UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13263
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Um einem Fluss eine bestimmte Richtung zu geben
yad adaḥ saṃprayatīr iti yenecchennadī pratipadyeteti prasiñcan vrajati // (1)
Par.?
kāśadividhuvakavetasān niminoti // (2)
Par.?
idaṃ va āpa iti hiraṇyam adhidadhāti // (3)
Par.?
ayaṃ vatsa itīṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sakakṣaṃ baddhvā // (4)
Par.?
ihettham ity avakayā pracchādayati // (5)
Par.?
yatredam iti ninayati // (6)
Par.?
mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti // (7)
Par.?
uktam upamanthanam // (8)
Par.?
dadhimanthaṃ baliṃ hṛtvā saṃprokṣaṇībhyāṃ prasiñcan vrajati // (9)
Par.?
Um einen Wasserlauf zu kehren
pāṇinā vetreṇa vā pratyāhatyopari nipadyate // (10)
Par.?
Um die sacralen Feuer herein- und hinaustreten zu lassen
ayaṃ te yonir ity araṇyor agniṃ samāropayati // (11)
Par.?
upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati // (13) Par.?
Um die Zeugungskraft zu mehren und Impotenz zu wehren
yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati // (14)
Par.?
dugdhe phāṇṭāvadhijyam upastha ādhāya pibati // (15)
Par.?
mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti // (16)
Par.?
yāvadaṅgīnam ity asitaskandham asitavālena // (17)
Par.?
ā vṛṣāyasvety ubhayam apyeti // (18)
Par.?
Duration=0.21025204658508 secs.