Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3576
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ / (3.1) Par.?
viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt // (3.2) Par.?
nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ / (4.1) Par.?
nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam // (4.2) Par.?
āyatāścaturasrāśca tryasrā maṇḍalinastathā / (5.1) Par.?
ardhacandrapratīkāśā viśālāḥ kuṭilāstathā // (5.2) Par.?
śarāvanimnamadhyāś ca yavamadhyāstathāpare / (6.1) Par.?
evaṃprakārākṛtayo bhavantyāgantavo vraṇāḥ // (6.2) Par.?
doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ / (7.1) Par.?
bhiṣagvraṇākṛtijño hi na mohamadhigacchati // (7.2) Par.?
bhṛśaṃ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi / (8.1) Par.?
anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ // (8.2) Par.?
samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ / (9.1) Par.?
chinnaṃ bhinnaṃ tathā viddhaṃ kṣataṃ piccitam eva ca // (9.2) Par.?
ghṛṣṭamāhustathā ṣaṣṭhaṃ teṣāṃ vakṣyāmi lakṣaṇam / (10.1) Par.?
chinna
tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet // (10.2) Par.?
gātrasya pātanaṃ cāpi chinnam ityupadiśyate / (11.1) Par.?
bhinna
kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ // (11.2) Par.?
hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate / (12.1) Par.?
sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca // (12.2) Par.?
hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate / (13.1) Par.?
tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate // (13.2) Par.?
mūtramārgagudāsyebhyo raktaṃ ghrāṇācca gacchati / (14.1) Par.?
mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca // (14.2) Par.?
viṇmūtravātasaṅgaśca svedāsrāvo 'kṣiraktatā / (15.1) Par.?
lohagandhitvamāsyasya gātradaurgandhyam eva ca // (15.2) Par.?
hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu / (16.1) Par.?
āmāśayasthe rudhire rudhiraṃ chardayet punaḥ // (16.2) Par.?
ādhmānamatimātraṃ ca śūlaṃ ca bhṛśadāruṇam / (17.1) Par.?
pakvāśayagate cāpi rujo gauravam eva ca // (17.2) Par.?
śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ / (18.1) Par.?
abhinne 'pyāśaye 'ntrāṇāṃ khaiḥ sūkṣmair antrapūraṇam // (18.2) Par.?
pihitāsye ghaṭe yadvallakṣyate tasya gauravam / (19.1) Par.?
viddha
sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā // (19.2) Par.?
uttuṇḍitaṃ nirgataṃ vā tadviddhamiti nirdiśet / (20.1) Par.?
nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam // (20.2) Par.?
viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet / (21.1) Par.?
picciṭa
prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam // (21.2) Par.?
sāsthi tat piccitaṃ vidyānmajjaraktapariplutam / (22.1) Par.?
ghṛṣṭa
vigatatvagyadaṅgaṃ hi saṃgharṣādanyathāpi vā // (22.2) Par.?
uṣāsrāvānvitaṃ tattu ghṛṣṭamityupadiśyate / (23.1) Par.?
grunds¦tzliche Behandlung von vraṇas
chinne bhinne tathā viddhe kṣate vāsṛgatisravet // (23.2) Par.?
raktakṣayādrujastatra karoti pavano bhṛśam / (24.1) Par.?
snehapānaṃ hitaṃ tatra tatseko vihitastathā // (24.2) Par.?
veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam / (25.1) Par.?
dhānyasvedāṃśca kurvīta snigdhānyālepanāni ca // (25.2) Par.?
vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate / (26.1) Par.?
piccite ca vighṛṣṭe ca nātisravati śoṇitam // (26.2) Par.?
agacchati bhṛśaṃ tasmin dāhaḥ pākaśca jāyate / (27.1) Par.?
tatroṣmaṇo nigrahārthaṃ tathā dāhaprapākayoḥ // (27.2) Par.?
śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ / (28.1) Par.?
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ // (28.2) Par.?
jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam / (29.1) Par.?
Behandlung von chinna
ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam // (29.2) Par.?
ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ / (30.1) Par.?
tān sīvyedvidhinoktena badhnīyādgāḍham eva ca // (30.2) Par.?
karṇaṃ sthānādapahṛtaṃ sthāpayitvā yathāsthitam / (31.1) Par.?
sīvyedyathoktaṃ tailena srotaścābhipratarpayet // (31.2) Par.?
kṛkāṭikānte chinne tu gacchatyapi samīraṇe / (32.1) Par.?
samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram // (32.2) Par.?
ājena sarpiṣā caivaṃ pariṣekaṃ tu kārayet / (33.1) Par.?
uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ // (33.2) Par.?
