Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): svādhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Private recitation of the Veda
tapaḥ svādhyāya iti brāhmaṇam // (1) Par.?
tatra śrūyate / (2.1) Par.?
sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti // (2.2) Par.?
athāpi vājasaneyibrāhmaṇam / (3.1) Par.?
brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti // (3.2) Par.?
tasya śākhāntare vākyasamāptiḥ // (4) Par.?
atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat / (5.1) Par.?
teno haivāsyaitad ahaḥ svādhyāya upātto bhavati // (5.2) Par.?
evaṃ saty āryasamayenāvipratiṣiddham // (6) Par.?
adhyāyānadhyāyaṃ hy upadiśanti / (7.1) Par.?
tad anarthakaṃ syād vājasaneyibrāhmaṇaṃ ced avekṣeta // (7.2) Par.?
āryasamayo hy agṛhyamānakāraṇaḥ // (8) Par.?
vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām // (9) Par.?
brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante // (10) Par.?
yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti // (11) Par.?
tad anuvartamāno narakāya rādhyati // (12) Par.?
Great sacrifices
atha brāhmaṇoktā vidhayaḥ // (13) Par.?
teṣāṃ mahāyajñā mahāsattrāṇīti saṃstutiḥ // (14) Par.?
ahar ahar bhūtabalir manuṣyebhyo yathāśakti dānam // (15) Par.?
Duration=0.034822940826416 secs.