Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agriculture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sīrā yuñjanti iti yugalāṅgalaṃ pratanoti // (1) Par.?
dakṣiṇam uṣṭāraṃ prathamaṃ yunakti // (2) Par.?
ehi pūrṇaka ity uttaram // (3) Par.?
kīnāśā itarān // (4) Par.?
aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati // (5) Par.?
irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte // (6) Par.?
apahatāḥ pratiṣṭhāḥ ity apūpaiḥ pratihatya kṛṣati // (7) Par.?
sūktasya pāraṃ gatvā prayacchati // (8) Par.?
tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ // (9) Par.?
sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate // (10) Par.?
aśvinau sthālīpākena // (11) Par.?
sītāyāṃ saṃpātān ānayanti // (12) Par.?
udapātra uttarān // (13) Par.?
śaṣpahaviṣām avadhāya // (14) Par.?
sarvam anakti // (15) Par.?
yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti // (16) Par.?
akṛkṣāmeti // (17) Par.?
kim āhārṣīr iti // (18) Par.?
vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti // (19) Par.?
uttarato madhyamāyāṃ nivapati // (20) Par.?
abhyajyottaraphālaṃ prātar āyojanāya nidadhāti // (21) Par.?
sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti // (22) Par.?
rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare // (23) Par.?
darbhān pratyavabhujya saṃvapati // (24) Par.?
sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti // (25) Par.?
anaḍutsāṃpadam // (26) Par.?
Duration=0.040955066680908 secs.