UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10713
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati // (1) Par.?
vihṛdayam ity uccaistarāṃ hutvā sruvam udvartayan // (2)
Par.?
somāṃśuṃ hariṇacarmaṇyutsīvya kṣatriyāya badhnāti // (3)
Par.?
pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti // (4)
Par.?
uktaḥ pūrvasya somāṃśuḥ // (5)
Par.?
saṃdānaṃ vo ādānena iti pāśair ādānasaṃdānāni // (6)
Par.?
marmāṇi te iti kṣatriyaṃ saṃnāhayati // (7)
Par.?
abhayānām apyayaḥ // (8)
Par.?
indro manthatu iti // (9)
Par.?
pūtirajjur iti pūtirajjum avadhāya // (10)
Par.?
aśvatthabadhakayor agniṃ manthati // (11)
Par.?
dhūmam iti dhūmam anumantrayate // (12)
Par.?
agnim ityagnim // (13)
Par.?
tasminn araṇye sapatnakṣayaṇīr ādadhāty
aśvatthabadhakatājadbhaṅgāhvakhadiraśarāṇām // (14)
Par.?
uktāḥ pāśāḥ // (15)
Par.?
āśvatthāni kūṭāni bhāṅgāni jālāni // (16)
Par.?
bādhakadaṇḍāni // (17)
Par.?
svāhaibhyo iti mitrebhyo juhoti // (18)
Par.?
durāhāmībhya iti savyeneṅgiḍam amitrebhyo bādhake // (19)
Par.?
uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati // (20)
Par.?
ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati // (21)
Par.?
homārthe pṛṣadājyam // (22)
Par.?
pradānāntāni vāpyāni // (23)
Par.?
vāpyais triṣandhīni vajrarūpāṇyarbudirūpāṇi // (24)
Par.?
śitipadīṃ saṃpātavatīṃ darbharajjvā kṣatriyāyopasaṅgadaṇḍe badhnāti // (25)
Par.?
dvitīyām asyati // (26)
Par.?
asmin vasu iti rāṣṭrāvagamanam // (27)
Par.?
ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati // (28)
Par.?
abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati // (29)
Par.?
acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati // (30)
Par.?
tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti // (31)
Par.?
yato loṣṭas tataḥ saṃbhārāḥ // (32)
Par.?
tisṛṇāṃ prātaraśite puroḍāśe hvayante // (33)
Par.?
Duration=0.2712869644165 secs.