UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14733
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Private recitation of the Veda
tapaḥ svādhyāya iti brāhmaṇam // (1)
Par.?
tatra śrūyate / (2.1)
Par.?
sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti // (2.2)
Par.?
athāpi vājasaneyibrāhmaṇam / (3.1)
Par.?
brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti // (3.2)
Par.?
tasya śākhāntare vākyasamāptiḥ // (4)
Par.?
atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat / (5.1)
Par.?
teno haivāsyaitad ahaḥ svādhyāya upātto bhavati // (5.2) Par.?
evaṃ saty āryasamayenāvipratiṣiddham // (6)
Par.?
adhyāyānadhyāyaṃ hy upadiśanti / (7.1)
Par.?
tad anarthakaṃ syād vājasaneyibrāhmaṇaṃ ced avekṣeta // (7.2)
Par.?
āryasamayo hy agṛhyamānakāraṇaḥ // (8)
Par.?
vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām // (9)
Par.?
brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante // (10)
Par.?
yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti // (11)
Par.?
tad anuvartamāno narakāya rādhyati // (12)
Par.?
Great sacrifices
atha brāhmaṇoktā vidhayaḥ // (13)
Par.?
teṣāṃ mahāyajñā mahāsattrāṇīti saṃstutiḥ // (14)
Par.?
ahar ahar bhūtabalir manuṣyebhyo yathāśakti dānam // (15)
Par.?
Duration=0.034822940826416 secs.