Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study
Show parallels Show headlines
Use dependency labeler
Chapter id: 14725
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Vedic recitation and its suspension
śrāvaṇyāṃ paurṇamāsyām adhyāyam upākṛtya māsaṃ pradoṣe nādhīyīta // (1) Par.?
taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramet // (2) Par.?
ardhapañcamāṃś caturo māsān ity eke // (3) Par.?
nigameṣv adhyayanaṃ varjayet // (4) Par.?
ānaḍuhena vā śakṛtpiṇḍenopalipte 'dhīyīta // (5) Par.?
śmaśāne sarvataḥ śamyāprāsāt // (6) Par.?
grāmeṇādhyavasite kṣetreṇa vā nānadhyāyaḥ // (7) Par.?
jñāyamāne tu tasminn eva deśe nādhīyīta // (8) Par.?
śmaśānavacchūdrapatitau // (9) Par.?
samānāgāra ity eke // (10) Par.?
śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evānadhyāyaḥ // (11) Par.?
tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune // (12) Par.?
brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta / (13.1) Par.?
sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta / (13.2) Par.?
evaṃ tasyāḥ prajāniḥśreyasam // (13.3) Par.?
antaḥśavam // (14) Par.?
antaścāṇḍālam // (15) Par.?
abhinirhṛtānāṃ tu sīmny anadhyāyaḥ // (16) Par.?
saṃdarśane cāraṇye // (17) Par.?
tad ahar āgateṣu ca grāmaṃ bāhyeṣu // (18) Par.?
api satsu // (19) Par.?
saṃdhāvanustanite rātrim // (20) Par.?
svapnaparyāntaṃ vidyuti // (21) Par.?
upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ // (22) Par.?
dahre 'pararātre stanayitnunā // (23) Par.?
ūrdhvam ardharātrād ity eke // (24) Par.?
gavāṃ cāvarodhe // (25) Par.?
vadhyānāṃ ca yāvatā hanyante // (26) Par.?
pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta // (27) Par.?
ahorātrāv amāvāsyāsu // (28) Par.?
Duration=0.05315089225769 secs.