Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 21
atha khalu bhagavān smṛtimān samprajānaṃstataḥ samādhervyutthitaḥ // (1.1) Par.?
vyutthāya āyuṣmantaṃ śāriputramāmantrayate sma / (2.1) Par.?
gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham / (2.2) Par.?
durvijñeyaṃ sarvaśrāvakapratyekabuddhaiḥ // (2.3) Par.?
tatkasya hetoḥ / (3.1) Par.?
bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ // (3.2) Par.?
durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām // (4.1) Par.?
tatkasya hetoḥ / (5.1) Par.?
svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum // (5.2) Par.?
mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ // (6.1) Par.?
asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ // (7.1) Par.?
mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ // (8.1) Par.?
alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu / (9.1) Par.?
paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ // (9.2) Par.?
tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti // (10.1) Par.?
sarvadharmānapi śāriputra tathāgata eva deśayati // (11.1) Par.?
sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti // (12.1) Par.?
teṣu dharmeṣu tathāgata eva pratyakṣo 'parokṣaḥ // (13.1) Par.?
atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata // (14.1) Par.?
aprameyā mahāvīrā loke samarumānuṣe / (15.1) Par.?
na śakyaṃ sarvaśo jñātuṃ sarvasattvairvināyakāḥ // (15.2) Par.?
balā vimokṣā ye teṣāṃ vaiśāradyāśca yādṛśāḥ / (16.1) Par.?
yādṛśā buddhadharmāśca na śakyaṃ jñātu kenacit // (16.2) Par.?
pūrve niṣevitā caryā buddhakoṭīna antike / (17.1) Par.?
gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā // (17.2) Par.?
tasyāṃ cīrṇāya caryāyāṃ kalpakoṭyo acintiyā / (18.1) Par.?
phalaṃ me bodhimaṇḍasmin dṛṣṭaṃ yādṛśakaṃ hi tat // (18.2) Par.?
ahaṃ ca tatprajānāmi ye cānye lokanāyakāḥ / (19.1) Par.?
yathā yad yādṛśaṃ cāpi lakṣaṇaṃ cāsya yādṛśam // (19.2) Par.?
na taddarśayituṃ śakyaṃ vyāhāro 'sya na vidyate / (20.1) Par.?
nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate // (20.2) Par.?
yasya taṃ deśayeddharma deśitaṃ cāpi jāniyāt / (21.1) Par.?
anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ // (21.2) Par.?
ye cāpi te lokavidusya śrāvakāḥ kṛtādhikārāḥ sugatānuvarṇitāḥ / (22.1) Par.?
kṣīṇāsravā antimadehadhāriṇo na teṣa viṣayo 'sti jināna jñāne // (22.2) Par.?
sa caiva sarvā iya lokadhātu pūrṇā bhavecchārisutopamānām / (23.1) Par.?
ekībhavitvāna vicintayeyuḥ sugatasya jñānaṃ na hi śakya jānitum // (23.2) Par.?
saceha tvaṃ sādṛśakehi paṇḍitaiḥ pūrṇā bhaveyurdaśā pi ddiśāyo / (24.1) Par.?
ye cāpi mahyaṃ imi śrāvakānye teṣāṃ pi pūrṇā bhavi evameva // (24.2) Par.?
ekībhavitvāna ca te 'dya sarve vicintayeyuḥ sugatasya jñānam / (25.1) Par.?
na śakta sarve sahitā pi jñātuṃ yathāprameyaṃ mama buddhajñānam // (25.2) Par.?
pratyekabuddhāna anāsravāṇāṃ tīkṣṇendriyāṇāntimadehadhāriṇām / (26.1) Par.?
diśo daśaḥ sarva bhaveyuḥ pūrṇā yathā naḍānāṃ vanaveṇunāṃ vā // (26.2) Par.?
eko bhavitvāna vicintayeyurmamāgradharmāṇa pradeśamātram / (27.1) Par.?
kalpāna koṭīnayutānanantānna tasya bhūtaṃ parijāni artham // (27.2) Par.?
navayānasaṃprasthita bodhisattvāḥ kṛtādhikārā bahubuddhakoṭiṣu / (28.1) Par.?
suviniścitārthā bahudharmabhāṇakāsteṣāṃ pi pūrṇā daśimā diśo bhavet // (28.2) Par.?
naḍāna veṇūna va nityakālamacchidrapūrṇo bhavi sarvalokaḥ / (29.1) Par.?
ekībhavitvāna vicintayeyuryo dharma sākṣāt sugatena dṛṣṭaḥ // (29.2) Par.?
anucintayitvā bahukalpakoṭyo gaṅgā yathā vālika aprameyāḥ / (30.1) Par.?
ananyacittāḥ sukhumāya prajñayā teṣāṃ pi cāsmin viṣayo na vidyate // (30.2) Par.?
avivartikā ye bhavi bodhisattvā analpakā yathariva gaṅgavālikāḥ / (31.1) Par.?
ananyacittāśca vicintayeyusteṣāṃ pi cāsmin viṣayo na vidyate // (31.2) Par.?
gambhīra dharmā sukhumā pi buddhā atarkikāḥ sarvi anāsravāśca / (32.1) Par.?
ahaṃ ca jānāmiha yādṛśā hi te te vā jinā loki daśaddiśāsu // (32.2) Par.?
yaṃ śāriputro sugataḥ prabhāṣate adhimuktisaṃpanna bhavāhi tatra / (33.1) Par.?
ananyathāvādi jino maharṣī cireṇa pī bhāṣati uttamārtham // (33.2) Par.?
