Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11347
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte // (1) Par.?
nāvyāyā dakṣiṇāvarte śāpeṭaṃ nikhanet // (2) Par.?
apāṃ sūktair avasiñcati // (3) Par.?
apsu kṛṣṇaṃ jahāti // (4) Par.?
ahatavasana upamucyopānahau jīvaghātyāyā udāvrajati // (5) Par.?
proṣya tām uttarasyāṃ sāṃpadaṃ kurute // (6) Par.?
śāpeṭam ālipyāpsu nibadhya tasminn upasamādhāya saṃpātavantaṃ karoti // (7) Par.?
aśnāti // (8) Par.?
ādhāya kṛṣṇaṃ pravāhayati // (9) Par.?
upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati // (10) Par.?
anāvṛtam āvṛtya sakṛj juhoti // (11) Par.?
savyaṃ praharaty upānahau ca // (12) Par.?
jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati // (13) Par.?
ā no bhara iti dhānāḥ // (14) Par.?
yuktābhyāṃ saha koṣṭhābhyāṃ tṛtīyām // (15) Par.?
kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati // (16) Par.?
nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati // (17) Par.?
tṛtīyayā channaṃ caturthyā saṃvītam // (18) Par.?
pūrvasya citrākarma // (19) Par.?
kulāyaśṛtaṃ haritabarhiṣam aśnāti // (20) Par.?
anvaktāḥ prādeśamātrīr ādadhāti // (21) Par.?
nāvyayoḥ sāṃvaidye paścād agner bhūmiparilekhe kīlālaṃ mukhenāśnāti // (22) Par.?
tejovrataṃ trirātram aśnāti // (23) Par.?
tadbhakṣaḥ // (24) Par.?
śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti // (25) Par.?
manthāntāni // (26) Par.?
dvitīyena pravatsyan haviṣām upadadhīta // (27) Par.?
atha pratyetya // (28) Par.?
atha pratyetya // (29) Par.?
atha prārthayamāṇaḥ // (30) Par.?
atha prārthayamāṇaḥ // (31) Par.?
catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti // (32) Par.?
darbhāṇām upolavānāṃ catvāraḥ // (33) Par.?
taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike 'gnāvādhāyājyenābhijuhuyāt // (34) Par.?
dhūmaṃ niyaccheta // (35) Par.?
lepaṃ prāśnīyāt // (36) Par.?
tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā // (37) Par.?
samudra ity ācakṣate karma // (38) Par.?
Duration=0.064763069152832 secs.