Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat / (1.1) Par.?
āścaryādbhutaprāpto 'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato 'ntikād ghoṣaṃ śrutvā // (1.2) Par.?
tatkasya hetoḥ / (2.1) Par.?
aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt // (2.2) Par.?
yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi // (3.1) Par.?
tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ // (4.1) Par.?
evaṃ ca me bhagavaṃstasmin samaye bhavati / (5.1) Par.?
asmākamevaiṣo 'parādho naiva bhagavato 'parādhaḥ // (5.2) Par.?
tatkasya hetoḥ / (6.1) Par.?
sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma // (6.2) Par.?
yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā // (7.1) Par.?
so 'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi // (8.1) Par.?
adyāsmi bhagavan nirvāṇaprāptaḥ // (9.1) Par.?
adyāsmi bhagavan parinirvṛtaḥ // (10.1) Par.?
adya me bhagavan arhattvaṃ prāptam // (11.1) Par.?
adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ // (12.1) Par.?
apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā // (13.1) Par.?
atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata // (14.1) Par.?
āścaryaprāpto 'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā / (15.1) Par.?
kathaṃkathā mahya na bhūya kācit paripācito 'haṃ iha agrayāne // (15.2) Par.?
āścaryabhūtaḥ sugatāna ghoṣaḥ kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām / (16.1) Par.?
kṣīṇāsravasyo mama yaśca śoko vigato 'sti sarvaṃ śruṇiyāna ghoṣam // (16.2) Par.?
divāvihāramanucaṃkramanto vanaṣaṇḍa ārāmatha vṛkṣamūlam / (17.1) Par.?
girikandarāṃścāupyupasevamāno anucintayāmī imameva cintām // (17.2) Par.?
aho 'smi parivañcitu pāpacittaistulyeṣu dharmeṣu anāsraveṣu / (18.1) Par.?
yannāma traidhātuki agradharmaṃ na deśayiṣyāmi anāgate 'dhve // (18.2) Par.?
dvātriṃśatī lakṣaṇa mahya bhraṣṭā suvarṇavarṇacchavitā ca bhraṣṭā / (19.1) Par.?
balā vimokṣāścimi sarvi riñcitā tulyeṣu dharmeṣu aho 'smi mūḍhaḥ // (19.2) Par.?
anuvyañjanā ye ca mahāmunīnāmaśīti pūrṇāḥ pravarā viśiṣṭāḥ / (20.1) Par.?
aṣṭādaśāveṇika ye ca dharmāste cāpi bhraṣṭā ahu vañcito 'smi // (20.2) Par.?
dṛṣṭvā ca tvāṃ lokahitānukampī divāvihāraṃ parigamya caikaḥ / (21.1) Par.?
hā vañcito 'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ // (21.2) Par.?
rātriṃdivāni kṣapayāmi nātha bhūyiṣṭha so eva vicintayantaḥ / (22.1) Par.?
pṛcchāmi tāvad bhagavantameva bhraṣṭo 'hamasmītyatha vā na veti // (22.2) Par.?
evaṃ ca me cintayato jinendra gacchanti rātriṃdiva nityakālam / (23.1) Par.?
dṛṣṭvā ca anyān bahubodhisattvān saṃvarṇitāṃllokavināyakena // (23.2) Par.?
śrutvā ca so 'haṃ imu buddhadharmaṃ saṃghāya etatkila bhāṣitaṃ ti / (24.1) Par.?
atarkikaṃ sūkṣmamanāsravaṃ ca jñānaṃ praṇetī jina bodhimaṇḍe // (24.2) Par.?
dṛṣṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasaṃmataśca / (25.1) Par.?
tato mamā āśayu jñātva nātho dṛṣṭīvimokṣāya bravīti nirvṛtim // (25.2) Par.?
vimucya tā dṛṣṭikṛtāni sarvaśaḥ śūnyāṃśca dharmānahu sparśayitvā / (26.1) Par.?
tato vijānāmyahu nirvṛto 'smi na cāpi nirvāṇamidaṃ pravucyati // (26.2) Par.?
yadā tu buddho bhavate 'grasattvaḥ puraskṛto naramaruyakṣarākṣasaiḥ / (27.1) Par.?
dvātriṃśatīlakṣaṇarūpadhārī aśeṣato nirvṛtu bhoti tatra // (27.2) Par.?
vyapanīta sarvāṇi mi manyitāni śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ / (28.1) Par.?
yadāpi vyākurvasi agrabodhau purato hi lokasya sadevakasya // (28.2) Par.?
balavacca āsīnmama chambhitatvaṃ prathamaṃ giraṃ śrutva vināyakasya / (29.1) Par.?
mā haiva māro sa bhavedviheṭhako abhinirmiṇitvā bhuvi buddhaveṣam // (29.2) Par.?
yadā tu hetūhi ca kāraṇaiśca dṛṣṭāntakoṭīnayutaiśca darśitā / (30.1) Par.?
suparisthitā sā varabuddhabodhistato 'smi niṣkāṅkṣu śruṇitva dharmam // (30.2) Par.?
yadā ca me buddhasahasrakoṭyaḥ kīrteṣyatī tān parinirvṛtān jinān / (31.1) Par.?
yathā ca tairdeśitu eṣa dharma upāyakauśalya pratiṣṭhihitvā // (31.2) Par.?
anāgatāśco bahu buddha loke tiṣṭhanti ye co paramārthadarśinaḥ / (32.1) Par.?
upāyakauśalyaśataiśca dharmaṃ nidarśayiṣyantyatha deśayanti ca // (32.2) Par.?
tathā ca te ātmana yādṛśī carī abhiniṣkramitvā prabhṛtīya saṃstutā / (33.1) Par.?
buddhaṃ ca te yādṛśu dharmacakraṃ tathā ca te 'vasthita dharmadeśanā // (33.2) Par.?
tataśca jānāmi na eṣa māro bhūtāṃ cariṃ darśayi lokanāthaḥ / (34.1) Par.?
na hyatra mārāṇa gatī hi vidyate mamaiva cittaṃ vicikitsaprāptam // (34.2) Par.?
yadā tu madhureṇa gabhīravalgunā saṃharṣito buddhasvareṇa cāham / (35.1) Par.?
tadā mi vidhvaṃsita sarvasaṃśayā vicikitsa naṣṭā ca sthito 'smi jñāne // (35.2) Par.?
niḥsaṃśayaṃ bheṣyi tathāgato 'haṃ puraskṛto loki sadevake 'smin / (36.1) Par.?
saṃghāya vakṣye imu buddhabodhiṃ samādapento bahubodhisattvān // (36.2) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat / (37.1) Par.?
ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ // (37.2) Par.?
mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito 'nuttarāyāṃ samyaksaṃbodhau // (38.1) Par.?
mama ca tvaṃ śāriputra dīrgharātram anuśikṣito 'bhūt // (39.1) Par.?
sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ // (40.1) Par.?
sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi // (41.1) Par.?
nirvṛto 'smīti manyase // (42.1) Par.?
so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi // (43.1) Par.?
Vaidya 48; prophecy about Padmaprabha
api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (44.1) Par.?
tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham // (45.1) Par.?
teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ // (46.1) Par.?
so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati // (47.1) Par.?
kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate / (48.1) Par.?
api tu praṇidhānavaśena dharmaṃ deśayiṣyati // (48.2) Par.?
mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati // (49.1) Par.?
tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate / (50.1) Par.?
ratnāni śāriputra buddhakṣetre bodhisattvā ucyante // (50.2) Par.?
te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā // (51.1) Par.?
tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate // (52.1) Par.?
tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti // (53.1) Par.?
anādikarmikāśca te bodhisattvā bhaviṣyanti // (54.1) Par.?
ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ // (55) Par.?
bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati // (56.1) Par.?
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam // (57.1) Par.?
teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati // (58.1) Par.?
sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati // (59.1) Par.?
ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate // (60.1) Par.?
padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (61.1) Par.?
tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati // (62.1) Par.?
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati // (63.1) Par.?
tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati // (64.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (65.1) Par.?
bhaviṣyase śārisutā tuhaṃ pi anāgate 'dhvāni jinastathāgataḥ / (66.1) Par.?
padmaprabho nāma samantacakṣurvineṣyase prāṇisahasrakoṭyaḥ // (66.2) Par.?
bahubuddhakoṭīṣu karitva satkriyāṃ caryābalaṃ tatra upārjayitvā / (67.1) Par.?
utpādayitvā ca daśo balāni spṛśiṣyase uttamamagrabodhim // (67.2) Par.?
acintiye aparimitasmi kalpe prabhūtaratnastada kalpu bheṣyati / (68.1) Par.?
virajā ca nāmnā tada lokadhātuḥ kṣetraṃ viśuddhaṃ dvipadottamasya // (68.2) Par.?
vaidūryasaṃstīrṇa tathaiva bhūmiḥ suvarṇasūtrapratimaṇḍitā ca / (69.1) Par.?
ratnāmayairvṛkṣaśatairupetā sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ // (69.2) Par.?
smṛtimanta tasmin bahubodhisattvāḥ caryābhinirhārasukovidāśca / (70.1) Par.?
ye śikṣitā buddhaśateṣu caryāṃ te tatra kṣetre upapadya santi // (70.2) Par.?
so cejjinaḥ paścimake samucchraye kumārabhūmīmatināmayitvā / (71.1) Par.?
jahitva kāmānabhiniṣkamitvā spṛśiṣyate uttamamagrabodhim // (71.2) Par.?
sama dvādaśā antarakalpa tasya bhaviṣyate āyu tadā jinasya / (72.1) Par.?
manujānapī antarakalpa aṣṭa āyuṣpramāṇaṃ tahi teṣa bheṣyati // (72.2) Par.?
parinirvṛtasyāpi jinasya tasya dvātriṃśatiṃ antarakalpa pūrṇām / (73.1) Par.?
saddharma saṃsthāsyati tasmi kāle hitāya lokasya sadevakasya // (73.2) Par.?
saddharmi kṣīṇe pratirūpako 'sya dvātriṃśatī antarakalpa sthāsyati / (74.1) Par.?
śarīravaistārika tasya tāyinaḥ susatkṛto naramarutaiśca nityam // (74.2) Par.?
etādṛśaḥ so bhagavān bhaviṣyati prahṛṣṭa tvaṃ śārisutā bhavasva / (75.1) Par.?
tvameva so tādṛśako bhaviṣyasi anābhibhūto dvipadānamuttamaḥ // (75.2) Par.?
atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ // (76.1) Par.?
śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ // (77.1) Par.?
divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma // (78.1) Par.?
divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma // (79.1) Par.?
divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma // (80.1) Par.?
mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma / (81.1) Par.?
pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam // (81.2) Par.?
idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam // (82.1) Par.?
te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta // (83.1) Par.?
dharmacakraṃ pravartesi loke apratipudgala / (84.1) Par.?
vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam // (84.2) Par.?
prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka / (85.1) Par.?
duḥśraddadheya yasteṣāṃ deśito 'dya vināyaka // (85.2) Par.?
bahu dharmaḥ śruto 'smābhiarlokanāthasya saṃmukham / (86.1) Par.?
na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana // (86.2) Par.?
anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ / (87.1) Par.?
yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ // (87.2) Par.?
vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ / (88.1) Par.?
saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām // (88.2) Par.?
yacchrutaṃ kṛtamasmābhirasmiṃlloke paratra vā / (89.1) Par.?
ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye // (89.2) Par.?
Vaidya 51
atha khalvāyuṣmān śāriputro bhagavantametadavocat / (90.1) Par.?
niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau // (90.2) Par.?
yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ // (91.1) Par.?
ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām / (92.1) Par.?
te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ // (92.2) Par.?
tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ // (93.1) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat / (94.1) Par.?
nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati // (94.2) Par.?
imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati // (95.1) Par.?
api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham // (96.1) Par.?
tatkasya hetoḥ / (97.1) Par.?
upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti // (97.2) Par.?
tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ // (98.1) Par.?
mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ // (99.1) Par.?
ekadvāraṃ ca tanniveśanaṃ bhavet // (100.1) Par.?
tṛṇasaṃchannaṃ ca bhavet // (101.1) Par.?
vigalitaprāsādaṃ ca bhavet // (102.1) Par.?
pūtistambhamūlaṃ ca bhavet // (103.1) Par.?
saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet // (104.1) Par.?
tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet // (105.1) Par.?
tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā // (106.1) Par.?
sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt // (107.1) Par.?
atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet / (108.1) Par.?
pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum // (108.2) Par.?
api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti // (109.1) Par.?
Vaidya 52
sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ // (110.1) Par.?
sa evamanuvicintayet / (111.1) Par.?
ahamasmi balavān bāhubalikaśca // (111.2) Par.?
yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam // (112.1) Par.?
sa punarevamanuvicintayet / (113.1) Par.?
idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva // (113.2) Par.?
kumārakāścapalāścañcalā bālajātīyāśca // (114.1) Par.?
mā haiva paribhrameyuḥ // (115.1) Par.?
te 'nena mahatāgniskandhenānayavyasanamāpadyeran // (116.1) Par.?
yannūnamahametān saṃcodayeyam // (117.1) Par.?
iti pratisaṃkhyāya tān kumārakānāmantrayate sma / (118.1) Par.?
āgacchata bhavantaḥ kumārakā nirgacchata // (118.2) Par.?
ādīptamidaṃ gṛhaṃ mahatā agniskandhena // (119.1) Par.?
mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha // (120.1) Par.?
atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti // (121.1) Par.?
anyatra tena tenaiva dhāvanti vidhāvanti punaḥ punaśca taṃ pitaramavalokayanti // (122.1) Par.?
tatkasya hetoḥ / (123.1) Par.?
yathāpīdaṃ bālabhāvatvāt // (123.2) Par.?
atha khalu sa puruṣa evamanuvicintayet / (124.1) Par.?
ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam // (124.2) Par.?
mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe // (125.1) Par.?
yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam // (126.1) Par.?
sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhaved adhimuktiṃ ca vijānīyāt // (127.1) Par.?
teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni tāni ca durlabhāni bhaveyuḥ // (128.1) Par.?
atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat / (129.1) Par.?
yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi // (129.2) Par.?
tadyathā gorathakāny ajarathakāni mṛgarathakāni // (130.1) Par.?
yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni // (131.1) Par.?
tāni ca mayā sarvāṇi bahirniveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ // (132.1) Par.?
āgacchantu bhavanto nirdhāvantvasmānniveśanāt // (133.1) Par.?
ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi // (134.1) Par.?
āgacchata śīghraṃ teṣāṃ kāraṇaṃ nirdhāvata // (135.1) Par.?
atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ // (136.1) Par.?
atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet // (137.1) Par.?
atha khalu te kumārakā yena sa pitā tenopasaṃkrāman upasaṃkramyaivaṃ vadeyuḥ / (138.1) Par.?
dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni // (138.2) Par.?
tadyathā / (139.1) Par.?
gorathakānyajarathakāni mṛgarathakāni // (139.2) Par.?
Vaidya 53
atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān // (140.1) Par.?
savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt // (141.1) Par.?
tatkasya hetoḥ / (142.1) Par.?
tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca // (142.2) Par.?
sa evaṃ manyeta / (143.1) Par.?
alaṃ ma eṣāṃ kumārakāṇām anyair yānair dattairiti // (143.2) Par.?
tatkasya hetoḥ / (144.1) Par.?
sarva evaite kumārakā mamaiva putrāḥ sarve ca me priyā manaāpāḥ // (144.2) Par.?
saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni // (145.1) Par.?
samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam // (146.1) Par.?
ahamapi bahukośakoṣṭhāgāraḥ // (147.1) Par.?
sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām // (148.1) Par.?
te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ // (149.1) Par.?
tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni // (150.1) Par.?
na hyetad bhagavan na hyetat sugata // (151.1) Par.?
anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ // (152.1) Par.?
tatkasya hetoḥ / (153.1) Par.?
ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti // (153.2) Par.?
yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet // (154.1) Par.?
tatkasya hetoḥ / (155.1) Par.?
tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam / (155.2) Par.?
upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti // (155.3) Par.?
anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet // (156.1) Par.?
kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni // (157.1) Par.?
nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ // (158.1) Par.?
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat / (159.1) Par.?
sādhu sādhu śāriputra // (159.2) Par.?
evametacchāriputraivametad yathā vadasi // (160.1) Par.?
evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ // (161.1) Par.?
tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ // (162.1) Par.?
Vaidya 54
sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ // (163.1) Par.?
sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti // (164.1) Par.?
dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti // (165.1) Par.?
devamanuṣyadāridryam aniṣṭasaṃyogam iṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti // (166.1) Par.?
tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante // (167.1) Par.?
tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti tena tenaiva vidhāvanti // (168.1) Par.?
tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñām utpādayanti // (169.1) Par.?
tatra śāriputra tathāgata evaṃ paśyati / (170.1) Par.?
ahaṃ khalveṣāṃ sattvānāṃ pitā // (170.2) Par.?
mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti // (171.1) Par.?
