Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, arghya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14223
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti // (1) Par.?
udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ / (2.1) Par.?
idaṃ tam adhitiṣṭhāmi yo 'smān abhidāsati / (2.2) Par.?
iti kūrcam adhyāste 'dhitiṣṭhati vā // (2.3) Par.?
virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya // (3) Par.?
arghyam ity ukto 'paḥ pratigṛhya // (4) Par.?
ācamanīyam ity ukta āpohiṣṭhīyābhis tisṛbhir ekaikayācamya // (5) Par.?
madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya // (6) Par.?
tathā pratigṛhṇāti / (7.1) Par.?
yaśase brahmavarcasāyeti vikāraḥ // (7.2) Par.?
pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti // (8) Par.?
pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe // (9) Par.?
ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe // (10) Par.?
rudrās tvendrarājāno bhakṣayantv ity uttarārdhād uttarārdhe // (11) Par.?
viśve tvā devāḥ prajāpatirājāno bhakṣayantv iti madhyād ūrdhvam // (12) Par.?
sakṛt sakṛn mantreṇa dvir dvis tūṣṇīm // (13) Par.?
mahāvyāhṛtibhis tisṛbhir ekaikayā prāśya // (14) Par.?
anupāya caturtham // (15) Par.?
brāhmaṇāyocchiṣṭadānam // (16) Par.?
sarvapānaṃ vā // (17) Par.?
apo vābhyavaharaṇam // (18) Par.?
śaṃnodevīyābhiś catasṛbhir uro 'bhimṛśya // (19) Par.?
samānaṃ prāṇasaṃmarśanam // (20) Par.?
mukhavimārjanaṃ ca // (21) Par.?
ā goḥ pravadanāt tūṣṇīm // (22) Par.?
gaur ity ukta oṃ kuruta // (23) Par.?
mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā // (24) Par.?
kūrcaḥ pādyam arghyam ācamanīyaṃ madhuparko gaur iti vedayeta vedayeta // (25) Par.?
Duration=0.2299268245697 secs.