āmantrayāmī imi sarvaśrāvakān pratyekabodhāya ca ye 'bhiprasthitāḥ / (34.1) Par.?
saṃsthāpitā ye maya nirvṛtīya saṃmokṣitā duḥkhaparaṃparātaḥ // (34.2) Par.?
upāyakauśalya mametadagraṃ bhāṣāmi dharmaṃ bahu yena loke / (35.1) Par.?
tahiṃ tahiṃ lagna pramocayāmi trīṇī ca yānānyupadarśayāmi // (35.2) Par.?
Vaidya 24
atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat / (36.1) Par.?
ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati / (36.2) Par.?
gambhīraścāyaṃ mayā dharmo 'bhisaṃbuddha iti saṃvarṇayati / (36.3) Par.?
durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati / (36.4) Par.?
yathā tāvad bhagavatā ekaiva vimuktirākhyātā vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ // (36.5) Par.?
asya ca vayaṃ bhagavato bhāṣitasyārthaṃ na jānīmaḥ // (37.1) Par.?
atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat / (38.1) Par.?
ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti // (38.2) Par.?
durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati // (39.1) Par.?
na ca me bhagavato 'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ // (40.1) Par.?
imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ // (41.1) Par.?
tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti // (42.1) Par.?
atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata // (43.1) Par.?
cirasyādya narāditya īdṛśīṃ kurute kathām / (44.1) Par.?
balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ // (44.2) Par.?
bodhimaṇḍaṃ ca kīrtesi pṛcchakaste na vidyate / (45.1) Par.?
saṃdhābhāṣyaṃ ca kīrtesi na ca tvāṃ kaści pṛcchati // (45.2) Par.?
apṛcchito vyāharasi caryāṃ varṇesi cātmanaḥ / (46.1) Par.?
jñānādhigama kīrtesi gambhīraṃ ca prabhāṣase // (46.2) Par.?
adyeme saṃśayaprāptā vaśībhūtā anāsravāḥ / (47.1) Par.?
nirvāṇaṃ prasthitā ye ca kimetad bhāṣate jinaḥ // (47.2) Par.?
pratyekabodhiṃ prārthentā bhikṣuṇyo bhikṣavastathā / (48.1) Par.?
devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ // (48.2) Par.?
samālapanto anyonyaṃ prekṣante dvipadottamam / (49.1) Par.?
kathaṃkathī vicintentā vyākuruṣva mahāmune // (49.2) Par.?
yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ / (50.1) Par.?
ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā // (50.2) Par.?
mamāpi saṃśayo hyatra svake sthāne narottama / (51.1) Par.?
kiṃ niṣṭhā mama nirvāṇe atha caryā mi darśitā // (51.2) Par.?
pramuñca ghoṣaṃ varadundubhisvarā udāharasvā yatha eṣa dharmaḥ / (52.1) Par.?
ime sthitā putra jinasya aurasā vyavalokayantaśca kṛtāñjalī jinam // (52.2) Par.?
devāśca nāgāśca sayakṣarākṣasāḥ koṭīsahasrā yatha gaṅgavālikāḥ / (53.1) Par.?
ye cāpi prārthenti samagrabodhiṃ sahasraśītiḥ paripūrṇa ye sthitāḥ // (53.2) Par.?
rājāna ye mahipati cakravartino ye āgatāḥ kṣetrasahasrakoṭibhiḥ / (54.1) Par.?
kṛtāñjalī sarvi sagauravāḥ sthitāḥ kathaṃ nu caryāṃ paripūrayema // (54.2) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat / (55.1) Par.?
alaṃ śāriputra // (55.2) Par.?
kimanenārthena bhāṣitena / (56.1) Par.?
tatkasya hetoḥ / (56.2) Par.?
uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe // (56.3) Par.?
dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma / (57.1) Par.?
bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham // (57.2) Par.?
tatkasya hetoḥ / (58.1) Par.?
santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti // (58.2) Par.?
atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata // (59.1) Par.?
vispaṣṭu bhāṣasva jināna uttamā santīha parṣāya sahasra prāṇinām / (60.1) Par.?
śrāddhāḥ prasannāḥ sugate sagauravā jñāsyanti ye dharmamudāhṛtaṃ te // (60.2) Par.?
atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat / (61.1) Par.?
alaṃ śāriputra anenārthena prakāśitena // (61.2) Par.?
uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe // (62.1) Par.?
abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti // (63.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata // (64.1) Par.?
alaṃ hi dharmeṇiha bhāṣitena sūkṣmaṃ idaṃ jñānamatarkikaṃ ca / (65.1) Par.?
abhimānaprāptā bahu santi bālā nirdiṣṭadharmasmi kṣipe ajānakāḥ // (65.2) Par.?