Dutt, 59
tatra śāriputra tathāgata evaṃ paśyati / (172.1) Par.?
sacedahaṃ jñānabalo 'smīti kṛtvā ṛddhibalo 'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam / (172.2) Par.?
naite sattvā ebhirdharmair niryāyeyuḥ // (172.3) Par.?
tatkasya hetoḥ / (173.1) Par.?
adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām // (173.2) Par.?
aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ // (174.1) Par.?
dahyante pacyante tapyante paritapyante // (175.1) Par.?
anirdhāvitās traidhātukād ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante // (176.1) Par.?
tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet / (177.1) Par.?
niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt / (177.2) Par.?
evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti // (177.3) Par.?
tribhiśca yānaiḥ sattvāṃllobhayati / (178.1) Par.?
evaṃ caiṣāṃ vadati / (178.2) Par.?
mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu // (178.3) Par.?
atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha // (179.1) Par.?
nirdhāvadhvam asmāt traidhātukāt // (180.1) Par.?
trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti // (181.1) Par.?
ahaṃ vo 'tra sthāne pratibhūḥ // (182.1) Par.?
ahaṃ vo dāsyāmyetāni trīṇi yānāni // (183.1) Par.?
abhiyujyadhve traidhātukānniḥsaraṇahetoḥ // (184.1) Par.?
evaṃ caitāṃllobhayāmi / (185.1) Par.?
etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca // (185.2) Par.?
akṛpaṇam etair bhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha // (186.1) Par.?
indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha // (187.1) Par.?
mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha // (188.1) Par.?
Vaidya 55, Dutt 60
tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti // (189.1) Par.?
abhiśraddadhitvā ca tathāgataśāsane 'bhiyujyante udyogamāpadyante // (190.1) Par.?
tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante // (191.1) Par.?
te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti // (192.1) Par.?
tadyathāpi nāma tasmād ādīptād agārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ // (193.1) Par.?
anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante / (194.1) Par.?
te ucyante pratyekabuddhayānam ākāṅkṣamāṇās traidhātukānnirdhāvanti // (194.2) Par.?
tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajaratham ākāṅkṣamāṇā nirdhāvitāḥ // (195.1) Par.?
apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante // (196.1) Par.?
te ucyante mahāyānam ākāṅkṣamāṇās traidhātukānnirdhāvanti // (197.1) Par.?
tena kāraṇenocyante bodhisattvā mahāsattvā iti // (198.1) Par.?
tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ // (199.1) Par.?
tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet / (200.1) Par.?
evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho yadā paśyati / (200.2) Par.?
anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktās tathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyo nirvṛtisukhaprāptāḥ // (200.3) Par.?
tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati // (201.1) Par.?
na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati // (202.1) Par.?
sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati // (203.1) Par.?
ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni // (204.1) Par.?
tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet // (205) Par.?
evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati // (206.1) Par.?
tatkasya hetoḥ / (207.1) Par.?
tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum // (207.2) Par.?
Vaidya 56
anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati // (208.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (209.1) Par.?
yathā hi puruṣasya bhavedagāraṃ jīrṇaṃ mahantaṃ ca sudurbalaṃ ca / (210.1) Par.?
viśīrṇa prāsādu tathā bhaveta stambhāśca mūleṣu bhaveyu pūtikāḥ // (210.2) Par.?
gavākṣaharmyā galitaikadeśā viśīrṇa kuḍayaṃ kaṭalepanaṃ ca / (211.1) Par.?
jīrṇu pravṛddhoddhṛtavedikaṃ ca tṛṇacchadaṃ sarvata opatantam // (211.2) Par.?
śatāna pañcāna anūnakānāṃ āvāsu so tatra bhaveta prāṇinām / (212.1) Par.?
bahūni cā niṣkuṭasaṃkaṭāni uccārapūrṇāni jugupsitāni // (212.2) Par.?
gopānasī vigalita tatra sarvā kuḍayāśca bhittīśca tathaiva srastāḥ / (213.1) Par.?
gṛdhrāṇa koṭyo nivasanti tatra pārāvatolūka tathānyapakṣiṇaḥ // (213.2) Par.?
āśīviṣā dāruṇa tatra santi deśapradeśeṣu mahāviṣogrāḥ / (214.1) Par.?
vicitrikā vṛścikamūṣikāśca etāna āvāsu suduṣṭaprāṇinām // (214.2) Par.?
deśe ca deśe amanuṣya bhūyo uccāraprasrāvavināśitaṃ ca / (215.1) Par.?
kṛmikīṭakhadyotakapūritaṃ ca śvabhiḥ śṛgālaiśca nināditaṃ ca // (215.2) Par.?
bheruṇḍakā dāruṇā tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ / (216.1) Par.?
teṣāṃ ca niryāṇu pratīkṣamāṇāḥ śvānāḥ śṛgālāśca vasantyaneke // (216.2) Par.?
te durbalā nitya kṣudhābhibhūtā deśeṣu deśeṣu vikhādamānāḥ / (217.1) Par.?
kalahaṃ karontāśca ninādayanti subhairavaṃ tadgṛhamevarūpam // (217.2) Par.?
suraudracittā pi vasanti yakṣā manuṣyakuṇapāni vikaḍḍhamānāḥ / (218.1) Par.?
deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ // (218.2) Par.?
deśeṣu deśeṣu ca nikṣipanti te potakānyālayanāni kṛtvā / (219.1) Par.?
nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti // (219.2) Par.?
yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ / (220.1) Par.?
parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram // (220.2) Par.?
vidhvastaleneṣu vasanti tatra kumbhāṇḍakā dārūṇaraudracittāḥ / (221.1) Par.?
vitastimātrāstatha hastamātrā dvihastamātrāścanucaṃkramanti // (221.2) Par.?
te cāpi śvānān parigṛhya pādairuttānakān kṛtva tathaiva bhūmau / (222.1) Par.?
grīvāsu cotpīḍya vibhartsayanto vyābādhayantaśca ramanti tatra // (222.2) Par.?
nānāśca kṛṣṇāśca tathaiva durbalā uccā mahantāśca vasanti pretāḥ / (223.1) Par.?
jighatsitā bhojana mārgamāṇā ārtasvaraṃ krandiṣu tatra tatra // (223.2) Par.?
sūcīmukhā goṇamukhāśca kecit manuṣyamātrāstatha śvānamātrāḥ / (224.1) Par.?
