Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, upāyakauśalya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Vaidya 128
atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt // (1.1) Par.?
mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān / (2.1) Par.?
āścaryaṃ bhagavan āścaryaṃ sugata // (2.2) Par.?
paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti // (3.1) Par.?
kimatra bhagavan asmābhiḥ śakyaṃ kartum / (4.1) Par.?
tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca // (4.2) Par.?
sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ // (5.1) Par.?
atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma / (6.1) Par.?
paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ // (6.2) Par.?
catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām // (7.1) Par.?
muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum // (8.1) Par.?
tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti / (9.1) Par.?
na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam // (9.2) Par.?
tatkasya hetoḥ / (10.1) Par.?
abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ // (10.2) Par.?
tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt // (11.1) Par.?
sarvatra ca pratisaṃvidāṃ lābhī abhūt sarvatra ca bodhisattvābhijñāsu gatiṃ gato 'bhūt // (12.1) Par.?
suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt // (13.1) Par.?
teṣāṃ ca buddhānāṃ bhagavatāṃ śāsane yāvadāyuṣpramāṇaṃ brahmacaryaṃ caritavān // (14.1) Par.?
sarvatra ca śrāvaka iti saṃjñāyate sma // (15.1) Par.?
sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau // (16.1) Par.?
sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito 'bhūt // (17.1) Par.?
sarvatra cātmano buddhakṣetraṃ pariśodhayati sma // (18.1) Par.?
sattvānāṃ ca paripākāyābhiyukto 'bhūt // (19.1) Par.?
eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt // (20.1) Par.?
Vaidya 129
yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati // (21.1) Par.?
evamanāgate 'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyaty aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyaty aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau // (22.1) Par.?
satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya // (23.1) Par.?
sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate // (24.1) Par.?
dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (25.1) Par.?
asminneva buddhakṣetra utpatsyate // (26.1) Par.?
tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamās trisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati // (27.1) Par.?
samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati // (28.1) Par.?
devavimānāni cākāśasthitāni bhaviṣyanti // (29.1) Par.?
devā api manuṣyān drakṣyanti manuṣyā api devān drakṣyanti // (30.1) Par.?
Dutt 135
tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca // (31.1) Par.?
sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ // (32.1) Par.?
tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ // (33.1) Par.?
katamau dvau / (34.1) Par.?
yaduta dharmaprītyāhāro dhyānaprītyāhāraśca // (34.2) Par.?
aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām // (35.1) Par.?
gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ // (36.1) Par.?
evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati // (37.1) Par.?
ratnāvabhāsaśca nāma sa kalpo bhaviṣyati // (38.1) Par.?
suviśuddhā ca nāma sā lokadhāturbhaviṣyati // (39.1) Par.?
aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati // (40.1) Par.?
parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati // (41.1) Par.?
ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati // (42.1) Par.?
evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati // (43.1) Par.?
idamavocadbhagavān // (44.1) Par.?
idaṃ vaditvā sugato hyathāparametaduvāca śāstā // (45.1) Par.?
śṛṇotha me bhikṣava etamarthaṃ yathā carī mahya sutena cīrṇā / (46.1) Par.?
upāyakauśalyasuśikṣitena yathā ca cīrṇā iya bodhicaryā // (46.2) Par.?
hīnādhimuktā ima sattva jñātvā udārayāne ca samuttrasanti / (47.1) Par.?
tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti // (47.2) Par.?
upāyakauśalyaśatairanekaiḥ paripācayanti bahubodhisattvān / (48.1) Par.?
evaṃ ca bhāṣanti vayaṃ hi śrāvakā dūre vayaṃ uttamamagrabodhiyā // (48.2) Par.?
etāṃ cariṃ teṣvanuśikṣamāṇāḥ paripāku gacchanti hi sattvakoṭyaḥ / (49.1) Par.?
hīnādhimuktāśca kusīdarūpā anupūrva te sarvi bhavanti buddhāḥ // (49.2) Par.?
ajñānacaryāṃ ca caranti ete vayaṃ khalu śrāvaka alpakṛtyāḥ / (50.1) Par.?
nirviṇṇa sarvāsu cyutopapattiṣu svakaṃ ca kṣetraṃ pariśodhayanti // (50.2) Par.?
sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca / (51.1) Par.?
dṛṣṭīvilagnāṃśca viditva sattvāṃsteṣāṃ pi dṛṣṭiṃ samupāśrayanti // (51.2) Par.?
