Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati // (1) Par.?
varāhavihatād rājāno vediṃ kurvanti // (2) Par.?
tasyāṃ pradānāntāni // (3) Par.?
ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti // (4) Par.?
yojanīyaṃ śrutvā yojayet // (5) Par.?
yadi cin nu tvā namo devavadhebhyo ity anvāha // (6) Par.?
vaiśyāya pradānāntāni // (7) Par.?
tvayā vayam iti āyudhigrāmaṇye // (8) Par.?
ni tad dadhiṣa iti rājñodapātraṃ dvau dvāvavekṣayet // (9) Par.?
yaṃ na paśyen na yudhyeta // (10) Par.?
ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati // (11) Par.?
brahma jajñānam iti jīvitavijñānam // (12) Par.?
tisraḥ snāvarajjūr aṅgāreṣvavadhāya // (13) Par.?
utkucatīṣu kalyāṇam // (14) Par.?
sāṃgrāmikam etā vyādiśati madhye mṛtyur itare sene // (15) Par.?
parājeṣyamāṇān mṛtyur ativartate jyeṣyanto mṛtyum // (16) Par.?
agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare // (17) Par.?
evam iṣīkāḥ // (18) Par.?
Duration=0.031349182128906 secs.