UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15350
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Penance
atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati // (1.1) Par.?
tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante // (2.1)
Par.?
na kuryād ity āhuḥ // (3.1)
Par.?
na hi karma kṣīyata iti // (4.1)
Par.?
kuryād ity eva tasmācchrutinidarśanāt // (5.1)
Par.?
tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti // (6.1)
Par.?
iti cābhiśasto gosavenāgniṣṭutā yajeta // (7.1)
Par.?
tasya niṣkrayaṇāni japas tapo homa upavāso dānam // (8.1)
Par.?
upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni // (9.1)
Par.?
athāpy udāharanti / (10.1)
Par.?
vaiśvānarīṃ vrātapatīṃ pavitreṣṭiṃ tathaiva ca / (10.2)
Par.?
sakṛd ṛtau prayuñjānaḥ punāti daśapūruṣam iti // (10.3)
Par.?
upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni // (11.1)
Par.?
sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ // (12.1)
Par.?
saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ // (13.1)
Par.?
etāny evānādeśe vikalpena kriyeran // (14.1)
Par.?
enaḥsu guruṣu gurūṇi laghuṣu laghūni // (15.1)
Par.?
kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittiḥ sarvaprāyaścittir iti // (16.1)
Par.?
Duration=0.043392181396484 secs.