Vaidya 26, Dutt 26
traitīyakam apyāyuṣmān śāriputro bhagavantamadhyeṣate sma / (66.1) Par.?
bhāṣatāṃ bhagavān bhāṣatāṃ sugata etamevārtham // (66.2) Par.?
mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti // (67.1) Par.?
teṣāṃ tad bhaviṣyati dīrgharātramarthāya hitāya sukhāyeti // (68.1) Par.?
atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata // (69.1) Par.?
bhāṣasva dharmaṃ dvipadānamuttamā ahaṃ tvāmadhyeṣami jyeṣṭhaputraḥ / (70.1) Par.?
santīha prāṇīna sahasrakoṭayo ye śraddadhāsyanti te dharma bhāṣitam // (70.2) Par.?
ye ca tvayā pūrvabhaveṣu nityaṃ paripācitāḥ sattva sudīrgharātram / (71.1) Par.?
kṛtāñjalī te pi sthitātra sarve ye śraddadhāsyanti tavaita dharmam // (71.2) Par.?
asmādṛśā dvādaśime śatāśca ye cāpi te prasthita agrabodhaye / (72.1) Par.?
tān paśyamānaḥ sugataḥ prabhāṣatāṃ teṣāṃ ca harṣaṃ paramaṃ janetu // (72.2) Par.?
atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat / (73.1) Par.?
yadidānīṃ tvaṃ śāriputra yāvat traitīyakamapi tathāgatamadhyeṣase // (73.2) Par.?
evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi / (74.1) Par.?
tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru // (74.2) Par.?
bhāṣiṣye 'haṃ te // (75.1) Par.?
samanantarabhāṣitā ceyaṃ bhagavatā vāk / (76.1) Par.?
atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma / (76.2) Par.?
yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino 'nadhigate 'dhigatasaṃjñinaḥ // (76.3) Par.?
te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado 'pakrāntāḥ // (77.1) Par.?
bhagavāṃśca tūṣṇīṃbhāvenādhivāsayati sma // (78.1) Par.?
atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma / (79.1) Par.?
niṣpalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā // (79.2) Par.?
sādhu śāriputra eteṣām ābhimānikānām ato 'pakramaṇam // (80.1) Par.?
tena hi śāriputra bhāṣiṣye etamartham // (81.1) Par.?
sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt // (82.1) Par.?
Vaidya 27
bhagavānetadavocat / (83.1) Par.?
kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati // (83.2) Par.?
tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati // (84.1) Par.?
śraddadhata me śāriputra bhūtavādyahamasmi tathāvādyahamasmi ananyathāvādyahamasmi // (85.1) Par.?
durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam // (86.1) Par.?
tatkasya hetoḥ / (87.1) Par.?
nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ // (87.2) Par.?
atarko 'tarkāvacaras tathāgatavijñeyaḥ śāriputra saddharmaḥ // (88.1) Par.?
tatkasya hetoḥ / (89.1) Par.?
ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena // (89.2) Par.?
katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate / (90.1) Par.?
yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate // (90.2) Par.?
tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate // (91.1) Par.?
tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate // (92.1) Par.?
tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate // (93.1) Par.?
tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate // (94.1) Par.?
idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya // (95.1) Par.?
iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti // (96.1) Par.?
tatkasya hetoḥ / (97.1) Par.?
tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra // (97.2) Par.?
ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam // (98.1) Par.?
na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate // (99.1) Par.?
sarvatraiṣā śāriputra dharmatā daśadigloke // (100.1) Par.?
tatkasya hetoḥ / (101.1) Par.?
ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // (101.2) Par.?
ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ // (102.1) Par.?
te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ // (103.1) Par.?
yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan // (104.1) Par.?
Vaidya 28, Dutt 31
ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti // (105.1) Par.?
ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti // (106.1) Par.?
ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti // (107.1) Par.?
ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti // (108.1) Par.?
ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi // (109.1) Par.?
ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi // (110.1) Par.?
ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti // (111.1) Par.?
tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya // (112.1) Par.?
Vaidya 29
api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante // (113.1) Par.?
evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti // (114.1) Par.?
tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ // (115.1) Par.?
api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ // (116.1) Par.?
tatkasya hetoḥ / (117.1) Par.?
asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya // (117.2) Par.?
tatkasya hetoḥ / (118.1) Par.?
na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti // (118.2) Par.?
anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti // (119.1) Par.?
imeṣu buddhadharmeṣu śraddadhādhvaṃ me śāriputra pattīyata avakalpayata // (120.1) Par.?
na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate // (121.1) Par.?
ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam // (122.1) Par.?
atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata // (123.1) Par.?
athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ / (124.1) Par.?
upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ // (124.2) Par.?
apaśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ / (125.1) Par.?
vraṇāṃśca parirakṣantaḥ prakrāntā bālabuddhayaḥ // (125.2) Par.?
parṣatkaṣāyatāṃ jñātvā lokanātho 'dhivāsayi / (126.1) Par.?
tatteṣāṃ kuśalaṃ nāsti śṛṇuyurdharma ye imam // (126.2) Par.?
śuddhā ca niṣpalāvā ca susthitā pariṣanmama / (127.1) Par.?
phalguvyapagatā sarvā sārā ceyaṃ pratiṣṭhitā // (127.2) Par.?
