Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): kāmyeṣṭi
Show parallels Show headlines
Use dependency labeler
Chapter id: 14850
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devā vā asurāṇām veśatvam upāyan // (1) Par.?
tad indro 'pi nopait // (2) Par.?
teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī // (3) Par.?
tānīndro 'varurutsamāno 'nvacarat // (4) Par.?
sa etam aindram apaśyad dvādaśakapālam // (5) Par.?
tena vai sa tānīndriyāṇi vīryāṇy avārunddha // (6) Par.?
tato vai so 'bhavat // (7) Par.?
tata enaṃ devā anusamabhavan // (8) Par.?
etena yajeta bubhūṣann aindreṇa dvādaśakapālena // (9) Par.?
etāny evendriyāṇi vīryāṇy avarunddhe // (10) Par.?
bhavaty eva // (11) Par.?
anv enaṃ svās sambhavanti // (12) Par.?
dvādaśakapālo bhavati // (13) Par.?
vaiśvadevatvāya // (14) Par.?
uttāneṣu kapāleṣv adhiśrayati // (15) Par.?
carum eva karoti // (16) Par.?
śāntyai // (17) Par.?
anirdāhāya // (18) Par.?
sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni // (19) Par.?
tāny enam īśvarāṇy anāyatanāni nirmṛjaḥ // (20) Par.?
vyatiṣajed yājyānuvākyāḥ // (21) Par.?
indrāya rāthantarāyānubrūhīti // (22) Par.?
rathantarasyarcam anūcya bṛhata ṛcā yajet // (23) Par.?
indrāya bārhatāyānubrūhīti // (24) Par.?
bṛhata ṛcam anūcya rathantarasyarcā yajet // (25) Par.?
indrāya vairūpāyānubrūhīti // (26) Par.?
vairūpasyarcam anūcya vairājasyarcā yajet // (27) Par.?
indrāya vairājāyānubrūhīti // (28) Par.?
vairājasyarcam anūcya vairūpasyarcā yajet // (29) Par.?
indrāya śākvarāyānubrūhīti // (30) Par.?
śakvarīm anūcya revatyā yajet // (31) Par.?
indrāya raivatāyānubrūhīti // (32) Par.?
revatīm anūcya śakvaryā yajet // (33) Par.?
etair evendriyair vīryair ātmānam abhyatiṣajati // (34) Par.?
anirmārgāya // (35) Par.?
na bṛhatyā vaṣaṭkuryāt // (36) Par.?
bṛhatyā vā idam anvayātayāmatvaṃ prajāḥ prajāyante // (37) Par.?
prajananam apihanyāt // (38) Par.?
paśavo vai bṛhatī // (39) Par.?
rudro 'gniḥ // (40) Par.?
rudrāya paśūn apidadhyāt // (41) Par.?
apaśus syāt // (42) Par.?
anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhet // (43) Par.?
tathā te paṅktiś cānuṣṭup ca sampadyete // (44) Par.?
anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā // (45) Par.?
prajāpatir vā idam āsīt // (46) Par.?
tasya vāg dvitīyāsīt // (47) Par.?
tāṃ mithunaṃ samabhavat // (48) Par.?
sā garbham adhatta // (49) Par.?
sāsmād apākrāmat // (50) Par.?
semāḥ prajā asṛjata // (51) Par.?
sā prajāpatim eva punaḥ prāviśat // (52) Par.?
yad anuṣṭub anuvākyā bhavati paṅktir yājyā // (53) Par.?
vāg vā anuṣṭup // (54) Par.?
pāṅktas saṃvatsaraḥ // (55) Par.?
saṃvatsaraḥ prajāpatiḥ // (56) Par.?
vācy eva saṃvatsaraṃ vṛṣāṇam apisṛjati // (57) Par.?
so 'smai mithunaṃ karoti // (58) Par.?
samantaṃ paryūhaṃ puroḍāśasyāvadyet // (59) Par.?
etair evendriyair vīryais samantam ātmānam abhitaḥ paryūhate // (60) Par.?
astṛtyai // (61) Par.?
etayā yajeta yam ajaghnivāṃsam abhiśaṃseyuḥ // (62) Par.?
devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti // (63) Par.?
tasya devaiḥ parivṛjyamānasya manuṣyā annaṃ nādanti // (64) Par.?
tasmād api yam anṛtam abhiśaṃseyus tasyānnaṃ nādyāt // (65) Par.?
sarvadevatyāni pṛṣṭhāni // (66) Par.?
yat sarvapṛṣṭhayā yajate // (67) Par.?
devatā evāsyānnam ādayati // (68) Par.?
tasya pūtasya svaditasya manuṣyā annam adanti // (69) Par.?
saiṣā sarvapṛṣṭhā nāmeṣṭiḥ // (70) Par.?
pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate // (71) Par.?
Duration=0.10456609725952 secs.