Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): begging, bhikṣu, bhikṣā, parivrājaka, saṃnyāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Wandering ascetic
parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta // (1.1) Par.?
athāpy udāharanti / (2.1) Par.?
abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ / (2.2) Par.?
tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate // (2.3) Par.?
abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate / (3.1) Par.?
hanti jātān ajātāṃśca dravyāṇi pratigṛhya ca // (3.2) Par.?
saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset / (4.1) Par.?
vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset // (4.2) Par.?
ekākṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ / (5.1) Par.?
upavāsāt paraṃ bhaikṣaṃ dayā dānād viśiṣyata iti // (5.2) Par.?
muṇḍo 'mamo 'parigrahaḥ // (6.1) Par.?
saptāgārāṇy asaṃkalpitāni cared bhikṣām // (7.1) Par.?
vidhūme sannamusale // (8.1) Par.?
ekaśāṭīparihitaḥ // (9.1) Par.?
ajinena vā gopralūnais tṛṇair avastṛtaśarīraḥ // (10.1) Par.?
sthaṇḍilaśāyī // (11.1) Par.?
anityāṃ vasatiṃ vaset // (12.1) Par.?
grāmānte devagṛhe śūnyāgāre vā vṛkṣamūle vā // (13.1) Par.?
manasā jñānam adhīyānaḥ // (14.1) Par.?
araṇyanityaḥ // (15.1) Par.?
na grāmyapaśūnāṃ saṃdarśane vicaret // (16.1) Par.?
araṇyanityasya jitendriyasya sarvendriyaprītinivartakasya / (17.1) Par.?
adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti // (17.2) Par.?
avyaktaliṅgo 'vyaktācāraḥ // (18.1) Par.?
anunmatta unmattaveṣaḥ // (19.1) Par.?
athāpy udāharanti / (20.1) Par.?
na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya // (20.2) Par.?
na cotpātanimittābhyām na nakṣatrāṅgavidyayā / (21.1) Par.?
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit // (21.2) Par.?
alābhe na viṣādī syāllābhe naiva ca harṣayet / (22.1) Par.?
prāṇayātrikamātraḥ syān mātrāsaṅgād vivarjitaḥ // (22.2) Par.?
na kuṭyāṃ nodake saṅgo na caile na tripuṣkare / (23.1) Par.?
nāgāre nāsane nānne yasya vai mokṣavid tu sa iti // (23.2) Par.?
brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam // (24.1) Par.?
na ca tṛpyet // (25.1) Par.?
grāme vā vaset // (26.1) Par.?
ajihmo 'śavo 'śaraṇo 'vasaṃkutukaḥ // (27.1) Par.?
na cendriyasaṃsargaṃ kurvīta kenacit // (28.1) Par.?
upekṣakaḥ sarvabhūtānāṃ hiṃsānugrahaparihāreṇa // (29.1) Par.?
paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ // (30.1) Par.?
yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti // (31.1) Par.?
Duration=0.085273027420044 secs.