Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāmyaṃ punarādheyam ajānānasya // (1) Par.?
āgneyo 'gnaye ca vaiśvānarāyodvāsayiṣyamāṇasya // (2) Par.?
vaiśvānaro na ūtaya ā prayātu parāvataḥ / (3.1) Par.?
agnirnaḥ suṣṭutīr upa / (3.2) Par.?
pṛṣṭo divi // (3.3) Par.?
madhyāvarṣaṃ punarādheyakālaḥ // (4) Par.?
punarvasū ca nakṣatram // (5) Par.?
yā vāṣāḍhyā uttarāmāvāsyā // (6) Par.?
madhyaṃdinaś ca kālaḥ // (7) Par.?
pañcakapālaś cāgneyaḥ // (8) Par.?
sāmidhenyaś ca pañcadaśa // (9) Par.?
triṣu ca prayājeṣv agniśabdo vikṛtaḥ // (10) Par.?
tanūnapād agnim iḍo 'gninā barhir agniḥ // (11) Par.?
vārtraghnaḥ pūrvājyabhāgaḥ // (12) Par.?
agniṃ stomena bodhayeti vāgnaye buddhimate // (13) Par.?
agna āyūṃṣīty uttaro 'gnaye pavamānāya // (14) Par.?
ehy ū ṣu bravāṇīti vendumate // (15) Par.?
agnir mūrdheti vā retasvate // (16) Par.?
yathācoditaṃ yajati // (17) Par.?
agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ // (18) Par.?
devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane // (19) Par.?
agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate // (20) Par.?
tāścopāṃśu // (21) Par.?
uttaraś cājyabhāgaḥ // (22) Par.?
haviś ca // (23) Par.?
sarvaṃ vā saha pūrvābhyām anuyājābhyām // (24) Par.?
havirantaṃ vā // (25) Par.?
havir eva vā // (26) Par.?
punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā // (27) Par.?
aditaye dvitīyā // (28) Par.?
amāvāsyāvikāraḥ // (29) Par.?
āgnivāruṇī vā // (30) Par.?
sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti // (31) Par.?
Duration=0.071388006210327 secs.