UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10412
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī
śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte // (1)
Par.?
svastyayaneṣu ca // (2)
Par.?
ījyānāṃ diśyān balīn harati // (3) Par.?
pratidiśam upatiṣṭhate // (4)
Par.?
sarvatrādhikaraṇam kartur dakṣiṇā // (5)
Par.?
trir udakakriyā // (6)
Par.?
anantarāṇi samānāni yuktāni // (7)
Par.?
śāntaṃ saṃbhāram // (8)
Par.?
adhikṛtasya sarvam // (9)
Par.?
viṣaye yathāntaram // (10)
Par.?
pra yaccha parśum iti darbhalavanaṃ prayacchati // (11)
Par.?
arātīyoḥ iti takṣati // (12)
Par.?
yat tvā śikvaḥ iti prakṣālayati // (13)
Par.?
yadyat kṛṣṇaḥ iti mantroktam // (14)
Par.?
palāśodumbarajambukāmpīlasragvaṅghaśirīṣasraktyavaraṇabilvajaṅgiḍakuṭakagarhyagalāvalavetasaśimbalasipunasyandanāraṇikāśmayoktatunyupūtudāravaḥ śāntāḥ // (15)
Par.?
citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ // (16)
Par.?
pramandośīraśalalyupadhānaśakadhūmā jarantaḥ // (17)
Par.?
sīsanadīsīse ayorajāṃsi kṛkalāsaśiraḥ
sīnāni // (18)
Par.?
dadhi ghṛtaṃ madhūdakam iti rasāḥ // (19)
Par.?
vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni // (20)
Par.?
grahaṇam ā grahaṇāt // (21)
Par.?
yathārtham udarkān yojayet // (22)
Par.?
ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni // (23)
Par.?
divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni // (24)
Par.?
stuvānam idaṃ haviḥ
nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni // (25)
Par.?
Duration=0.061612844467163 secs.