UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14367
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iha puṣṭiṃ puṣṭipatir dadhātv iha prajāṃ janayatu prajāpatiḥ / (1.1)
Par.?
agnaye rayimate paśumate puṣṭipataye svāhā / (1.2)
Par.?
agnaye gṛhapataye svāhā / (1.3)
Par.?
agnaye svāhā / (1.4) Par.?
tūṣṇīṃ caturthī gārhapatye // (1.5)
Par.?
tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā / (2.1)
Par.?
bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā / (2.2)
Par.?
dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā / (2.3)
Par.?
agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī // (2.4)
Par.?
mahāvyāhṛtibhis tisro brahmavarcasakāmasya // (3)
Par.?
avikṛtā caturthī // (4)
Par.?
yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ // (5)
Par.?
saṃ tvā sṛjāmi prajayā dhanenetyañjalau // (6)
Par.?
pratitapya srucaṃ nidadhāti // (7)
Par.?
Duration=0.022294044494629 secs.