śṛṇohi me śārisutā yathaiṣa saṃbuddha dharmaḥ puruṣottamehi / (128.1) Par.?
yathā ca buddhāḥ kathayanti nāyakā upāyakauśalyaśatairanekaiḥ // (128.2) Par.?
yathāśayaṃ jāniya te cariṃ ca nānādhimuktāniha prāṇakoṭinām / (129.1) Par.?
citrāṇi karmāṇi viditva teṣāṃ purākṛtaṃ yatkuśalaṃ ca tehi // (129.2) Par.?
nānāniruktīhi ca kāraṇehi saṃprāpayāmī ima teṣa prāṇinām / (130.1) Par.?
hetūhi dṛṣṭāntaśatehi cāhaṃ tathā tathā toṣayi sarvasattvān // (130.2) Par.?
sūtrāṇi bhāṣāmi tathaiva gāthā itivṛttakaṃ jātakamadbhutaṃ ca / (131.1) Par.?
nidāna aupamyaśataiśca citrairgeyaṃ ca bhāṣāmi tathopadeśān // (131.2) Par.?
ye bhonti hīnābhiratā avidvasū acīrṇacaryā bahubuddhakoṭiṣu / (132.1) Par.?
saṃsāralagnāśca suduḥkhitāśca nirvāṇa teṣāmupadarśayāmi // (132.2) Par.?
upāyametaṃ kurute svayaṃbhūrbauddhasya jñānasya prabodhanārtham / (133.1) Par.?
na cāpi teṣāṃ pravade kadācid yuṣme 'pi buddhā iha loki bheṣyatha // (133.2) Par.?
kiṃ kāraṇaṃ kālamavekṣya tāyī kṣaṇaṃ ca dṛṣṭvā tatu paśca bhāṣate / (134.1) Par.?
so 'yaṃ kṣaṇo adya kathaṃci labdho vadāmi yeneha ca bhūtaniścayam // (134.2) Par.?
navāṅgametanmama śāsanaṃ ca prakāśitaṃ sattvabalābalena / (135.1) Par.?
upāya eṣo varadasya jñāne praveśanārthāya nidarśito me // (135.2) Par.?
bhavanti ye ceha sadā viśuddhā vyaktā śucī sūrata buddhaputrāḥ / (136.1) Par.?
kṛtādhikārā bahubuddhakoṭiṣu vaipulyasūtrāṇi vadāmi teṣām // (136.2) Par.?
tathā hi te āśayasaṃpadāya viśuddharūpāya samanvitābhūn / (137.1) Par.?
vadāmi tān buddha bhaviṣyatheti anāgate 'dhvāni hitānukampakāḥ // (137.2) Par.?
śrutvā ca prītisphuṭa bhonti sarve buddhā bhaviṣyāma jagatpradhānāḥ / (138.1) Par.?
punaśca haṃ jāniya teṣa caryāṃ vaipulyasūtrāṇi prakāśayāmi // (138.2) Par.?
ime ca te śrāvaka nāyakasya yehi śrutaṃ śāsanametamagryam / (139.1) Par.?
ekāpi gāthā śruta dhāritā vā sarveṣa bodhāya na saṃśayo 'sti // (139.2) Par.?
ekaṃ hi yānaṃ dvitiyaṃ na vidyate tṛtiyaṃ hi naivāsti kadāci loke / (140.1) Par.?
anyatrupāyā puruṣottamānāṃ yadyānanānātvupadarśayanti // (140.2) Par.?
bauddhasya jñānasya prakāśanārthaṃ loke samutpadyati lokanāthaḥ / (141.1) Par.?
ekaṃ hi kāryaṃ dvitiyaṃ na vidyate na hīnayānena nayanti buddhāḥ // (141.2) Par.?
pratiṣṭhito yatra svayaṃ svayaṃbhūryaccaiva buddhaṃ yatha yādṛśaṃ ca / (142.1) Par.?
balāśca ye dhyānavimokṣa-indriyāstatraiva sattvā pi pratiṣṭhapeti // (142.2) Par.?
mātsaryadoṣo hi bhaveta mahyaṃ spṛśitva bodhiṃ virajāṃ viśiṣṭām / (143.1) Par.?
yadi hīnayānasmi pratiṣṭhapeyamekaṃ pi sattvaṃ na mamate sādhu // (143.2) Par.?
mātsarya mahyaṃ na kahiṃci vidyate īrṣyā na me nāpi ca chandarāgaḥ / (144.1) Par.?
ucchinna pāpā mama sarvadharmāstenāsmi buddho jagato 'nubodhāt // (144.2) Par.?
yathā hyahaṃ citritu lakṣaṇehi prabhāsayanto imu sarvalokam / (145.1) Par.?
puraskṛtaḥ prāṇiśatairanekairdeśemimāṃ dharmasvabhāvamudrām // (145.2) Par.?
evaṃ ca cintemyahu śāriputra kathaṃ nu evaṃ bhavi sarvasattvāḥ / (146.1) Par.?
dvātriṃśatīlakṣaṇarūpadhāriṇaḥ svayaṃprabhā lokavidū svayaṃbhūḥ // (146.2) Par.?
yathā ca paśyāmi yathā ca cintaye yathā ca saṃkalpa mamāsi pūrvam / (147.1) Par.?
paripūrṇametat praṇidhānu mahyaṃ buddhā ca bodhiṃ ca prakāśayāmi // (147.2) Par.?
sacedahaṃ śārisutā vadeyaṃ sattvāna bodhāya janetha chandam / (148.1) Par.?
ajānakāḥ sarva bhrameyuratra na jātu gṛhṇīyu subhāṣitaṃ me // (148.2) Par.?
tāṃścaiva haṃ jāniya evarūpān na cīrṇacaryāḥ purimāsu jātiṣu / (149.1) Par.?
adhyoṣitāḥ kāmaguṇeṣu saktāstṛṣṇāya saṃmūrchita mohacittāḥ // (149.2) Par.?
