UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14218
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vratāpavarge paridhikarma // (1)
Par.?
ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān // (2)
Par.?
antareṇāgniṃ caitāṃś cābhyaktam aśmānaṃ nidhāya / (3.1)
Par.?
śamyāḥ paridhīn kṛtvā / (3.2)
Par.?
śamīmayam idhmaṃ pālāśaṃ vā / (3.3)
Par.?
vāraṇena sruveṇa kāṃsyena vā juhoti // (3.4)
Par.?
upasthakṛtaḥ samanvārabdheṣu // (4)
Par.?
imaṃ jīvebhyaḥ / (5.1)
Par.?
paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu / (5.2)
Par.?
parṇaṃ vanaspater iva abhi naḥ śīyatāṃ rayiḥ / (5.3) Par.?
sacatāṃ na śacīpatiḥ / (5.4)
Par.?
yāś cāruṇe daśānvādhāna iti // (5.5)
Par.?
dvādaśa hutvā / (6.1)
Par.?
yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya / (6.2)
Par.?
añjanaṃ sarpiṣā saṃninīya / (6.3)
Par.?
kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti / (6.4)
Par.?
sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm // (6.5)
Par.?
uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate // (7)
Par.?
anaḍuho vā puccham // (8)
Par.?
anaḍvān ahataṃ vāsaḥ kāṃsyaś ca dakṣiṇā // (9)
Par.?
dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti // (10)
Par.?
pratyenasi paridhikarma // (11)
Par.?
Duration=0.15087080001831 secs.