Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gṛhya rituals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um die Saat gedeihen zu machen
ucchrayasva iti bījopaharaṇam // (1) Par.?
ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati // (2) Par.?
Um Glck, Gedeihen, Wohlfahrt herbeizufhren
abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati // (3) Par.?
kṛṣṇājine somāṃśūn vicinoti // (4) Par.?
somamiśreṇa saṃpātavantam aśnāti // (5) Par.?
ādīpte sampannam // (6) Par.?
tāṃ savitaḥ iti gṛṣṭidāma badhnāti // (7) Par.?
saṃ mā siñcantv iti sarvodake maiśradhānyam // (8) Par.?
divyaṃ suparṇaṃ ity ṛṣabhadaṇḍino vapayā indraṃ yajate // (9) Par.?
anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati // (10) Par.?
Vor Antritt einer Reise und bei der Heimkehr
proṣya samidha ādāya ūrjaṃ bibhrad iti gṛhasaṃkāśe japati // (11) Par.?
savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati // (12) Par.?
ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate // (13) Par.?
yad vadāmīti mantroktam // (14) Par.?
gṛhapatnyāsāde upaviśyodapātraṃ ninayati // (15) Par.?
ihaiva sta iti pravatsyann avekṣate // (16) Par.?
sūyavasāt sūyavase paśūn niṣṭhāpayati // (17) Par.?
Die Begr￟ung des Neumonds
dūrvāgrair añjalāv apa ānīya darśaṃ dārśībhir upatiṣṭhate // (18) Par.?
Das Loslassen des Stieres
indrasya kukṣiḥ sāhasra ity ṛṣabhaṃ saṃpātavantam atisṛjati // (19) Par.?
retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi // (20) Par.?
etaṃ vo yuvānaṃ iti purāṇaṃ pravṛtya navam utsṛjate samprokṣati // (21) Par.?
uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate // (22) Par.?
saṃpatkāmaḥ śvetena paurṇamāsyām // (23) Par.?
Der Āgrahāyaṇī-Zauber
satyaṃ bṛhad ity āgrahāyaṇyām // (24) Par.?
paścād agner darbheṣu khadāyāṃ sarvahutam // (25) Par.?
dvitīyaṃ saṃpātavantam aśnāti // (26) Par.?
tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti // (27) Par.?
Sich setzen, legen, aufstehen, gehen, usw.
paścād agner darbheṣu kaśipu āstīrya vimṛgvarīṃ ity upaviśati // (28) Par.?
yās te śivā iti saṃviśati // (29) Par.?
yac chayānaḥ iti paryāvartate // (30) Par.?
navabhiḥ śantivā iti daśamyā ud āyuṣety upottiṣṭhati // (31) Par.?
ud vayaṃ ity utkrāmati // (32) Par.?
udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate // (33) Par.?
unnatācca // (34) Par.?
Beim Pflgen eines Ackers
purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati // (35) Par.?
āyojanānām apyayaḥ // (36) Par.?
Um einen beliebigen Gegenstand zu erwerben
yasyāṃ sadohavirdhāne iti juhoti varo ma āgamiṣyatīti // (37) Par.?
yasyām annaṃ ity upatiṣṭhate // (38) Par.?
nidhiṃ bibhratīti maṇiṃ hiraṇyakāmaḥ // (39) Par.?
evaṃ vittvā // (40) Par.?
Um Wohlfahrt im Allgemeinen herbeizufhren
yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate // (41) Par.?
yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ // (42) Par.?
pṛṣatīṃ gāṃ dadāti // (43) Par.?
pṛṣatyā kṣīraudanaṃ sarvahutam // (44) Par.?
puṣṭikarmaṇām upadhānopasthānam // (45) Par.?
salilaiḥ sarvakāmaḥ salilaiḥ sarvakāmaḥ // (46) Par.?
Duration=0.083433866500854 secs.