te kāmahetoḥ prapatanti durgatiṃ ṣaṭsū gatīṣū parikhidyamānāḥ / (150.1) Par.?
kaṭasī ca vardhenti punaḥ punaste duḥkhena saṃpīḍita alpapuṇyāḥ // (150.2) Par.?
vilagna dṛṣṭīgahaneṣu nityamastīti nāstīti tathāsti nāsti / (151.1) Par.?
dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā asanta bhāvaṃ parigṛhya te sthitāḥ // (151.2) Par.?
duḥśodhakā mānina dambhinaśca vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ / (152.1) Par.?
te naiva śṛṇvanti subuddhaghoṣaṃ kadāci pi jātisahasrakoṭiṣu // (152.2) Par.?
teṣāmahaṃ śārisutā upāyaṃ vadāmi duḥkhasya karotha antam / (153.1) Par.?
duḥkhena saṃpīḍita dṛṣṭva sattvān nirvāṇa tatrāpyupadarśayāmi // (153.2) Par.?
evaṃ ca bhāṣāmyahu nityanirvṛtā ādipraśāntā imi sarvadharmāḥ / (154.1) Par.?
caryāṃ ca so pūriya buddhaputro anāgate 'dhvāni jino bhaviṣyati // (154.2) Par.?
upāyakauśalya mamaivarūpaṃ yat trīṇi yānānyupadarśayāmi / (155.1) Par.?
ekaṃ tu yānaṃ hi nayaśca eka ekā ciyaṃ deśana nāyakānām // (155.2) Par.?
vyapanehi kāṅkṣāṃ tatha saṃśayaṃ ca yeṣāṃ ca keṣāṃ ciha kāṅkṣa vidyate / (156.1) Par.?
ananyathāvādina lokanāyakā ekaṃ idaṃ yānu dvitīyu nāsti // (156.2) Par.?
ye cāpyabhūvan purimāstathāgatāḥ parinirvṛtā buddhasahasra neke / (157.1) Par.?
atītamadhvānamasaṃkhyakalpe teṣāṃ pramāṇaṃ na kadāci vidyate // (157.2) Par.?
sarvehi tehi puruṣottamehi prakāśitā dharma bahū viśuddhāḥ / (158.1) Par.?
dṛṣṭāntakaiḥ kāraṇahetubhiśca upāyakauśalyaśatairanekaiḥ // (158.2) Par.?
sarve ca te darśayi ekayānamekaṃ ca yānaṃ avatārayanti / (159.1) Par.?
ekasmi yāne paripācayanti acintiyā prāṇisahasrakoṭyaḥ // (159.2) Par.?
anye upāyā vividhā jinānāṃ yehī prakāśentimamagradharmam / (160.1) Par.?
jñātvādhimuktiṃ tatha āśayaṃ ca tathāgatā loki sadevakasmin // (160.2) Par.?
ye cāpi sattvāstahi teṣa saṃmukhaṃ śṛṇvanti dharmaṃ atha vā śrutāvinaḥ / (161.1) Par.?
dānaṃ ca dattaṃ caritaṃ ca śīlaṃ kṣāntyā ca saṃpādita sarvacaryāḥ // (161.2) Par.?
vīryeṇa dhyānena kṛtādhikārāḥ prajñāya vā cintita eti dharmāḥ / (162.1) Par.?
vividhāni puṇyāni kṛtāni yehi te sarvi bodhāya abhūṣi lābhinaḥ // (162.2) Par.?
parinirvṛtānāṃ ca jināna teṣāṃ ye śāsane kecidabhūṣi sattvāḥ / (163.1) Par.?
kṣāntā ca dāntā ca vinīta tatra te sarvi bodhāya abhūṣi lābhinaḥ // (163.2) Par.?
ye cāpi dhātūna karonti pūjāṃ jināna teṣāṃ parinirvṛtānām / (164.1) Par.?
ratnāmayān stūpasahasra nekān suvarṇarūpyasya ca sphāṭikasya // (164.2) Par.?
ye cāśmagarbhasya karonti stūpān karketanāmuktamayāṃśca kecit / (165.1) Par.?
vaiḍūryaśreṣṭhasya tathendranīlān te sarvi bodhāya abhūṣi lābhinaḥ // (165.2) Par.?
ye cāpi śaileṣu karonti stūpān ye candanānāmagurusya kecit / (166.1) Par.?
ye devadārūsya karonti stūpān ye dārusaṃghātamayāṃśca kecit // (166.2) Par.?
iṣṭāmayān mṛttikasaṃcitān vā prītāśca kurvanti jināna stūpān / (167.1) Par.?
uddiśya ye pāṃsukarāśayo 'pi aṭavīṣu durgeṣu ca kārayanti // (167.2) Par.?
sikatāmayān vā puna kūṭa kṛtvā ye keciduddiśya jināna stūpān / (168.1) Par.?
kumārakāḥ krīḍiṣu tatra tatra te sarvi bodhāya abhūṣi lābhinaḥ // (168.2) Par.?
ratnāmayā bimba tathaiva kecid dvātriṃśatīlakṣaṇarūpadhāriṇaḥ / (169.1) Par.?
uddiśya kārāpita yehi cāpi te sarvi bodhāya abhūṣi lābhinaḥ // (169.2) Par.?
ye saptaratnāmaya tatra kecid ye tāmrikā vā tatha kāṃsikā vā / (170.1) Par.?
