Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ // (1) Par.?
prajananakāmāḥ // (2) Par.?
prapām avaruṇaddhi // (3) Par.?
saṃ saṃ sravantu iti nāvyābhyām udakam āharataḥ sarvata upāsecam // (4) Par.?
tasmin maiśradhānyaṃ śṛtam aśnāti // (5) Par.?
manthaṃ vā dadhimadhumiśram // (6) Par.?
yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti // (7) Par.?
tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti // (8) Par.?
śerabhaka iti sāmudram apsu karma vyākhyātam // (9) Par.?
anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti // (10) Par.?
etāvad upaiti // (11) Par.?
tṛṇānāṃ granthīn udgrathnann apakrāmati // (12) Par.?
tān udāvrajann udapātrasyodapātreṇābhiplāvayati mukhaṃ vimārṣṭi // (13) Par.?
eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi // (14) Par.?
gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti // (15) Par.?
gāṃ dadāti // (16) Par.?
udapātraṃ ninayati // (17) Par.?
samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati // (18) Par.?
sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati // (19) Par.?
tisṛṇāṃ prātar aśnāti // (20) Par.?
vikṛte sampannam // (21) Par.?
āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti // (22) Par.?
uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati // (23) Par.?
etam idhmam ity upasamādhāya // (24) Par.?
tam imaṃ devatā iti vāsitam ullupya brahmaṇā tejasā iti badhnāti // (25) Par.?
uttamo asi iti mantroktam // (26) Par.?
akṣitās ta iti yavamaṇim // (27) Par.?
prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti // (28) Par.?
samavattānāṃ sthālīpākasya // (29) Par.?
sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati // (30) Par.?
mahābhūtānāṃ kīrtayan saṃjihīte // (31) Par.?
Duration=0.36172294616699 secs.