Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ janayatu prajāpatiḥ / (1.1) Par.?
agnaye rayimate paśumate puṣṭipataye svāhā / (1.2) Par.?
agnaye gṛhapataye svāhā / (1.3) Par.?
agnaye svāhā / (1.4) Par.?
tūṣṇīṃ caturthī gārhapatye // (1.5) Par.?
tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā / (2.1) Par.?
bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā / (2.2) Par.?
dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā / (2.3) Par.?
agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī // (2.4) Par.?
mahāvyāhṛtibhis tisro brahmavarcasakāmasya // (3) Par.?
avikṛtā caturthī // (4) Par.?
yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ // (5) Par.?
saṃ tvā sṛjāmi prajayā dhanenetyañjalau // (6) Par.?
pratitapya srucaṃ nidadhāti // (7) Par.?
Duration=0.022294044494629 secs.