UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14220
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yā tiraścī ni padyate 'haṃ vidharaṇīti / (1.1) Par.?
tāṃ ghṛtasya dhārayā yuje samardhamīm aham / (1.2)
Par.?
yasyedaṃ sarvaṃ tam imaṃ havāmahe / (2.1)
Par.?
sa me kāmān kāmapatiḥ prayacchatu / (2.2)
Par.?
svāheti dvitīyām // (2.3)
Par.?
agne pṛthivyā adhipata iti tṛtīyām // (3)
Par.?
prajāpata iti caturthīm // (4)
Par.?
trīṇi palāśapalāśāni madhyamāni saṃtṛdyopastīrya / (5.1)
Par.?
vapām avadhāyābhighārya / (5.2)
Par.?
yāvatām aham īśe yāvanto me 'mātyāḥ / (5.3)
Par.?
tebhyas tvā deva vande tebhyo no deva mṛḍa / (5.4)
Par.?
veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā / (5.5)
Par.?
tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā / (5.6)
Par.?
anupraharati palāśāni // (5.7)
Par.?
vapāśrapaṇyau ca // (6)
Par.?
darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati // (7)
Par.?
paścime 'gnau sthālīpākaṃ śrapayati // (8)
Par.?
uttarato 'vadānāni // (9)
Par.?
sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti // (10)
Par.?
Duration=0.14654684066772 secs.