śākhāsu patitāṃstiryak prahārān vivṛtān bhṛśam / (34.1) Par.?
sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ // (34.2) Par.?
baddhvā vellitakenāśu tatastailena secayet / (35.1) Par.?
carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet // (35.2) Par.?
pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam / (36.1) Par.?
ato 'nyathā corasije śāyayet puruṣaṃ vraṇe // (36.2) Par.?
chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena buddhimān / (37.1) Par.?
badhnīyāt kośabandhena prāptaṃ kāryaṃ ca ropaṇam // (37.2) Par.?
candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ / (38.1) Par.?
haridrā madhukaṃ caiva payaḥ syādatra cāṣṭamam // (38.2) Par.?
tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam / (39.1) Par.?
candanaṃ karkaṭākhyā ca sahe māṃsyāhvayāmṛtā // (39.2) Par.?
hareṇavo mṛṇālaṃ ca triphalā padmakotpale / (40.1) Par.?
trayodaśāṅgaṃ trivṛtametadvā payasānvitam // (40.2) Par.?
tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe / (41.1) Par.?
Behandlung von bhinnas
ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam // (41.2) Par.?
bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat / (42.1) Par.?
tanniveśya yathāsthānam avyāviddhasiraṃ śanaiḥ // (42.2) Par.?
pīḍayet pāṇinā samyak padmapattrāntareṇa tu / (43.1) Par.?
tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā // (43.2) Par.?
ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca / (44.1) Par.?
jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet // (44.2) Par.?
sarvanetrābhighāte tu sarpiretat praśasyate / (45.1) Par.?
udarānmedaso vartirnirgatā yasya dehinaḥ // (45.2) Par.?
kaṣāyabhasmamṛtkīrṇāṃ baddhvā sūtreṇa sūtravit / (46.1) Par.?
agnitaptena śastreṇa chindyānmadhusamāyutam // (46.2) Par.?
baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate / (47.1) Par.?
snehapānādṛte cāpi payaḥpānaṃ vidhīyate // (47.2) Par.?
śarkarāmadhuyaṣṭibhyāṃ lākṣayā vā śvadaṃṣṭrayā / (48.1) Par.?
citrāsamanvitaṃ caiva rujādāhavināśanam // (48.2) Par.?
āṭopo maraṇaṃ vā syācchūlo vācchidyamānayā / (49.1) Par.?
medogranthau tu yattailaṃ vakṣyate tacca yojayet // (49.2) Par.?
tvaco 'tītya sirādīni bhittvā vā parihṛtya vā / (50.1) Par.?
koṣṭhe pratiṣṭhitaṃ śalyaṃ kuryāduktānupadravān // (50.2) Par.?
tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam / (51.1) Par.?
śītocchvāsaṃ raktanetramānaddhaṃ ca vivarjayet // (51.2) Par.?
āmāśayasthe rudhire vamanaṃ pathyam ucyate / (52.1) Par.?
pakvāśayasthe deyaṃ ca virecanam asaṃśayam // (52.2) Par.?
āsthāpanaṃ ca niḥsnehaṃ kāryamuṣṇair viśodhanaiḥ / (53.1) Par.?
yavakolakulatthānāṃ niḥsnehena rasena ca // (53.2) Par.?
bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām / (54.1) Par.?
atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk // (54.2) Par.?
svamārgapratipannāstu yasya viṇmūtramārutāḥ / (55.1) Par.?
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvati mānavaḥ // (55.2) Par.?
abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet / (56.1) Par.?
pipīlikāśirograstaṃ tadapyeke vadanti tu // (56.2) Par.?
prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ / (57.1) Par.?
praveśayet kṛttanakho ghṛtenāktaṃ śanaiḥ śanaiḥ // (57.2) Par.?
praveśayet kṣīrasiktaṃ śuṣkam antraṃ ghṛtāplutam / (58.1) Par.?
aṅgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api // (58.2) Par.?
hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ / (59.1) Par.?
bhavatyantaḥpraveśastu yathā nirdhunuyus tathā // (59.2) Par.?
tathāntrāṇi viśantyantaḥ svāṃ kalāṃ pīḍayanti ca / (60.1) Par.?
vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat // (60.2) Par.?
tadāpāṭya pramāṇena bhiṣagantraṃ praveśayet / (61.1) Par.?
yathāsthānaṃ niviṣṭe ca vraṇaṃ sīvyedatandritaḥ // (61.2) Par.?
sthānādapetamādatte prāṇān gupitam eva vā / (62.1) Par.?
veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet // (62.2) Par.?
ghṛtaṃ pibet sukhoṣṇaṃ ca citrātailasamanvitam / (63.1) Par.?
mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye // (63.2) Par.?
tatastailamidaṃ kuryādropaṇārthaṃ cikitsakaḥ / (64.1) Par.?
tvaco 'śvakarṇadhavayor mocakīmeṣaśṛṅgayoḥ // (64.2) Par.?
śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā / (65.1) Par.?
balāmūlāni cāhṛtya tailametair vipācayet // (65.2) Par.?
vraṇaṃ saṃropayettena varṣamātraṃ yateta ca / (66.1) Par.?
verlust von hoden
pādau nirastamuṣkasya jalena prokṣya cākṣiṇī // (66.2) Par.?
praveśya tunnasevanyā muṣkau sīvyettataḥ param / (67.1) Par.?
kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam // (67.2) Par.?
na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ / (68.1) Par.?
kālānusāryāgurvelājātīcandanapadmakaiḥ // (68.2) Par.?
śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam / (69.1) Par.?
OP am Kopf
śiraso 'pahṛte śalye vālavartiṃ niveśayet // (69.2) Par.?
vālavartyāmadattāyāṃ mastuluṅgaṃ vraṇāt sravet / (70.1) Par.?
hanyādenaṃ tato vāyustasmād evamupācaret // (70.2) Par.?
vraṇe rohati caikaikaṃ śanair vālamapakṣipet / (71.1) Par.?
gātrādapahṛte 'nyasmāt snehavartiṃ praveśayet // (71.2) Par.?
kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ / (72.1) Par.?
dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān // (72.2) Par.?
kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet / (73.1) Par.?
samaṅgāṃ rajanīṃ padmāṃ trivargaṃ tuttham eva ca // (73.2) Par.?
viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām / (74.1) Par.?
saṃhṛtya vipacet kāle tailaṃ ropaṇamuttamam // (74.2) Par.?
tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam / (75.1) Par.?
haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ // (75.2) Par.?
pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇamuttamam / (76.1) Par.?
kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ // (76.2) Par.?
ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam / (77.1) Par.?
viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca // (77.2) Par.?
vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam / (78.1) Par.?
ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā // (78.2) Par.?
ropaṇe saparīṣeke pāne ca vraṇināṃ sadā / (79.1) Par.?
tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi // (79.2) Par.?
ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau / (80.1) Par.?
sadyovraṇeṣu deyāni tāni vaidyena jānatā // (80.2) Par.?
sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet / (81.1) Par.?
sarpiṣā nātiśītena balātailena vā punaḥ // (81.2) Par.?
samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām / (82.1) Par.?
padmakaṃ rodhramadhukaṃ viḍaṅgāni hareṇukām // (82.2) Par.?
tālīśapatraṃ naladaṃ candanaṃ padmakesaram / (83.1) Par.?
mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān // (83.2) Par.?
priyālabījaṃ tindukyāstaruṇāni phalāni ca / (84.1) Par.?
yathālābhaṃ samāhṛtya tailamebhir vipācayet // (84.2) Par.?
sadyovraṇānāṃ sarveṣāmaduṣṭānāṃ tu ropaṇam / (85.1) Par.?
kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet // (85.2) Par.?
sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret / (86.1) Par.?
duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam // (86.2) Par.?
viśoṣaṇaṃ tathāhāraḥ śoṇitasya ca mokṣaṇam / (87.1) Par.?
kaṣāyaṃ rājavṛkṣādau surasādau ca dhāvanam // (87.2) Par.?
tayor eva kaṣāyeṇa tailaṃ śodhanamiṣyate / (88.1) Par.?
kṣārakalpena vā tailaṃ kṣāradravyeṣu sādhitam // (88.2) Par.?
dravantī cirabilvaś ca dantī citrakam eva ca / (89.1) Par.?
pṛthvīkā nimbapatrāṇi kāsīsaṃ tuttham eva ca // (89.2) Par.?
trivṛttejovatī nīlī haridre saindhavaṃ tilāḥ / (90.1) Par.?
bhūmikadambaḥ suvahā śukākhyā lāṅgalāhvayā // (90.2) Par.?
naipālī jālinī caiva madayantī mṛgādanī / (91.1) Par.?
sudhāmūrvārkakīṭāriharitālakarañjikāḥ // (91.2) Par.?
yathopapatti kartavyaṃ tailametaistu śodhanam / (92.1) Par.?
ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā // (92.2) Par.?
saindhavatrivṛderaṇḍapatrakalkastu vātike / (93.1) Par.?
trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ // (93.2) Par.?
kaphaje tilatejohvādantīsvarjikacitrakāḥ / (94.1) Par.?
duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api // (94.2) Par.?
ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ / (95.1) Par.?
nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ // (95.2) Par.?
upasargair nipātaiś ca tattu paṇḍitamāninaḥ / (96.1) Par.?
kecit saṃyojya bhāṣante bahudhā mānagarvitāḥ // (96.2) Par.?
bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate / (97.1) Par.?
viśeṣā iva sāmānye ṣaṭtvaṃ tu paramaṃ matam // (97.2) Par.?
Duration=0.51577401161194 secs.