Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14262
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
apravargyaḥ prathamayajñaḥ // (1) Par.?
vikalpaḥ śrotriyasya // (2) Par.?
uttareṇa gārhapatyam // (3) Par.?
mahāvīrapātreṣu sādyamāneṣu pūrvayā dvārā śālāṃ prapadya / (4.1) Par.?
uttareṇāhavanīyam kharau pātrāṇi ca gatvā / (4.2) Par.?
paścād upopaviśya / (4.3) Par.?
hotar abhiṣṭuhīty uktaḥ / (4.4) Par.?
anavānam ekaikāṃ sapraṇavām abhiṣṭauti // (4.5) Par.?
brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ / (5.1) Par.?
sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ // (5.2) Par.?
iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ / (6.1) Par.?
tasmā etaṃ surucaṃ hvāramahyaṃ gharmaṃ śrīṇanti prathamasya dhāseḥ // (6.2) Par.?
abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum / (7.1) Par.?
arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim / (7.2) Par.?
ūrdhvā yasyāmatirbhā adidyutat savīmani / (7.3) Par.?
hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā // (7.4) Par.?
añjanti yam iti bile 'jyamāne // (8) Par.?
saṃ sīdasveti sādyamāne // (9) Par.?
bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu // (10) Par.?
kṛṇuṣva pāja iti pañca // (11) Par.?
pari tvā girvaṇo 'dhi dvayoḥ // (12) Par.?
śukraṃ te 'rhan bibharṣi // (13) Par.?
pataṅgam aktaṃ srakve drapsasyeti sūkte // (14) Par.?
pavitraṃ ta iti dve // (15) Par.?
vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ / (16.1) Par.?
samudre 'ntarāyavo vicakṣaṇaṃ trir ahno nāma sūryasya manvata // (16.2) Par.?
ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya // (17) Par.?
gaṇānāṃ tveti sūktam // (18) Par.?
bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt // (19) Par.?
kā rādhad iti nava // (20) Par.?
ā no viśvābhir ūtibhir iti tisraḥ // (21) Par.?
prātaryāvāṇā iti pūrvāhṇe sūktam // (22) Par.?
ā bhātīty aparāhṇe // (23) Par.?
sarvam īḍe dyāvīyam utsṛjya vācam // (24) Par.?
uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya // (25) Par.?
uttamayā paridhāya // (26) Par.?
upaspṛśyotthāyāvakāśānām anuvākena mahāvīram upasthāyopaspṛśyopaviśati // (27) Par.?
Duration=0.05998420715332 secs.