prakīrṇakeśāśca karonti śabdamāhāratṛṣṇāparidahyamānāḥ // (224.2) Par.?
caturdiśaṃ cātra vilokayanti gavākṣa-ullokanakehi nityam / (225.1) Par.?
te yakṣa pretāśca piśācakāśca gṛdhrāśca āhāra gaveṣamāṇāḥ // (225.2) Par.?
etādṛśaṃ bhairavu tad gṛhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca / (226.1) Par.?
vijarjaraṃ durbalamitvaraṃ ca puruṣasya ekasya parigrahaṃ bhavet // (226.2) Par.?
sa ca bāhyataḥ syātpuruṣo gṛhasya niveśanaṃ tacca bhavetpradīptam / (227.1) Par.?
sahasā samantena caturdiśaṃ ca jvālāsahasraiḥ paridīpyamānam // (227.2) Par.?
vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam / (228.1) Par.?
pradīpta stambhāśca tathaiva bhittayo yakṣāśca pretāśca mucanti nādam // (228.2) Par.?
jvālūṣitā gṛdhraśatāśca bhūyaḥ kumbhāṇḍakāḥ ploṣṭamukhā bhramanti / (229.1) Par.?
samantato vyālaśatāśca tatra nadanti krośanti ca dahyamānāḥ // (229.2) Par.?
piśācakāstatra bahū bhramanti saṃtāpitā agnina mandapuṇyāḥ / (230.1) Par.?
dantehi pāṭitva ti anyamanyaṃ rudhireṇa siñcanti ca dahyamānāḥ // (230.2) Par.?
bherūṇḍakāḥ kālagatāśca tatra khādanti sattvāśca ti anyamanyam / (231.1) Par.?
uccāra dahyatyamanojñagandhaḥ pravāyate loki caturdiśāsu // (231.2) Par.?
śatāpadīyo prapalāyamānāḥ kumbhāṇḍakāstāḥ paribhakṣayanti / (232.1) Par.?
pradīptakeśāśca bhramanti pretāḥ kṣudhāya dāhena ca dahyamānāḥ // (232.2) Par.?
etādṛśaṃ bhairava tanniveśanaṃ jvālāsahasrairhi viniścaradbhiḥ / (233.1) Par.?
puruṣaśca so tasya gṛhasya svāmī dvārasmi asthāsi vipaśyamānaḥ // (233.2) Par.?
śṛṇoti cāsau svake atra putrān krīḍāpanaiḥ krīḍanasaktabuddhīn / (234.1) Par.?
ramanti te krīḍanakapramattā yathāpi bālā avijānamānāḥ // (234.2) Par.?
śrutvā ca so tatra praviṣṭu kṣipraṃ pramocanārthāya tadātmajānām / (235.1) Par.?
mā mahya bālā imi sarva dārakā dahyeyu naśyeyu ca kṣiprameva // (235.2) Par.?
sa bhāṣate teṣamagāradoṣān duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam / (236.1) Par.?
vividhāśca sattveha ayaṃ ca agni mahantikā duḥkhaparaṃparā tu // (236.2) Par.?
āśīviṣā yakṣa suraudracittāḥ kumbhāṇḍa pretā bahavo vasanti / (237.1) Par.?
bheruṇḍakāḥ śvānaśṛgālasaṃghā gṛdhrāśca āhāra gaveṣamāṇāḥ // (237.2) Par.?
etādṛśāsmin bahavo vasanti vināpi cāgneḥ paramaṃ subhairavam / (238.1) Par.?
duḥkhaṃ idaṃ kevalamevarūpaṃ samantataścāgnirayaṃ pradīptaḥ // (238.2) Par.?
te codyamānāstatha bālabuddhayaḥ kumārakāḥ krīḍanake pramattāḥ / (239.1) Par.?
na cintayante pitaraṃ bhaṇantaṃ na cāpi teṣāṃ manasīkaronti // (239.2) Par.?
puruṣaśca so tatra tadā vicintayet suduḥkhito 'smī iha putracintayā / (240.1) Par.?
kiṃ mahya putrehi aputrakasya mā nāma dahyeyurihāgninā ime // (240.2) Par.?
upāyu so cintayi tasmi kāle lubdhā ime krīḍanakeṣu bālāḥ / (241.1) Par.?
na cātra krīḍā ca ratī ca kācid bālāna ho yādṛśu mūḍhabhāvaḥ // (241.2) Par.?
sa tānavocachṛṇuthā kumārakā nānāvidhā yānaka yā mamāsti / (242.1) Par.?
mṛgairajairgoṇavaraiśca yuktā uccā mahantā samalaṃkṛtā ca // (242.2) Par.?
tā bāhyato asya niveśanasya nirdhāvathā tehi karotha kāryam / (243.1) Par.?
yuṣmākamarthe maya kāritāni niryātha taistuṣṭamanāḥ sametya // (243.2) Par.?
te yāna etādṛśakā niśāmya ārabdhavīryāstvaritā hi bhūtvā / (244.1) Par.?
nirdhāvitāstatkṣaṇameva sarve ākāśi tiṣṭhanti dukhena muktāḥ // (244.2) Par.?
puruṣaśca so nirgata dṛṣṭva dārakān grāmasya madhye sthitu catvarasmin / (245.1) Par.?
upaviśya siṃhāsani tānuvāca aho ahaṃ nirvṛtu adya mārṣāḥ // (245.2) Par.?
ye duḥkhalabdhā mama te tapasvinaḥ putrā priyā orasa viṃśa bālāḥ / (246.1) Par.?
te dārūṇe durgagṛhe abhūvan bahūjantūpūrṇe ca subhairave ca // (246.2) Par.?
