Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pravargya
Show parallels Show headlines
Use dependency labeler
Chapter id: 15361
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate // (1) Par.?
brahmaṇi vā etarhi yajñaḥ // (2) Par.?
tasmād enam āha yajuryuktam iti // (3) Par.?
brahmā yajuṣo vā eṣa ratho yad yajñaḥ // (4) Par.?
tam adhvaryur adhvare yunakti // (5) Par.?
tad adhvaryor adhvaryutvam // (6) Par.?
adhvaryur enam praṇayati // (7) Par.?
adhvaryur evāsya sarvasya praṇetā // (8) Par.?
adhvaryur anyān ṛtvijas saṃpreṣyati // (9) Par.?
idaṃ kurutedaṃ kurutety evaitad āha // (10) Par.?
sāmabhir āktakhan tveti sāmāny evāsyābhitaś cakre // (11) Par.?
viśvābhir dhībhis saṃbhṛtam iti // (12) Par.?
sarvābhir vai dhībhir yajñas saṃbhriyate // (13) Par.?
sarvābhir eva dhībhir yajamāno yajñaṃ saṃbharati // (14) Par.?
dakṣiṇābhiḥ pratatam pārayiṣṇum iti // (15) Par.?
vitatam pāragaṃ dakṣiṇābhir ity evaitad āha // (16) Par.?
stubho vahantu sumanasyamānā iti // (17) Par.?
hotrā vai stubhaḥ // (18) Par.?
tā vā etarhi yajñaṃ vahanti // (19) Par.?
bhūr bhuvas svar om iti // (20) Par.?
etad vai vācas satyaṃ yad eva vācas satyam // (21) Par.?
tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya // (22) Par.?
prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti // (23) Par.?
prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya // (24) Par.?
dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti // (25) Par.?
dakṣiṇāṃ caiva grīṣmaṃ ca dakṣiṇataḥ praviśanty apradāhāya // (26) Par.?
pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti // (27) Par.?
pratīcīṃ caiva varṣāś ca paścāt praviśanty apradāhāya // (28) Par.?
udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti // (29) Par.?
udīcīṃ caiva śaradaṃ cottarāt praviśanty apradāhāya // (30) Par.?
ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti // (31) Par.?
ūrdhvāṃ caiva himāṃ copariṣṭāt praviśanty apradāhāya // (32) Par.?
anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti // (33) Par.?
imāṃ caiva śiśiraṃ cāsyāḥ praviśanty apradāhāya // (34) Par.?
gāyatrīṃ chandaḥ praviśāmīti // (35) Par.?
tejo vai brahma gāyatrī // (36) Par.?
teja eva tat praviśanty apradāhāya // (37) Par.?
triṣṭubhaṃ chandaḥ praviśāmīti // (38) Par.?
ojo vai vīryaṃ triṣṭup // (39) Par.?
oja eva tat praviśanty apradāhāya // (40) Par.?
jagatīṃ chandaḥ praviśāmīti // (41) Par.?
paśavo vai jagatī // (42) Par.?
paśūn eva tat praviśanty apradāhāya // (43) Par.?
anuṣṭubhaṃ chandaḥ praviśāmīti // (44) Par.?
vāg vā anuṣṭup // (45) Par.?
vācam eva tat praviśanty apradāhāya // (46) Par.?
paṅktīṃ chandaḥ praviśāmīti // (47) Par.?
yajño vai paṅktiḥ // (48) Par.?
yajñaṃ tat praviśanty apradāhāya // (49) Par.?
atiśchandasaṃ chandaḥ praviśāmīti // (50) Par.?
śchandāṃsi vā atiśchandāḥ // (51) Par.?
chandāṃsy eva tat praviśanty apradāhāya // (52) Par.?
śchandāṃsi praviśāmīti // (53) Par.?
paśavo vai śchandāṃsi // (54) Par.?
paśūn eva tat praviśanty apradāhāya // (55) Par.?
tāni naḥ pārayantu tāni no 'vantv iti // (56) Par.?
āśiṣam evāśāste // (57) Par.?
tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti // (58) Par.?
yam eva dveṣṭi taṃ śucārpayati // (59) Par.?
āpo asmān praviśantu // (60) Par.?
āpo asmāsu jāgṛteti // (61) Par.?
āpas sarvā devatāḥ // (62) Par.?
devatā eva tat praviśanty apradāhāya // (63) Par.?
āyur viśvāyuḥ viśvam āyur vyaśnavai // (64) Par.?
sarvam āyur vyaśnavā ity evaitad āha // (65) Par.?
sarvam āyur eti ya evaṃ veda // (66) Par.?
atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute // (67) Par.?
yamāya tvā makhāya tveti mahāvīram prokṣati // (68) Par.?
yajño vai makhaḥ // (69) Par.?
yajñāyaivainam prokṣati // (70) Par.?
prokṣitāni pratiprasthātā vyāyātayati // (71) Par.?
pracaranti // (72) Par.?
deva puraścararghyāsaṃ tvā svarghyāsaṃ tveti vedena mahāvīraṃ saṃmārṣṭi // (73) Par.?
athaivainaṃ tris saṃmārṣṭi // (74) Par.?
triṣatyā hi devāḥ // (75) Par.?
sarvatas saṃmārṣṭi // (76) Par.?
sarvata evainam medhyaṃ yajñiyaṃ tena karoti // (77) Par.?
Duration=0.62325692176819 secs.