UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14281
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paśupuroḍāśāyāmantritāv āgnīdhrīyam uttareṇa hotuś ca gatvā yathādhiṣṇyam upaviśataḥ // (1)
Par.?
paśvarthāni vibhavād arthaṃ sādhayanti // (2)
Par.?
puroḍāśaḥ sviṣṭakṛtsamavāye 'pi // (3)
Par.?
atulyānām anūhena // (4)
Par.?
na nigamāḥ santi paśutantre codyamānānām // (5)
Par.?
agnīṣomā yo 'dyeti puroḍāśasya puronuvākyā // (6)
Par.?
hotā yakṣad agnīṣomāviti praiṣaḥ // (7)
Par.?
agnīṣomā pipṛtam iti yājyā // (8)
Par.?
iḍām agna iti sviṣṭakṛtaḥ puronuvākyā // (9)
Par.?
hotā yakṣad agniṃ puroḍāśasyeti praiṣaḥ // (10)
Par.?
agniṃ sudītim iti yājyā // (11)
Par.?
iḍām upahūya paśunā caranti // (12)
Par.?
manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha // (13)
Par.?
agnīṣomā ya āhutam iti paśoḥ puronuvākyā // (14) Par.?
hotā yakṣad agnīṣomāviti praiṣaḥ // (15)
Par.?
agnīṣomā haviṣa ity ardharce yājyāyā viramaty ā vasāhomāt // (16)
Par.?
hute vaṣaṭkaroti // (17)
Par.?
devebhyo vanaspata iti vanaspateḥ puronuvākyā // (18)
Par.?
hotā yakṣad vanaspatim iti praiṣaḥ // (19)
Par.?
vanaspate raśanayeti yājyā // (20)
Par.?
piprīhi devān iti sviṣṭakṛtaḥ puronuvākyā // (21)
Par.?
hotā yakṣad agniṃ sviṣṭakṛtam iti praiṣaḥ // (22)
Par.?
anigadā yājyā // (23)
Par.?
iḍām upahūya ekādaśānuyājān yajati // (24)
Par.?
Duration=0.038400173187256 secs.