ādīptake jvālasahasrapūrṇe ratā ca te krīḍaratīṣu āsan / (247.1) Par.?
mayā ca te mocita adya sarve yenāhu nirvāṇu samāgato 'dya // (247.2) Par.?
sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ / (248.1) Par.?
dadāhi nastāta yathābhibhāṣitaṃ trividhāni yānāni manoramāṇi // (248.2) Par.?
sacettava satyaka tāta sarvaṃ yadbhāṣitaṃ tatra niveśane te / (249.1) Par.?
trividhāni yānāni ha saṃpradāsye dadasva kālo 'yamihādya teṣām // (249.2) Par.?
puruṣaśca so kośabalī bhaveta suvarṇarūpyāmaṇimuktakasya / (250.1) Par.?
hiraṇya dāsāśca analpakāḥ syurupasthape ekavidhā sa yānā // (250.2) Par.?
ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇijālanaddhāḥ / (251.1) Par.?
chatradhvajebhiḥ samalaṃkṛtāśca muktāmaṇījālikachāditāśca // (251.2) Par.?
suvarṇapuṣpāṇa kṛtaiśca dāmairdeśeṣu deśeṣu pralambamānaiḥ / (252.1) Par.?
bastrairudāraiḥ parisaṃvṛtāśca pratyāstṛtā dūṣyavaraiśca śuklaiḥ // (252.2) Par.?
mṛdukān paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye 'pi te rathāḥ / (253.1) Par.?
pratyāstṛtāḥ koṭisahasramūlyairvaraiśca kockairbakahaṃsalakṣaṇaiḥ // (253.2) Par.?
śvetāḥ supuṣṭā balavanta goṇā mahāpramāṇā abhidarśanīyāḥ / (254.1) Par.?
ye yojitā ratnaratheṣu teṣu parigṛhītāḥ puruṣairanekaiḥ // (254.2) Par.?
etādṛśān so puruṣo dadāti putrāṇa sarvāṇa varān viśiṣṭān / (255.1) Par.?
te cāpi tuṣṭāttamanāśca tehi diśāśca vidiśāśca vrajanti krīḍakāḥ // (255.2) Par.?
emeva haṃ śārisutā maharṣī sattvāna trāṇaṃ ca pitā ca bhomi / (256.1) Par.?
putrāśca te prāṇina sarvi mahyaṃ traidhātuke kāmavilagna bālāḥ // (256.2) Par.?
traidhātukaṃ co yatha tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam / (257.1) Par.?
aśeṣataḥ prajvalitaṃ samantājjātījarāvyādhiśatairanekaiḥ // (257.2) Par.?
ahaṃ ca traidhātukamukta śānto ekāntasthāyī pavane vasāmi / (258.1) Par.?
traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ // (258.2) Par.?
ahaṃ ca ādīnava tatra darśayī viditva trāṇaṃ ahameva caiṣām / (259.1) Par.?
na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu vilagnabuddhayaḥ // (259.2) Par.?
upāyakauśalyamahaṃ prayojayī yānāni trīṇi pravadāmi caiṣām / (260.1) Par.?
jñātvā ca traidhātuki nekadoṣān nirdhāvanārthāya vadāmyupāyam // (260.2) Par.?
māṃ caiva ye niśrita bhonti putrāḥ ṣaḍabhijña traividya mahānubhāvāḥ / (261.1) Par.?
pratyekabuddhāśca bhavanti ye 'tra avivartikā ye ciha bodhisattvāḥ // (261.2) Par.?
samāna putrāṇa hu teṣa tatkṣaṇamimena dṛṣṭāntavareṇa paṇḍita / (262.1) Par.?
vadāmi ekaṃ imu buddhayānaṃ parigṛhṇathā sarvi jinā bhaviṣyatha // (262.2) Par.?
taccā variṣṭhaṃ sumanoramaṃ ca viśiṣṭarūpaṃ ciha sarvaloke / (263.1) Par.?
buddhāna jñānaṃ dvipadottamānāmudārarūpaṃ tatha vandanīyam // (263.2) Par.?
balāni dhyānāni tathā vimokṣāḥ samādhināṃ koṭiśatā ca nekā / (264.1) Par.?
ayaṃ ratho īdṛśako variṣṭho ramanti yeno sada buddhaputrāḥ // (264.2) Par.?
krīḍanta etena kṣapenti rātrayo divasāṃśca pakṣānṛtavo 'tha māsān / (265.1) Par.?
saṃvatsarānantarakalpameva ca kṣapenti kalpāna sahasrakoṭyaḥ // (265.2) Par.?
ratnāmayaṃ yānamidaṃ variṣṭhaṃ gacchanti yeno iha bodhimaṇḍe / (266.1) Par.?
vikrīḍamānā bahubodhisattvā ye co śṛṇonti sugatasya śrāvakāḥ // (266.2) Par.?
evaṃ prajānāhi tvamadya tiṣya nāstīha yānaṃ dvitiyaṃ kahiṃcit / (267.1) Par.?
diśo daśā sarva gaveṣayitvā sthāpetvupāyaṃ puruṣottamānām // (267.2) Par.?
putrā mamā yūyamahaṃ pitā vo mayā ca niṣkāsita yūya duḥkhāt / (268.1) Par.?
paridahyamānā bahukalpakoṭayastraidhātukāto bhayabhairavātaḥ // (268.2) Par.?
evaṃ ca haṃ tatra vadāmi nirvṛtimanirvṛtā yūya tathaiva cādya / (269.1) Par.?
saṃsāraduḥkhādiha yūya muktā bauddhaṃ tu yānaṃ va gaveṣitavyam // (269.2) Par.?
ye bodhisattvāśca ihāsti kecicchṛṇvanti sarve mama buddhanetrīm / (270.1) Par.?
upāyakauśalyamidaṃ jinasya yeno vinetī bahubodhisattvān // (270.2) Par.?
hīneṣu kāmeṣu jugupsiteṣu ratā yadā bhontimi atra sattvāḥ / (271.1) Par.?
duḥkhaṃ tadā bhāṣati lokanāyako ananyathāvādirihāryasatyam // (271.2) Par.?
ye cāpi duḥkhasya ajānamānā mūlaṃ na paśyantiha bālabuddhayaḥ / (272.1) Par.?
mārgaṃ hi teṣāmanudarśayāmi samudāgamastṛṣṇa dukhasya saṃbhavaḥ // (272.2) Par.?
