Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśupuroḍāśāyāmantritāv āgnīdhrīyam uttareṇa hotuś ca gatvā yathādhiṣṇyam upaviśataḥ // (1) Par.?
paśvarthāni vibhavād arthaṃ sādhayanti // (2) Par.?
puroḍāśaḥ sviṣṭakṛtsamavāye 'pi // (3) Par.?
atulyānām anūhena // (4) Par.?
na nigamāḥ santi paśutantre codyamānānām // (5) Par.?
agnīṣomā yo 'dyeti puroḍāśasya puronuvākyā // (6) Par.?
hotā yakṣad agnīṣomāviti praiṣaḥ // (7) Par.?
agnīṣomā pipṛtam iti yājyā // (8) Par.?
iḍām agna iti sviṣṭakṛtaḥ puronuvākyā // (9) Par.?
hotā yakṣad agniṃ puroḍāśasyeti praiṣaḥ // (10) Par.?
agniṃ sudītim iti yājyā // (11) Par.?
iḍām upahūya paśunā caranti // (12) Par.?
manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha // (13) Par.?
agnīṣomā ya āhutam iti paśoḥ puronuvākyā // (14) Par.?
hotā yakṣad agnīṣomāviti praiṣaḥ // (15) Par.?
agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt // (16) Par.?
hute vaṣaṭkaroti // (17) Par.?
devebhyo vanaspata iti vanaspateḥ puronuvākyā // (18) Par.?
hotā yakṣad vanaspatim iti praiṣaḥ // (19) Par.?
vanaspate raśanayeti yājyā // (20) Par.?
piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā // (21) Par.?
hotā yakṣad agniṃ sviṣṭakṛtam iti praiṣaḥ // (22) Par.?
anigadā yājyā // (23) Par.?
iḍām upahūya ekādaśānuyājān yajati // (24) Par.?
Duration=0.038400173187256 secs.