kārāpayīṣu sugatāna bimbā te sarvi bodhāya abhūṣi lābhinaḥ // (170.2) Par.?
sīsasya lohasya ca mṛttikāya vā kārāpayīṣu sugatāna vigrahān / (171.1) Par.?
ye pustakarmāmaya darśanīyāṃste sarvi bodhāya abhūṣi lābhinaḥ // (171.2) Par.?
ye citrabhittīṣu karonti vigrahān paripūrṇagātrān śatapuṇyalakṣaṇān / (172.1) Par.?
likhetsvayaṃ cāpi likhāpayedvā te sarvi bodhāya abhūṣi lābhinaḥ // (172.2) Par.?
ye cāpi kecittahi śikṣamāṇāḥ krīḍāratiṃ cāpi vinodayantaḥ / (173.1) Par.?
nakhena kāṣṭhena kṛtāsi vigrahān bhittīṣu puruṣā ca kumārakā vā // (173.2) Par.?
sarve ca te kārūṇikā abhūvan sarve 'pi te tārayi prāṇikoṭyaḥ / (174.1) Par.?
samādapentā bahubodhisatvāṃste sarvi bodhāya abhūṣi lābhinaḥ // (174.2) Par.?
dhātūṣu yaiścāpi tathāgatānāṃ stūpeṣu vā mṛttikavigraheṣu vā / (175.1) Par.?
ālekhyabhittīṣvapi pāṃsustūpe puṣpā ca gandhā ca pradatta āsīt // (175.2) Par.?
vādyā ca vādāpita yehi tatra bheryo 'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ / (176.1) Par.?
nirnāditā dundubhayaśca yehi pūjāvidhānāya varāgrabodhinām // (176.2) Par.?
vīṇāśca tālā paṇavāśca yehi mṛdaṅga vaṃśā tuṇavā manojñāḥ / (177.1) Par.?
ekotsavā vā sukumārakā vā te sarvi bodhāya abhūṣi lābhinaḥ // (177.2) Par.?
vādāpitā jhallariyo 'pi yehi jalamaṇḍakā carpaṭamaṇḍakā vā / (178.1) Par.?
sugatāna uddiśyatha pūjanārthaṃ gītaṃ sugītaṃ madhuraṃ manojñam // (178.2) Par.?
sarve ca te buddha abhūṣi loke kṛtvāna tāṃ bahuvidhadhātupūjām / (179.1) Par.?
kimalpakaṃ pi sugatāna dhātuṣu ekaṃ pi vādāpiya vādyabhāṇḍam // (179.2) Par.?
puṣpeṇa caikena pi pūjayitvā ālekhyabhittau sugatāna bimbān / (180.1) Par.?
vikṣiptacittā pi ca pūjayitvā anupūrva drakṣyanti ca buddhakoṭyaḥ // (180.2) Par.?
yaiścāñjalistatra kṛto 'pi stūpe paripūrṇa ekā talasaktikā vā / (181.1) Par.?
unnāmitaṃ śīrṣamabhūnmuhūrtamavanāmitaḥ kāyu tathaikavāram // (181.2) Par.?
namo 'stu buddhāya kṛtaikavāraṃ yehī tadā dhātudhareṣu teṣu / (182.1) Par.?
vikṣiptacittairapi ekavāraṃ te sarvi prāptā imamagrabodhim // (182.2) Par.?
sugatāna teṣāṃ tada tasmi kāle parinirvṛtānāmatha tiṣṭhatāṃ vā / (183.1) Par.?
ye dharmanāmāpi śruṇiṃsu sattvāste sarvi bodhāya abhūṣi lābhinaḥ // (183.2) Par.?
anāgatā pī bahubuddhakoṭyo acintiyā yeṣu pramāṇu nāsti / (184.1) Par.?
te pī jinā uttamalokanāthāḥ prakāśayiṣyanti upāyametam // (184.2) Par.?
upāyakauśalyamanantu teṣāṃ bhaviṣyati lokavināyakānām / (185.1) Par.?
yenā vineṣyantiha prāṇakoṭyo bauddhasmi jñānasmi anāsravasmin // (185.2) Par.?
eko 'pi sattvo na kadāci teṣāṃ śrutvāna dharmaṃ na bhaveta buddhaḥ / (186.1) Par.?
praṇidhānametaddhi tathāgatānāṃ caritva bodhāya carāpayeyam // (186.2) Par.?
dharmāmukhā koṭisahasra neke prakāśayiṣyanti anāgate 'dhve / (187.1) Par.?
upadarśayanto imamekayānaṃ vakṣyanti dharmaṃ hi tathāgatatve // (187.2) Par.?
sthitikā hi eṣā sada dharmanetrī prakṛtiśca dharmāṇa sadā prabhā[sate] / (188.1) Par.?
viditva buddhā dvipadānamuttamā prakāśayiṣyanti mamekayānam // (188.2) Par.?
dharmasthitiṃ dharmaniyāmatāṃ ca nityasthitāṃ loki imāmakampyām / (189.1) Par.?
buddhāśca bodhiṃ pṛthivīya maṇḍe prakāśayiṣyanti upāyakauśalam // (189.2) Par.?
daśasū diśāsū naradevapūjitāstiṣṭhanti buddhā yatha gaṅgavālikāḥ / (190.1) Par.?