tṛṣṇānirodho 'tha sadā aniśritā nirodhasatyaṃ tṛtiyaṃ idaṃ me / (273.1) Par.?
ananyathā yena ca mucyate naro mārgaṃ hi bhāvitva vimukta bhoti // (273.2) Par.?
kutaśca te śārisutā vimuktā asantagrāhātu vimukta bhonti / (274.1) Par.?
na ca tāva te sarvata mukta bhonti anirvṛtāṃstān vadatīha nāyakaḥ // (274.2) Par.?
kikāraṇaṃ nāsya vadāmi mokṣamaprāpyimāmuttamamagrabodhim / (275.1) Par.?
mamaiṣa chando ahu dharmarājā sukhāpanārthāyiha loki jātaḥ // (275.2) Par.?
iya śāriputrā mama dharmamudrā yā paścime kāli mayādya bhāṣitā / (276.1) Par.?
hitāya lokasya sadevakasya diśāsu vidiśāsu ca deśayasva // (276.2) Par.?
yaścāpi te bhāṣati kaści sattvo anumodayāmīti vadeta vācam / (277.1) Par.?
mūrdhnena cedaṃ pratigṛhya sūtraṃ avivartikaṃ taṃ naru dhārayestvam // (277.2) Par.?
dṛṣṭāśca teno purimāstathāgatāḥ satkāru teṣāṃ ca kṛto abhūṣi / (278.1) Par.?
śrutaśca dharmo ayamevarūpo ya eta sūtraṃ abhiśraddadheta // (278.2) Par.?
ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo ayaṃ ca sarvo mama bhikṣusaṃghaḥ / (279.1) Par.?
dṛṣṭāśca sarve imi bodhisattvā ye śraddadhe bhāṣitameta mahyam // (279.2) Par.?
sūtraṃ imaṃ bālajanapramohanamabhijñajñānāna mi etu bhāṣitam / (280.1) Par.?
viṣayo hi naivāstiha śrāvakāṇāṃ pratyekabuddhāna gatirna cātra // (280.2) Par.?
adhimuktisārastuva śāriputra kiṃ vā punarmahya ime 'nyaśrāvakāḥ / (281.1) Par.?
ete 'pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate // (281.2) Par.?
mā caiva tvaṃ stambhiṣu mā ca māniṣu māyuktayogīna vadesi etat / (282.1) Par.?
bālā hi kāmeṣu sadā pramattā ajānakā dharmu kṣipeyu bhāṣitam // (282.2) Par.?
upāyakauśalya kṣipitva mahyaṃ yā buddhanetrī sada loki saṃsthitā / (283.1) Par.?
bhṛkuṭiṃ karitvāna kṣipitva yānaṃ vipāku tasyeha śṛṇohi tīvram // (283.2) Par.?
kṣipitva sūtraṃ idamevarūpaṃ mayi tiṣṭhamāne parinirvṛte vā / (284.1) Par.?
bhikṣūṣu vā teṣu khilāni kṛtvā teṣāṃ vipākaṃ mamihaṃ śṛṇohi // (284.2) Par.?
cyutvā manuṣyeṣu avīci teṣāṃ pratiṣṭha bhotī paripūrṇakalpāt / (285.1) Par.?
tataśca bhūyo 'ntarakalpa nekāṃścyutāścyutāstatra patanti bālāḥ // (285.2) Par.?
yadā ca narakeṣu cyutā bhavanti tataśca tiryakṣu vrajanti bhūyaḥ / (286.1) Par.?
sudurbalāḥ śvānaśṛgālabhūtāḥ pareṣa krīḍāpanakā bhavanti // (286.2) Par.?
varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāśca / (287.1) Par.?
nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim // (287.2) Par.?
jugupsitā prāṇiṣu nitya bhonti loṣṭaprahārābhihatā rudantaḥ / (288.1) Par.?
daṇḍena saṃtrāsita tatra tatra kṣudhāpipāsāhata śuṣkagātrāḥ // (288.2) Par.?
uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ / (289.1) Par.?
āhāracintāmanucintayanto ye buddhanetrī kṣipi bālabuddhayaḥ // (289.2) Par.?
punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāśca / (290.1) Par.?
utpīḍitā grāmakumārakehi loṣṭaprahārābhihatāśca bālāḥ // (290.2) Par.?
tataścyavitvāna ca bhūyu bālāḥ pañcāśatīnāṃ sama yojanānām / (291.1) Par.?
dīrghātmabhāvā hi bhavanti prāṇino jaḍāśca mūḍhāḥ parivartamānāḥ // (291.2) Par.?
apādakā bhonti ca kroḍasakkino vikhādyamānā bahuprāṇikoṭibhiḥ / (292.1) Par.?
sudāruṇāṃ te anubhonti vedanāṃ kṣipitva sūtraṃ idamevarūpam // (292.2) Par.?
puruṣātmabhāvaṃ ca yada labhante te kuṇṭhakā laṅgaka bhonti tatra / (293.1) Par.?
kubjātha kāṇā ca jaḍā jaghanyā aśraddadhantā ima sūtra mahyam // (293.2) Par.?
apratyanīyāśca bhavanti loke pūtī mukhātteṣa pravāti gandhaḥ / (294.1) Par.?
yakṣagraho ukrami teṣa kāye aśraddadhantānima buddhabodhim // (294.2) Par.?
daridrakā peṣaṇakārakāśca upasthāyakā nitya parasya durbalāḥ / (295.1) Par.?
