Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaḍ ādhītayajūṃṣi juhoti // (1) Par.?
ṣaḍ vā ṛtavaḥ // (2) Par.?
ṛtubhir evainaṃ dīkṣayati // (3) Par.?
ṛtubhir asyā vīryam udyacchate // (4) Par.?
saptaitāni juhoti // (5) Par.?
sapta prāṇāḥ // (6) Par.?
prāṇair evainaṃ dīkṣayati // (7) Par.?
nānā juhoti // (8) Par.?
tasmān nānāvīryāḥ prāṇāś cakṣuś śrotraṃ vāk // (9) Par.?
anuṣṭubhottamaṃ juhoti // (10) Par.?
vāg vā anuṣṭup // (11) Par.?
vācam evottamāṃ dadhāti // (12) Par.?
tasmād vāk prāṇānām uttamā vihitaṃ vadati // (13) Par.?
anuṣṭub vai sarvāṇi cchandāṃsi // (14) Par.?
paśavaś chandāṃsi // (15) Par.?
annaṃ paśavaḥ // (16) Par.?
paśūn evānnādyam avarunddhe // (17) Par.?
yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe // (18) Par.?
yad aṅgāreṣu bhaviṣyat tena // (19) Par.?
aṅgāreṣu pravṛjyā // (20) Par.?
bhaviṣyaddhi bhūyo bhūtāt // (21) Par.?
mā su bhitthā mā su riṣa iti dṛṃhaty evainām // (22) Par.?
ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai // (23) Par.?
dvābhyāṃ pravṛṇakti // (24) Par.?
dvipād yajamānaḥ pratiṣṭhityai // (25) Par.?
parīdhyā bubhūṣataḥ // (26) Par.?
garbho dīkṣitaḥ // (27) Par.?
ata iva vā eṣa bhavati // (28) Par.?
ata evainaṃ janayati // (29) Par.?
mathitvā gataśrer avadadhyāt // (30) Par.?
bhūto hi sa // (31) Par.?
svām eva devatām upaiti // (32) Par.?
anyata āhṛtyāvadadhyād yaṃ kāmayeta // (33) Par.?
bhrātṛvyam asmai janayeyam iti bhrātṛvyam evāsmai janayati // (34) Par.?
bhṛjjanād avadadhyād annakāmasya // (35) Par.?
bhṛjjane vā annaṃ kriyate // (36) Par.?
sayony evānnam avarunddhe // (37) Par.?
yo vṛkṣa upari dīpyeta tasyāvadadhyāt svargakāmasya // (38) Par.?
eṣa vā agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai // (39) Par.?
drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti // (40) Par.?
agner vai priyā tanūs tayā kṛmukaṃ prāviśat // (41) Par.?
tejo ghṛtam // (42) Par.?
priyām evāsya tanvaṃ tejasā samanakti // (43) Par.?
muñjān avadadhāti // (44) Par.?
ūrg vai muñjāḥ // (45) Par.?
ūrjam evāsmā apidadhāti // (46) Par.?
parasyā adhi saṃvata ity audumbarīm // (47) Par.?
urg vā udumbaraḥ // (48) Par.?
ūrjam evāsmā apidadhāti // (49) Par.?
paramasyāḥ parāvata iti vaikaṅkatīm // (50) Par.?
agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat // (51) Par.?
tad evāvarunddhe // (52) Par.?
yad agne kānikāni ceti // (53) Par.?
na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati // (54) Par.?
tad asmā etābhiḥ prayoga ṛṣir asvadayat // (55) Par.?
yad etābhis samidha ādadhātixidhmam evāsmai svadayati // (56) Par.?
svaditam asyānnaṃ bhavati ya evaṃ veda // (57) Par.?
chandāṃsi vā agner yoniḥ // (58) Par.?
yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti // (59) Par.?
rātrīṃrātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste // (60) Par.?
nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati // (61) Par.?
yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan // (62) Par.?
te devā etā ṛco 'paśyan // (63) Par.?
tābhir asmād rakṣāṃsy apāghnan // (64) Par.?
yad etābhis samidha ādadhāti rakṣasām apahatyai // (65) Par.?
athaitan mālimlavam // (66) Par.?
devāś ca vā asurāś cāspardhanta // (67) Par.?
te devā etan mālimlavam apaśyan // (68) Par.?
tenāsurān abhyabhavan // (69) Par.?
yad etena samidha ādadhāti bhrātṛvyasyābhibhūtyai // (70) Par.?
tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti // (71) Par.?
yās senā abhītvarīr ity audumbarīm // (72) Par.?
devā vai yatrorjaṃ vyabhajanta // (73) Par.?
tata udumbaro 'jāyata // (74) Par.?
jātāyaivāsmā ūrjam apidadhāti // (75) Par.?
daṃṣṭrābhyāṃ malimlūn agna ity āśvatthīm // (76) Par.?
eṣa vai vanaspatīnāṃ sapatnasāho vijityai // (77) Par.?
yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet // (78) Par.?
mano vai vācaḥ kṣepīyaḥ // (79) Par.?
āhutim evainaṃ bhūtām agnaye 'pidadhāti // (80) Par.?
ye janeṣu malimlava iti vaikaṅkatīm // (81) Par.?
agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat // (82) Par.?
tad evāvarunddhe // (83) Par.?
yo asmabhyam arātīyād iti śamīmayīm śāntyai // (84) Par.?
nindād yo asmān dipsāc ceti // (85) Par.?
tasmād agnicito nāślīlaṃ kīrtayet // (86) Par.?
saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma // (87) Par.?
tasmād brahmapurohitaṃ kṣatram aty anyāni kṣatrāṇi // (88) Par.?
tasmād brahma kṣatravad aty anyān brāhmaṇān // (89) Par.?
ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste // (90) Par.?
kṣiṇomi brahmaṇāmitrān unnayāmi svāṃ aham iti yathāyajuḥ // (91) Par.?
Duration=0.1162281036377 secs.