evaṃ caranto bahu mahya śrāvakāḥ sattvānupāyena vimocayanti / (52.1) Par.?
unmādu gaccheyu narā avidvasū sa caiva sarvaṃ caritaṃ prakāśayet // (52.2) Par.?
pūrṇo ayaṃ śrāvaka mahya bhikṣavaścarito purā buddhasahasrakoṭiṣu / (53.1) Par.?
teṣāṃ ca saddharma parigrahīṣīd bauddhaṃ idaṃ jñāna gaveṣamāṇaḥ // (53.2) Par.?
sarvatra caiṣo abhu agraśrāvako bahuśrutaścitrakathī viśāradaḥ / (54.1) Par.?
saṃharṣakaścā akilāsi nityaṃ sada buddhakṛtyena ca pratyupasthitaḥ // (54.2) Par.?
mahāabhijñāsu sadā gatiṃgataḥ pratisaṃvidānāṃ ca abhūṣi lābhī / (55.1) Par.?
sattvāna co indriyagocarajño dharmaṃ ca deśeti sadā viśuddham // (55.2) Par.?
saddharma śreṣṭhaṃ ca prakāśayantaḥ paripācayī sattvasahasrakoṭyaḥ / (56.1) Par.?
anuttarasminniha agrayāne kṣetraṃ svakaṃ śreṣṭhu viśodhayantaḥ // (56.2) Par.?
anāgate cāpi tathaiva adhve pūjeṣyatī buddhasahasrakoṭyaḥ / (57.1) Par.?
saddharma śreṣṭhaṃ ca parigrahīṣyati svakaṃ ca kṣetraṃ pariśodhayiṣyati // (57.2) Par.?
deśeṣyatī dharma sadā viśārado upāyakauśalyasahasrakoṭibhiḥ / (58.1) Par.?
bahūṃśca sattvān paripācayiṣyati sarvajñajñānasmi anāsravasmin // (58.2) Par.?
so pūja kṛtvā naranāyakānāṃ saddharma śreṣṭhaṃ sada dhārayitvā / (59.1) Par.?
bhaviṣyatī buddha svayaṃbhu loke dharmaprabhāso diśatāsu viśrutaḥ // (59.2) Par.?
kṣetraṃ ca tasya suviśuddha bheṣyatī ratnāna saptāna sadā viśiṣṭam / (60.1) Par.?
ratnavabhāsaśca sa kalpu bheṣyatī suviśuddha so bheṣyati lokadhātuḥ // (60.2) Par.?
bahubodhisattvāna sahasrakoṭyo mahāabhijñāsu sukovidānām / (61.1) Par.?
yehi sphuṭo bheṣyati lokadhātuḥ suviśuddha śuddhehi maharddhikehi // (61.2) Par.?
atha śrāvakāṇāṃ pi sahasrakoṭyaḥ saṃghastadā bheṣyati nāyakasya / (62.1) Par.?
maharddhikānaṣṭavimokṣadhyāyināṃ pratisaṃvidāsū ca gatiṃgatānām // (62.2) Par.?
sarve ca sattvāstahi buddhakṣetre śuddhā bhaviṣyanti ca brahmacāriṇaḥ / (63.1) Par.?
upapādukāḥ sarvi suvarṇavarṇā dvātriṃśatīlakṣaṇarūpadhāriṇaḥ // (63.2) Par.?
āhārasaṃjñā ca na tatra bheṣyati anyatra dharme rati dhyānaprītiḥ / (64.1) Par.?
na mātṛgrāmo 'pi ca tatra bheṣyati na cāpyapāyāna ca durgatībhayam // (64.2) Par.?
etādṛśaṃ kṣetravaraṃ bhaviṣyati pūrṇasya saṃpūrṇaguṇānvitasya / (65.1) Par.?
ākīrṇa sattvehi subhadrakehi yatkiṃcimātraṃ pi idaṃ prakāśitam // (65.2) Par.?
atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat / (66.1) Par.?
āścaryaprāptāḥ smādbhutaprāptāḥ sma // (66.2) Par.?
saced asmākamapi bhagavān yatheme 'nye mahāśrāvakā vyākṛtā evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt // (67.1) Par.?
atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma / (68.1) Par.?
imāni kāśyapa dvādaśa vaśībhūtaśatāni yeṣāmahametarhi saṃmukhībhūtaḥ // (68.2) Par.?
sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi // (69.1) Par.?
vyākaraṇa of Samantaprabhāsa
tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (70.1) Par.?
tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti // (71.1) Par.?
ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante // (72.1) Par.?
sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti // (73.1) Par.?
tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni // (74.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (75.1) Par.?
kauṇḍinyagotro mama śrāvako 'yaṃ tathāgato bheṣyati lokanāthaḥ / (76.1) Par.?
anāgate 'dhvāni anantakalpe vineṣyate prāṇisahasrakoṭyaḥ // (76.2) Par.?
samantaprabho nāma jino bhaviṣyati kṣetraṃ ca tasya pariśuddha bheṣyati / (77.1) Par.?
anantakalpasmi anāgate 'dhvani dṛṣṭvāna buddhān bahavo hyanantān // (77.2) Par.?
prabhāsvaro buddhabalenupeto vighuṣṭaśabdo daśasu ddiśāsu / (78.1) Par.?
puraskṛtaḥ prāṇisahasrakoṭibhirdeśeṣyatī uttamamagrabodhim // (78.2) Par.?
tatu bodhisattvā abhiyuktarūpā vimānaśreṣṭhānyabhiruhya cāpi / (79.1) Par.?
viharanta tatra anucintayanti viśuddhaśīlā sada sādhuvṛttayaḥ // (79.2) Par.?
śrutvāna dharmaṃ dvipadottamasya anyāni kṣetrāṇyapi co sadā te / (80.1) Par.?
vrajanti te buddhasahasravandakāḥ pūjāṃ ca teṣāṃ vipulāṃ karonti // (80.2) Par.?
kṣeṇena te cāpi tadāsya kṣetraṃ pratyāgamiṣyanti vināyakasya / (81.1) Par.?
prabhāsanāmasya narottamasya caryābalaṃ tādṛśakaṃ bhaviṣyati // (81.2) Par.?
ṣaṣṭiḥ sahasrā paripūrṇakalpānāyuṣpramāṇaṃ sugatasya tasya / (82.1) Par.?
tataśca bhūyo dviguṇena tāyinaḥ parinirvṛtasyeha sa dharma sthāsyati // (82.2) Par.?
pratirūpakaścāsya bhaviṣyate punastriguṇaṃ tato ettakameva kālam / (83.1) Par.?
saddharmabhraṣṭe tada tasya tāyino dukhitā bhaviṣyanti narā marū ca // (83.2) Par.?
jināna teṣāṃ samanāmakānāṃ samantaprabhāṇāṃ puruṣottamānām / (84.1) Par.?
paripūrṇa pañcāśata nāyakānāṃ ete bhaviṣyanti paraṃparāya // (84.2) Par.?
sarveṣa etādṛśakāśca vyūhā ṛddhibalaṃ ca tatha buddhakṣetram / (85.1) Par.?
gaṇaśca saddharma tathaiva īdṛśaḥ saddharmasthānaṃ ca samaṃ bhaviṣyati // (85.2) Par.?
sarveṣametādṛśakaṃ bhaviṣyati nāmaṃ tadā loki sadevakasmin / (86.1) Par.?
yathā mayā pūrvi prakīrtitāsīt samantaprabhāsasya narottamasya // (86.2) Par.?
paraṃparā eva tathānyamanyaṃ te vyākariṣyanti hitānukampī / (87.1) Par.?
anantarāyaṃ mama adya bheṣyati yathaiva śāsāmyahu sarvalokam // (87.2) Par.?
evaṃ khu ete tvamihādya kāśyapa dhārehi pañcāśatanūnakāni / (88.1) Par.?
vaśibhūta ye cāpi mamānyaśrāvakāḥ kathayāhi cānyeṣvapi śrāvakeṣu // (88.2) Par.?
Dutt 139
atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ // (89.1) Par.?
upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ / (90.1) Par.?
atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam / (90.2) Par.?
idamasmākaṃ parinirvāṇam // (90.3) Par.?
parinirvṛtā vayamiti // (91.1) Par.?
yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ // (92.1) Par.?
tatkasya hetoḥ / (93.1) Par.?
yairnāma asmābhirbhagavaṃstathāgatajñāne 'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma // (93.2) Par.?
tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt / (94.1) Par.?
asyedaṃ maṇiratnaṃ bhavatviti // (94.2) Par.?
atha khalu bhagavan sa puruṣa utthāyāsanāt prakrāmet // (95.1) Par.?
so 'nyaṃ janapadapradeśaṃ prapadyeta // (96.1) Par.?
sa tatra kṛcchraprāpto bhavet // (97.1) Par.?
āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta // (98.1) Par.?
mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta // (99.1) Par.?
tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ // (100.1) Par.?
atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet // (101.1) Par.?
tamevaṃ vadet / (102.1) Par.?
kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham // (102.2) Par.?
niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam // (103.1) Par.?
tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam // (104.1) Par.?
na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase / (105.1) Par.?
kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat / (105.2) Par.?
Vaidya 135
bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase // (105.3) Par.?
gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva // (106.1) Par.?
tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti // (107.1) Par.?
evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan // (108.1) Par.?
tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe // (109.1) Par.?
te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ // (110.1) Par.?
vayaṃ kṛcchraṃ jīvāmo yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣam āpadyāmaḥ // (111.1) Par.?
sarvajñajñānapraṇidhānena sadā avinaṣṭena // (112.1) Par.?
te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ / (113.1) Par.?
mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam // (113.2) Par.?
saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni // (114.1) Par.?
etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve // (115.1) Par.?
evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ // (116.1) Par.?
atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyāmimā gāthā abhāṣanta // (117.1) Par.?
hṛṣṭā prahṛṣṭā sma śruṇitva etāṃ āśvāsanāmīdṛśikāmanuttarām / (118.1) Par.?
yaṃ vyākṛtāḥ sma paramāgrabodhaye namo 'stu te nāyaka nantacakṣuḥ // (118.2) Par.?
deśemahe atyayu tubhyamantike yathaiva bālā avidū ajānakāḥ / (119.1) Par.?
yaṃ vai vayaṃ nirvṛtimātrakeṇa parituṣṭa āsīt sugatasya śāsane // (119.2) Par.?
yathāpi puruṣo bhavi kaścideva praviṣṭa sa syādiha mitraśālam / (120.1) Par.?
mitraṃ ca tasya dhanavantamāḍhyaṃ so tasya dadyād bahū khādyabhojyam // (120.2) Par.?
saṃtarpayitvāna ca bhojanena anekamūlyaṃ ratanaṃ ca dadyāt / (121.1) Par.?
baddhvāntarīye vasanānti granthiṃ datvā ca tasyeha bhaveta tuṣṭaḥ // (121.2) Par.?
so cāpi prakrāntu bhaveta bālo utthāya so 'nyaṃ nagaraṃ vrajeta / (122.1) Par.?
so kṛcchraprāptaḥ kṛpaṇo gaveṣī āhāra paryeṣati khidyamānaḥ // (122.2) Par.?
paryeṣitaḥ bhojananirvṛtaḥ syād bhaktaṃ udāraṃ avicintayantaḥ / (123.1) Par.?
taṃ cāpi ratnaṃ hi bhaveta vismṛtaṃ baddhvāntarīye smṛtirasya nāsti // (123.2) Par.?
tameva so paśyati pūrvamitro yenāsya dattaṃ ratanaṃ gṛhe sve / (124.1) Par.?
tameva suṣṭhū paribhāṣayitvā darśeti ratnaṃ vasanāntarasmin // (124.2) Par.?
dṛṣṭvā ca so paramasukhaiḥ samarpito ratnasya tasyo anubhāva īdṛśaḥ / (125.1) Par.?
mahādhanī kośabalī ca so bhavet samarpitaḥ kāmaguṇehi pañcahi // (125.2) Par.?
emeva bhagavan vayamevarūpam ajānamānā praṇidhānapūrvakam / (126.1) Par.?
tathāgatenaiva idaṃ hi dattaṃ bhaveṣu pūrveṣviha dīrgharātram // (126.2) Par.?
vayaṃ ca bhagavanniha bālabuddhayo ajānakāḥ smo sugatasya śāsane / (127.1) Par.?
nirvāṇamātreṇa vayaṃ hi tuṣṭā na uttarī prārthayi nāpi cintayī // (127.2) Par.?
vayaṃ ca saṃbodhita lokabandhunā na eṣa etādṛśa kāci nirvṛtiḥ / (128.1) Par.?
jñānaṃ praṇītaṃ puruṣottamānāṃ yā nirvṛtīyaṃ paramaṃ ca saukhyam // (128.2) Par.?
idaṃ cudāraṃ vipulaṃ bahūvidhaṃ anuttaraṃ vyākaraṇaṃ ca śrutvā / (129.1) Par.?
prītā udagrā vipulā sma jātāḥ parasparaṃ vyākaraṇāya nātha // (129.2) Par.?
Duration=0.38997507095337 secs.