ābādha teṣāṃ bahukāśca bhonti anāthabhūtā viharanti loke // (295.2) Par.?
yasyaiva te tatra karonti sevanāmadātukāmo bhavatī sa teṣām / (296.1) Par.?
dattaṃ pi co naśyati kṣiprameva phalaṃ hi pāpasya imevarūpam // (296.2) Par.?
yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśalehi dattam / (297.1) Par.?
tenāpi teṣāṃ ruja bhūyu vardhate so vyādhirantaṃ na kadāci gacchati // (297.2) Par.?
anyehi cauryāṇi kṛtāni bhonti ḍamarātha ḍimbāstatha vigrahāśca / (298.1) Par.?
dravyāpahārāśca kṛtāstathānyairnipatanti tasyopari pāpakarmaṇaḥ // (298.2) Par.?
na jātu so paśyati lokanāthaṃ narendrarājaṃ mahi śāsamānam / (299.1) Par.?
tasyākṣaṇeṣveva hi vāsu bhoti imāṃ kṣipitvā mama buddhanetrīm // (299.2) Par.?
na cāpi so dharma śṛṇoti bālo badhiraśca so bhoti acetanaśca / (300.1) Par.?
kṣipitva bodhīmimamevarūpāmupaśānti tasyo na kadāci bhoti // (300.2) Par.?
sahasra nekā nayutāṃśca bhūyaḥ kalpāna koṭyo yatha gaṅgavālikāḥ / (301.1) Par.?
jaḍātmabhāvo vikalaśca bhoti kṣipitva sūtraṃ imu pāpakaṃ phalam // (301.2) Par.?
udyānabhūmī narako 'sya bhoti niveśanaṃ tasya apāyabhūmiḥ / (302.1) Par.?
kharasūkarā kroṣṭuka bhūmisūcakāḥ pratiṣṭhitasyeha bhavanti nityam // (302.2) Par.?
manuṣyabhāvatvamupetya cāpi andhatva badhiratva jaḍatvameti / (303.1) Par.?
parapreṣya so bhoti daridra nityaṃ tatkāli tasyābharaṇānimāni // (303.2) Par.?
vastrāṇi co vyādhayu bhonti tasya vraṇāna koṭīnayutāśca kāye / (304.1) Par.?
vicarcikā kaṇḍu tathaiva pāmā kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ // (304.2) Par.?
satkāyadṛṣṭiśca ghanāsya bhoti udīryate krodhabalaṃ ca tasya / (305.1) Par.?
saṃrāgu tasyātibhṛśaṃ ca bhoti tiryāṇa yonīṣu ca so sadā ramī // (305.2) Par.?
sacedahaṃ śārisutādya tasya paripūrṇakalpaṃ pravadeya doṣān / (306.1) Par.?
yo hī mamā etu kṣipeta sūtraṃ paryantu doṣāṇa na śakya gantum // (306.2) Par.?
saṃpaśyamāno idameva cārthaṃ tvāṃ saṃdiśāmī ahu śāriputra / (307.1) Par.?
mā haiva tvaṃ bālajanasya agrato bhāṣiṣyase sūtramimevarūpam // (307.2) Par.?
ye tū iha vyakta bahuśrutāśca smṛtimanta ye paṇḍita jñānavantaḥ / (308.1) Par.?
ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārthametat // (308.2) Par.?
dṛṣṭāśca yehī bahubuddhakoṭyaḥ kuśalaṃ ca yai ropitamaprameyam / (309.1) Par.?
adhyāśayāścā dṛḍha yeṣa co syāttān śrāvayestvaṃ paramārthametat // (309.2) Par.?
ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram / (310.1) Par.?
utsṛṣṭakāyā tatha jīvite ca teṣāmidaṃ sūtra bhaṇeḥ samakṣam // (310.2) Par.?
anyonyasaṃkalpa sagauravāśca teṣāṃ ca bālehi na saṃstavo 'sti / (311.1) Par.?
ye cāpi tuṣṭā girikandareṣu tān śrāvayestvaṃ ida sūtra bhadrakam // (311.2) Par.?
kalyāṇamitrāṃśca niṣevamāṇāḥ pāpāṃśca mitrān parivarjayantaḥ / (312.1) Par.?
yānīdṛśān paśyasi buddhaputrāṃsteṣāmidaṃ sūtra prakāśayesi // (312.2) Par.?
acchidraśīlā maṇiratnasādṛśā vaipulyasūtrāṇa parigrahe sthitāḥ / (313.1) Par.?
paśyesi yānīdṛśa buddhaputrāṃsteṣāgrataḥ sūtramidaṃ vadesi // (313.2) Par.?
akrodhanā ye sada ārjavāśca kṛpāsamanvāgata sarvaprāṇiṣu / (314.1) Par.?
sagauravā ye sugatasya antike teṣāgrataḥ sūtramidaṃ vadesi // (314.2) Par.?
yo dharmu bhāṣe pariṣāya madhye asaṅgaprāpto vadi yuktamānasaḥ / (315.1) Par.?
dṛṣṭāntakoṭīnayutairanekaistasyeda sūtraṃ upadarśayesi // (315.2) Par.?
mūrdhnāñjaliṃ yaśca karoti baddhvā sarvajñabhāvaṃ parimārgamāṇaḥ / (316.1) Par.?
daśo diśo yo 'pi ca caṃkrameta subhāṣitaṃ bhikṣu gaveṣamāṇaḥ // (316.2) Par.?
vaipulyasūtrāṇi ca dhārayeta na cāsya rucyanti kadācidanye / (317.1) Par.?
ekāṃ pi gāthāṃ na ca dhāraye 'nyatastaṃ śrāvayestvaṃ varasūtrametat // (317.2) Par.?
tathāgatasyo yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ / (318.1) Par.?
emeva yo mārgati sūtramīdṛśaṃ labhitva yo mūrdhani dhārayeta // (318.2) Par.?
anyeṣu sūtreṣu na kāci cintā lokāyatairanyataraiśca śāstraiḥ / (319.1) Par.?
bālāna etādṛśa bhonti gocarāstāṃstvaṃ vivarjitva prakāśayeridam // (319.2) Par.?
pūrṇaṃ pi kalpaṃ ahu śāriputra vadeyamākāra sahasrakoṭyaḥ / (320.1) Par.?
ye prasthitā uttamamagrabodhiṃ teṣāgrataḥ sūtramidaṃ vadesi // (320.2) Par.?
Duration=1.1861641407013 secs.