Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11386
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
payasvatīr iti sphātikaraṇam // (1) Par.?
śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti // (2) Par.?
sāyaṃ bhuñjate // (3) Par.?
pratyāvapanti śeṣam // (4) Par.?
ā bhaktayātanāt // (5) Par.?
anumantrayate // (6) Par.?
ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati // (7) Par.?
ā gāvo iti gā āyatīḥ pratyuttiṣṭhati // (8) Par.?
prāvṛṣi prathamadhārasyendrāya trir juhoti // (9) Par.?
prajāvatīḥ iti pratiṣṭhamānā anumantrayate // (10) Par.?
karkīpravādānāṃ dvādaśadāmnyāṃ saṃpātavatyām ayaṃ ghāso [... au3 letterausjhjh] iha vatsām iti mantroktam // (11) Par.?
yas te śokāya iti vastrasāṃpadī // (12) Par.?
tisraḥ kūdīmayīr ūrṇanābhikulāya parihitā anvaktā ādadhāti // (13) Par.?
atyanteṣīkāmauñjaparihitā madhunā pralipya cikkaśeṣu paryasya // (14) Par.?
uta putraḥ iti jyeṣṭhaṃ putram avasāyayati // (15) Par.?
mitaśaraṇaḥ sāṃpadaṃ kurute // (16) Par.?
ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati // (17) Par.?
śāntaśākhayā prāgbhāgam apākṛtya // (18) Par.?
pratyagni paricṛtati // (19) Par.?
tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti // (20) Par.?
tve kratum iti rasaprāśanī // (21) Par.?
rasakarmāṇi kurute // (22) Par.?
stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti // (23) Par.?
taṇḍulasaṃpātān ānīya rasair upasicyāśnāti // (24) Par.?
evaṃ paurṇamāsyām ājyotān // (25) Par.?
Duration=0.048814058303833 secs.