UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14188
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyākhyātau darśapūrṇamāsau prakṛtir iṣṭipaśubandhānām // (1)
Par.?
anvayasya prakṛtir ity ākhyā // (2)
Par.?
antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam // (3)
Par.?
tadaṅgānītarāṇi // (4)
Par.?
teṣām abhinnakāle 'rthe vibhavaḥ // (5)
Par.?
tantralakṣaṇaṃ tat // (6)
Par.?
pradānam uccāvacābhir devatābhiḥ saṃyujya śrūyate // (7)
Par.?
tatra devatāvikāre taddevate yājyāpuronuvākye // (8)
Par.?
nigamasthāneṣu ca sā devatopalakṣyate // (9) Par.?
āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni // (10)
Par.?
anukrāmantaś ca vikārān vyākhyāsyāmaḥ // (11)
Par.?
paurṇamāsīvikāra ity ukte vārtraghnau pratīyāt // (12)
Par.?
amāvāsyāvikāra iti vṛdhanvantau // (13)
Par.?
anādeśe vikalpabhūtau // (14)
Par.?
saṃnipāte haviṣṭaḥ // (17)
Par.?
sāmānyān niyamaḥ // (18)
Par.?
sāptadaśyaṃ ca sāmidhenīnām // (19)
Par.?
iṣṭipaśubandheṣu vacanād anyat // (20)
Par.?
kāmyāsūpāṃśuhaviṣṭā // (21)
Par.?
anukrāmantaś ca vyākhyāsyāmaḥ // (22)
Par.?
Duration=0.55626201629639 secs.