UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13278
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti // (1)
Par.?
viśasya samavattānyavadyet // (2)
Par.?
hṛdayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ / (3.1)
Par.?
yakṛdvṛkkau gudaśroṇī tāny ekādaśa daivatāni // (3.2)
Par.?
dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ / (4.1)
Par.?
etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva // (4.2)
Par.?
tad avadya prajñātāni śrapayet // (5)
Par.?
hoṣyan dvirdvir devatānām avadyet // (6)
Par.?
sakṛtsakṛt sauviṣṭakṛtānām // (7)
Par.?
vapāyāḥ samiddha ūrdhvā asyeti juhoti // (8)
Par.?
yuktābhyāṃ tṛtīyām // (9)
Par.?
ānumatīṃ caturthīm // (10)
Par.?
jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha / (11.1)
Par.?
ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā // (11.2)
Par.?
ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati // (12)
Par.?
prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām // (13)
Par.?
pitryeṣu vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke / (14.1)
Par.?
medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti // (14.2) Par.?
samavattānām // (15)
Par.?
sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya / (16.1)
Par.?
kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi / (16.2)
Par.?
anv adya no 'numatiḥ pūṣā sarasvatī mahī / (16.3)
Par.?
yat karomi tad ṛdhyatām anumataye svāheti juhoti // (16.4)
Par.?
ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti // (17)
Par.?
uttamā sarvakāmā // (18)
Par.?
vaśayā pākayajñā vyākhyātāḥ // (19)
Par.?
Duration=0.19855904579163 secs.