UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11374
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ // (1)
Par.?
prajananakāmāḥ // (2)
Par.?
prapām avaruṇaddhi // (3)
Par.?
saṃ saṃ sravantu iti nāvyābhyām udakam āharataḥ sarvata
upāsecam // (4)
Par.?
tasmin maiśradhānyaṃ śṛtam aśnāti // (5)
Par.?
manthaṃ vā dadhimadhumiśram // (6)
Par.?
yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti // (7)
Par.?
tadalābhe haritagomayam āhārya śoṣayitvā trivṛti gomayaparicaye śṛtam aśnāti // (8)
Par.?
śerabhaka iti sāmudram apsu karma vyākhyātam // (9)
Par.?
anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti // (10)
Par.?
etāvad upaiti // (11)
Par.?
tṛṇānāṃ granthīn udgrathnann apakrāmati // (12)
Par.?
tān udāvrajann udapātrasyodapātreṇābhiplāvayati mukhaṃ vimārṣṭi // (13)
Par.?
eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi // (14)
Par.?
gṛṣṭeḥ pīyūṣaṃ śleṣmamiśram aśnāti // (15)
Par.?
udapātraṃ ninayati // (17)
Par.?
samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati // (18)
Par.?
sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati // (19)
Par.?
tisṛṇāṃ prātar aśnāti // (20)
Par.?
vikṛte sampannam // (21)
Par.?
āyam agan ayaṃ pratisaro ayaṃ me varaṇo arātīyor iti mantroktān vāsitān badhnāti // (22)
Par.?
uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati // (23)
Par.?
etam idhmam ity upasamādhāya // (24)
Par.?
tam imaṃ devatā iti vāsitam ullupya brahmaṇā tejasā iti badhnāti // (25)
Par.?
uttamo asi iti mantroktam // (26)
Par.?
akṣitās ta iti yavamaṇim // (27)
Par.?
prathamā ha vyuvāsa sā ity aṣṭakyāyā vapāṃ sarveṇa sūktena trir juhoti // (28)
Par.?
samavattānāṃ sthālīpākasya // (29)
Par.?
sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati // (30)
Par.?
mahābhūtānāṃ kīrtayan saṃjihīte // (31)
Par.?
Duration=0.36172294616699 secs.