) Par.?
yajñaḥ prajāpatiḥ sayonitvāya // (91) Par.?
arciṣe tvā śociṣe tvā harase tveti śamīśākhā abhyādadhāti // (92) Par.?
tejo vā agniḥ // (93) Par.?
tejaḥ śamīśākhāḥ // (94) Par.?
tejasy eva tejo dadhāti // (95) Par.?
mitrasya carṣaṇīdhṛta ity upatiṣṭhate // (96) Par.?
mitrāyaivainaṃ karoti // (97) Par.?
devas tvā savitodvapatv iti sāvitrodvapati prasūtyai // (98) Par.?
avyathamānaḥ pṛthivyām āśā diśa āpṛṇeti // (99) Par.?
tasmād agnis sarvā diśo vibhāti // (100) Par.?
uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam // (101) Par.?
idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena samardhayāmīti // (102) Par.?
brāhmaṇaṃ tejo vai brahma gāyatrī // (103) Par.?
tejasaivainaṃ brahmavarcasena samardhayati // (104) Par.?
yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejasā brahmavarcasena vyardhayāmīti // (105) Par.?
tejo vai brahma gāyatrī // (106) Par.?
tejasā brahmavarcasena vyardhayatīdam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa samardhayāmīti // (107) Par.?
rājanyam ojo vai vīryaṃ triṣṭup // (108) Par.?
ojasaivainaṃ vīryeṇa samardhayati // (109) Par.?
yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ojasā vīryeṇa vyardhayāmīti // (110) Par.?
ojo vai vīryaṃ triṣṭup // (111) Par.?
ojasaivainaṃ vīryeṇa vyardhayati // (112) Par.?
idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam // (113) Par.?
paśavo vai jagatī // (114) Par.?
ūrjaivainam paśubhis samardhayati // (115) Par.?
yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti // (116) Par.?
paśavo vai jagatī // (117) Par.?
ūrjaivainam paśubhir vyardhayati // (118) Par.?
idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī // (119) Par.?
ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati // (120) Par.?
ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati // (121) Par.?
imān eva lokān pratyavarohati // (122) Par.?
sūryasya tvā cakṣuṣānvīkṣa ity avekṣate // (123) Par.?
yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran // (124) Par.?
sūryasyaivainaṃ cakṣuṣānvīkṣate // (125) Par.?
śchṛṇattu tvā vāg iti payasāśchṛṇatti // (126) Par.?
vāg vai gāyatrī // (127) Par.?
vācaivainam āśchṛṇatti // (128) Par.?
śchṛṇattu tvorg iti annaṃ vā ūrk // (129) Par.?
annādyenaivainam āśchṛṇatti // (130) Par.?
śchṛṇattu tvā paya iti paśavo vai payaḥ // (131) Par.?
paśubhir evainam āśchṛṇatti // (132) Par.?
śchṛṇattu tvā rasaḥ chṛṇattu tvā haviḥ chṛṇattu tvā somaḥ chṛṇattu tvā yajñaḥ chṛṇattu tvā brahma chṛṇattu tvā prajāpatir iti yathāyajuḥ // (133) Par.?
Duration=1.5899069309235 secs.