sukhāpanārthaṃ iha sarvaprāṇināṃ te cāpi bhāṣantimamagrabodhim // (190.2) Par.?
upāyakauśalya prakāśayanti vividhāni yānānyupadarśayanti / (191.1) Par.?
ekaṃ ca yānaṃ paridīpayanti buddhā imāmuttamaśāntabhūmim // (191.2) Par.?
caritaṃ ca te jāniya sarvadehināṃ yathāśayaṃ yacca purā niṣevitam / (192.1) Par.?
vīryaṃ ca sthāmaṃ ca viditva teṣāṃ jñātvādhimuktiṃ ca prakāśayanti // (192.2) Par.?
dṛṣṭāntahetūn bahu darśayanti bahukāraṇān jñānabalena nāyakāḥ / (193.1) Par.?
nānādhimuktāṃśca viditva sattvān nānābhinirhārupadarśayanti // (193.2) Par.?
ahaṃ pi caitarhi jinendranāyako utpanna sattvāna sukhāpanārtham / (194.1) Par.?
saṃdarśayāmī ima buddhabodhiṃ nānābhinirhārasahasrakoṭibhiḥ // (194.2) Par.?
deśemi dharmaṃ ca bahuprakāraṃ adhimuktimadhyāśaya jñātva prāṇinām / (195.1) Par.?
saṃharṣayāmī vividhairupāyaiḥ pratyātmikaṃ jñānabalaṃ mamaitat // (195.2) Par.?
ahaṃ pi paśyāmi daridrasattvān prajñāya puṇyehi ca viprahīṇān / (196.1) Par.?
praskanna saṃsāri niruddha durge magnāḥ punarduḥkhaparaṃparāsu // (196.2) Par.?
tṛṣṇāvilagnāṃścamarīva bāle kāmairihāndhīkṛta sarvakālam / (197.1) Par.?
na buddhameṣanti mahānubhāvaṃ na dharma mārganti dukhāntagāminam // (197.2) Par.?
gatīṣu ṣaṭsu pariruddhacittāḥ kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ / (198.1) Par.?
duḥkhātu duḥkhānupradhāvamānāḥ kāruṇya mahyaṃ balavantu teṣu // (198.2) Par.?
so 'haṃ viditvā tahi bodhimaṇḍe saptāha trīṇi paripūrṇa saṃsthitaḥ / (199.1) Par.?
arthaṃ vicintemimamevarūpaṃ ullokayan pādapameva tatra // (199.2) Par.?
prekṣāmi taṃ cānimiṣaṃ drumendraṃ tasyaiva heṣṭhe anucaṃkramāmi / (200.1) Par.?
āścaryajñānaṃ ca idaṃ viśiṣṭaṃ sattvāśca mohāndha avidvasū ime // (200.2) Par.?
brahmā ca māṃ yācati tasmi kāle śakraśca catvāri ca lokapālāḥ / (201.1) Par.?
maheśvaro īśvara eva cāpi marudgaṇānāṃ ca sahasrakoṭayaḥ // (201.2) Par.?
kṛtāñjalī sarvi sthitāḥ sagauravā arthaṃ ca cintemi kathaṃ karomi / (202.1) Par.?
ahaṃ ca bodhīya vadāmi varṇān ime ca duḥkhairabhibhūta sattvāḥ // (202.2) Par.?
te mahya dharmaṃ kṣipi bālabhāṣitaṃ kṣipitva gaccheyurapāyabhūmim / (203.1) Par.?
śreyo mamā naiva kadāci bhāṣituṃ adyaiva me nirvṛtirastu śāntā // (203.2) Par.?
purimāṃśca buddhān samanusmaranto upāyakauśalyu yathā ca teṣām / (204.1) Par.?
yaṃ nūna haṃ pi ima buddhabodhiṃ tridhā vibhajyeha prakāśayeyam // (204.2) Par.?
evaṃ ca me cintitu eṣa dharmo ye cānye buddhā daśasu ddiśāsu / (205.1) Par.?
darśiṃsu te mahya tadātmabhāvaṃ sādhuṃ ti ghoṣaṃ samudīrayanti // (205.2) Par.?
sādhū mune lokavināyakāgra anuttaraṃ jñānamihādhigamya / (206.1) Par.?
upāyakauśalyu vicintayanto anuśikṣase lokavināyakānām // (206.2) Par.?
vayaṃ pi buddhāya paraṃ tadā padaṃ tṛdhā ca kṛtvāna prakāśayāmaḥ / (207.1) Par.?
hīnādhimuktā hi avidvasū narā bhaviṣyathā buddha na śraddadheyuḥ // (207.2) Par.?
tato vayaṃ kāraṇasaṃgraheṇa upāyakauśalya niṣevamāṇāḥ / (208.1) Par.?
phalābhilāṣaṃ parikīrtayantaḥ samādapemo bahubodhisattvān // (208.2) Par.?
ahaṃ cudagrastada āsi śrutvā ghoṣaṃ manojñaṃ puruṣarṣabhāṇām / (209.1) Par.?
udagracitto bhaṇi teṣa tāyināṃ na mohavādī pravarā maharṣī // (209.2) Par.?
ahaṃ pi evaṃ samudācariṣye yathā vadantī vidu lokanāyakāḥ / (210.1) Par.?
ahaṃ pi saṃkṣobhi imasmi dāruṇe utpanna sattvāna kaṣāyamadhye // (210.2) Par.?
