UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11381
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sīrā yuñjanti iti yugalāṅgalaṃ pratanoti // (1)
Par.?
dakṣiṇam uṣṭāraṃ prathamaṃ yunakti // (2)
Par.?
ehi pūrṇaka ity uttaram // (3)
Par.?
kīnāśā itarān // (4)
Par.?
aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati // (5)
Par.?
irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte // (6)
Par.?
apahatāḥ pratiṣṭhāḥ ity apūpaiḥ pratihatya kṛṣati // (7)
Par.?
sūktasya pāraṃ gatvā prayacchati // (8)
Par.?
tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ // (9)
Par.?
sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate // (10)
Par.?
aśvinau sthālīpākena // (11)
Par.?
sītāyāṃ saṃpātān ānayanti // (12)
Par.?
udapātra uttarān // (13)
Par.?
śaṣpahaviṣām avadhāya // (14)
Par.?
sarvam anakti // (15)
Par.?
yatra saṃpātān ānayati tato loṣṭaṃ dhārayantaṃ patnī pṛcchaty akṛkṣateti // (16)
Par.?
kim āhārṣīr iti // (18)
Par.?
vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti // (19)
Par.?
uttarato madhyamāyāṃ nivapati // (20)
Par.?
abhyajyottaraphālaṃ prātar āyojanāya nidadhāti // (21) Par.?
sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti // (22)
Par.?
rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare // (23)
Par.?
darbhān pratyavabhujya saṃvapati // (24)
Par.?
sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti // (25)
Par.?
anaḍutsāṃpadam // (26)
Par.?
Duration=0.16146206855774 secs.