UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 16066
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṣaḍ ādhītayajūṃṣi juhoti // (1)
Par.?
ṣaḍ vā ṛtavaḥ // (2)
Par.?
ṛtubhir evainaṃ dīkṣayati // (3)
Par.?
ṛtubhir asyā vīryam udyacchate // (4)
Par.?
saptaitāni juhoti // (5)
Par.?
sapta prāṇāḥ // (6)
Par.?
prāṇair evainaṃ dīkṣayati // (7)
Par.?
tasmān nānāvīryāḥ prāṇāś cakṣuś śrotraṃ vāk // (9)
Par.?
anuṣṭubhottamaṃ juhoti // (10)
Par.?
vāg vā anuṣṭup // (11) Par.?
vācam evottamāṃ dadhāti // (12)
Par.?
tasmād vāk prāṇānām uttamā vihitaṃ vadati // (13)
Par.?
anuṣṭub vai sarvāṇi cchandāṃsi // (14)
Par.?
paśavaś chandāṃsi // (15)
Par.?
annaṃ paśavaḥ // (16)
Par.?
paśūn evānnādyam avarunddhe // (17)
Par.?
yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe // (18)
Par.?
yad aṅgāreṣu bhaviṣyat tena // (19)
Par.?
aṅgāreṣu pravṛjyā // (20)
Par.?
bhaviṣyaddhi bhūyo bhūtāt // (21)
Par.?
mā su bhitthā mā su riṣa iti dṛṃhaty evainām // (22)
Par.?
ariṣṭā tvam udihi yajñe asminn iti samaṣṭyai // (23)
Par.?
dvābhyāṃ pravṛṇakti // (24)
Par.?
dvipād yajamānaḥ pratiṣṭhityai // (25)
Par.?
parīdhyā bubhūṣataḥ // (26)
Par.?
garbho dīkṣitaḥ // (27)
Par.?
ata iva vā eṣa bhavati // (28)
Par.?
ata evainaṃ janayati // (29)
Par.?
mathitvā gataśrer avadadhyāt // (30)
Par.?
bhūto hi sa // (31)
Par.?
svām eva devatām upaiti // (32)
Par.?
anyata āhṛtyāvadadhyād yaṃ kāmayeta // (33)
Par.?
bhrātṛvyam asmai janayeyam iti bhrātṛvyam evāsmai janayati // (34)
Par.?
bhṛjjanād avadadhyād annakāmasya // (35)
Par.?
bhṛjjane vā annaṃ kriyate // (36)
Par.?
sayony evānnam avarunddhe // (37)
Par.?
yo vṛkṣa upari dīpyeta tasyāvadadhyāt svargakāmasya // (38)
Par.?
eṣa vā agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai // (39)
Par.?
drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti // (40)
Par.?
agner vai priyā tanūs tayā kṛmukaṃ prāviśat // (41)
Par.?
tejo ghṛtam // (42)
Par.?
priyām evāsya tanvaṃ tejasā samanakti // (43)
Par.?
muñjān avadadhāti // (44)
Par.?
ūrg vai muñjāḥ // (45)
Par.?
ūrjam evāsmā apidadhāti // (46)
Par.?
parasyā adhi saṃvata ity audumbarīm // (47)
Par.?
urg vā udumbaraḥ // (48)
Par.?
ūrjam evāsmā apidadhāti // (49)
Par.?
paramasyāḥ parāvata iti vaikaṅkatīm // (50)
Par.?
agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat // (51)
Par.?
tad evāvarunddhe // (52)
Par.?
yad agne kānikāni ceti // (53)
Par.?
na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati // (54)
Par.?
tad asmā etābhiḥ prayoga ṛṣir asvadayat // (55)
Par.?
yad etābhis samidha ādadhātixidhmam evāsmai svadayati // (56)
Par.?
svaditam asyānnaṃ bhavati ya evaṃ veda // (57)
Par.?
chandāṃsi vā agner yoniḥ // (58)
Par.?
yac chandobhir ādadhāti svenaivainaṃ yoninānubibharti // (59)
Par.?
rātrīṃrātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste // (60)
Par.?
nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati // (61)
Par.?
yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan // (62)
Par.?
te devā etā ṛco 'paśyan // (63)
Par.?
tābhir asmād rakṣāṃsy apāghnan // (64)
Par.?
yad etābhis samidha ādadhāti rakṣasām apahatyai // (65)
Par.?
athaitan mālimlavam // (66)
Par.?
devāś ca vā asurāś cāspardhanta // (67)
Par.?
te devā etan mālimlavam apaśyan // (68)
Par.?
tenāsurān abhyabhavan // (69)
Par.?
yad etena samidha ādadhāti bhrātṛvyasyābhibhūtyai // (70)
Par.?
tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti // (71)
Par.?
yās senā abhītvarīr ity audumbarīm // (72)
Par.?
devā vai yatrorjaṃ vyabhajanta // (73)
Par.?
tata udumbaro 'jāyata // (74)
Par.?
jātāyaivāsmā ūrjam apidadhāti // (75)
Par.?
daṃṣṭrābhyāṃ malimlūn agna ity āśvatthīm // (76)
Par.?
eṣa vai vanaspatīnāṃ sapatnasāho vijityai // (77)
Par.?
yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet // (78)
Par.?
mano vai vācaḥ kṣepīyaḥ // (79)
Par.?
āhutim evainaṃ bhūtām agnaye 'pidadhāti // (80)
Par.?
ye janeṣu malimlava iti vaikaṅkatīm // (81)
Par.?
agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat // (82)
Par.?
tad evāvarunddhe // (83)
Par.?
yo asmabhyam arātīyād iti śamīmayīm śāntyai // (84)
Par.?
nindād yo asmān dipsāc ceti // (85)
Par.?
tasmād agnicito nāślīlaṃ kīrtayet // (86)
Par.?
saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma // (87)
Par.?
tasmād brahmapurohitaṃ kṣatram aty anyāni kṣatrāṇi // (88)
Par.?
tasmād brahma kṣatravad aty anyān brāhmaṇān // (89)
Par.?
ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste // (90)
Par.?
kṣiṇomi brahmaṇāmitrān unnayāmi svāṃ aham iti yathāyajuḥ // (91)
Par.?
Duration=0.1162281036377 secs.