UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14350
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pūrvā darśapūrṇamāsābhyām anvārambhaṇīyeṣṭiḥ // (1)
Par.?
āgnāvaiṣṇavaḥ sarasvatyai sarasvate ca // (2)
Par.?
agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma / (3.1)
Par.?
dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat / (3.2)
Par.?
agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇā / (3.3)
Par.?
dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat // (3.4)
Par.?
pāvakā naḥ sarasvatīm ājuhvānāḥ // (4)
Par.?
janīyantaḥ sa vāvṛdhe // (5)
Par.?
pañcahaviṣam eke 'gnaye bhagine vratapataye ca // (6)
Par.?
tvam agne vīravad yaśas tvaṃ bhago naḥ // (7)
Par.?
tvam agne vratapā yad vo vayam // (8)
Par.?
paurṇamāsīvikāraḥ // (9)
Par.?
dhenuś ca dakṣiṇā // (10) Par.?
Duration=0.024600028991699 secs.