Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śūlagava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā tiraścī ni padyate 'haṃ vidharaṇīti / (1.1) Par.?
tāṃ ghṛtasya dhārayā yuje samardhamīm aham / (1.2) Par.?
svāhā // (1.3) Par.?
yasyedaṃ sarvaṃ tam imaṃ havāmahe / (2.1) Par.?
sa me kāmān kāmapatiḥ prayacchatu / (2.2) Par.?
svāheti dvitīyām // (2.3) Par.?
agne pṛthivyā adhipata iti tṛtīyām // (3) Par.?
prajāpata iti caturthīm // (4) Par.?
trīṇi palāśapalāśāni madhyamāni saṃtṛdyopastīrya / (5.1) Par.?
vapām avadhāyābhighārya / (5.2) Par.?
yāvatām aham īśe yāvanto me 'mātyāḥ / (5.3) Par.?
tebhyas tvā deva vande tebhyo no deva mṛḍa / (5.4) Par.?
veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā / (5.5) Par.?
tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā / (5.6) Par.?
anupraharati palāśāni // (5.7) Par.?
vapāśrapaṇyau ca // (6) Par.?
darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati // (7) Par.?
paścime 'gnau sthālīpākaṃ śrapayati // (8) Par.?
uttarato 'vadānāni // (9) Par.?
sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti // (10) Par.?
Duration=0.14654684066772 secs.