tato hyahaṃ śārisutā viditvā vārāṇasīṃ prasthitu tasmi kāle / (211.1) Par.?
tahi pañcakānāṃ pravadāmi bhikṣuṇāṃ dharmaṃ upāyena praśāntabhūmim // (211.2) Par.?
tataḥ pravṛttaṃ mama dharmacakraṃ nirvāṇaśabdaśca abhūṣi loke / (212.1) Par.?
arhantaśabdastatha dharmaśabdaḥ saṃghasya śabdaśca abhūṣi tatra // (212.2) Par.?
bhāṣāmi varṣāṇi analpakāni nirvāṇabhūmiṃ cupadarśayāmi / (213.1) Par.?
saṃsāraduḥkhasya ca eṣa anto evaṃ vadāmī ahu nityakālam // (213.2) Par.?
yasmiṃśca kāle ahu śāriputra paśyāmi putrān dvipadottamānām / (214.1) Par.?
ye prasthitā uttamamagrabodhiṃ koṭīsahasrāṇi analpakāni // (214.2) Par.?
upasaṃkramitvā ca mamaiva antike kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ / (215.1) Par.?
yehī śruto dharma jināna āsīt upāyakauśalyu bahuprakāram // (215.2) Par.?
tato mamā etadabhūṣi tatkṣaṇaṃ samayo mamā bhāṣitumagradharmam / (216.1) Par.?
yasyāhamarthaṃ iha loki jātaḥ prakāśayāmī tamihāgrabodhim // (216.2) Par.?
duḥśraddadhaṃ etu bhaviṣyate 'dya nimittasaṃjñāniha bālabuddhinām / (217.1) Par.?
adhimānaprāptāna avidvasūnāṃ ime tu śroṣyanti hi bodhisattvāḥ // (217.2) Par.?
viśāradaścāhu tadā prahṛṣṭaḥ saṃlīyanāṃ sarva vivarjayitvā / (218.1) Par.?
bhāṣāmi madhye sugatātmajānāṃ tāṃścaiva bodhāya samādapemi // (218.2) Par.?
saṃdṛśya caitādṛśabuddhaputrāṃstavāpi kāṅkṣā vyapanīta bheṣyati / (219.1) Par.?
ye cā śatā dvādaśime anāsravā buddhā bhaviṣyantimi loki sarve // (219.2) Par.?
yathaiva teṣāṃ purimāṇa tāyināṃ anāgatānāṃ ca jināna dharmatā / (220.1) Par.?
mamāpi eṣaiva vikalpavarjitā tathaiva haṃ deśayi adya tubhyam // (220.2) Par.?
kadāci kahiṃci kathaṃci loke utpādu bhoti puruṣarṣabhāṇām / (221.1) Par.?
utpadya cā loki anantacakṣuṣaḥ kadācidetādṛśu dharma deśayuḥ // (221.2) Par.?
sudurlabho īdṛśu agradharmaḥ kalpāna koṭīnayutairapi syāt / (222.1) Par.?
sudurlabhā īdṛśakāśca sattvāḥ śratvāna ye śraddadhi agradharmam // (222.2) Par.?
audumbaraṃ puṣpa yathaiva durlabhaṃ kadāci kahiṃci kathaṃci dṛśyate / (223.1) Par.?
manojñarūpaṃ ca janasya tadbhavedāścaryu lokasya sadevakasya // (223.2) Par.?
ataśca āścaryataraṃ vadāmi śrutvāna yo dharmamimaṃ subhāṣitam / (224.1) Par.?
anumodi ekaṃ pi bhaṇeya vācaṃ kṛta sarvabuddhāna bhaveya pūjā // (224.2) Par.?
vyapanehi kāṅkṣāmiha saṃśayaṃ ca ārocayāmi ahu dharmarājā / (225.1) Par.?
samādapemi ahamagrabodhau na śrāvakāḥ kecidihāsti mahyam // (225.2) Par.?
tava śāriputraitu rahasyu bhotu ye cāpi me śrāvaka mahya sarve / (226.1) Par.?
ye bodhisattvāśca ime pradhānā rahasyametanmama dhārayantu // (226.2) Par.?
kiṃ kāraṇaṃ pañcakaṣāyakāle kṣudrāśca duṣṭāśca bhavanti sattvāḥ / (227.1) Par.?
kāmairihāndhīkṛta bālabuddhayo na teṣa bodhāya kadāci cittam // (227.2) Par.?
śrutvā ca yānaṃ mama etadekaṃ prakāśitaṃ tena jinena āsīt / (228.1) Par.?
anāgate 'dhvāni bhrameyu sattvāḥ sūtraṃ kṣipitvā narakaṃ vrajeyuḥ // (228.2) Par.?
lajjī śucī ye ca bhaveyu sattvāḥ saṃprasthitā uttamamagrabodhim / (229.1) Par.?
viśārado bhūtva vademi teṣāmekasya yānasya anantavarṇān // (229.2) Par.?
etādṛśī deśana nāyakānāmupāyakauśalyamidaṃ variṣṭham / (230.1) Par.?
bahūhi saṃdhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi // (230.2) Par.?
tasmāddhi saṃdhāvacanaṃ vijāniyā buddhāna lokācariyāṇa tāyinām / (231.1) Par.?
jahitva kāṅkṣāṃ vijahitva saṃśayaṃ bhaviṣyathā buddha janetha harṣam // (231.2) Par.?
Duration=1.0903780460358 secs.