Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15350
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Penance
atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati // (1.1) Par.?
tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante // (2.1) Par.?
na kuryād ity āhuḥ // (3.1) Par.?
na hi karma kṣīyata iti // (4.1) Par.?
kuryād ity eva tasmācchrutinidarśanāt // (5.1) Par.?
tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti // (6.1) Par.?
iti cābhiśasto gosavenāgniṣṭutā yajeta // (7.1) Par.?
tasya niṣkrayaṇāni japas tapo homa upavāso dānam // (8.1) Par.?
upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni // (9.1) Par.?
athāpy udāharanti / (10.1) Par.?
vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca / (10.2) Par.?
sakṛd ṛtau prayuñjānaḥ punāti daśapūruṣam iti // (10.3) Par.?
upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni // (11.1) Par.?
sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ // (12.1) Par.?
saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ // (13.1) Par.?
etāny evānādeśe vikalpena kriyeran // (14.1) Par.?
enaḥsu guruṣu gurūṇi laghuṣu laghūni // (15.1) Par.?
kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti // (16.1) Par.?
Duration=0.043392181396484 secs.