Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pākayajña, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti // (1) Par.?
viśasya samavattānyavadyet // (2) Par.?
hṛdayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ / (3.1) Par.?
yakṛdvṛkkau gudaśroṇī tāny ekādaśa daivatāni // (3.2) Par.?
dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ / (4.1) Par.?
etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva // (4.2) Par.?
tad avadya prajñātāni śrapayet // (5) Par.?
hoṣyan dvirdvir devatānām avadyet // (6) Par.?
sakṛtsakṛt sauviṣṭakṛtānām // (7) Par.?
vapāyāḥ samiddha ūrdhvā asyeti juhoti // (8) Par.?
yuktābhyāṃ tṛtīyām // (9) Par.?
ānumatīṃ caturthīm // (10) Par.?
jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha / (11.1) Par.?
ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā // (11.2) Par.?
ūrdhvanabhasaṃ mārutaṃ gacchatam iti vapāśrapaṇyāvanupraharati // (12) Par.?
prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām // (13) Par.?
pitryeṣu vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke / (14.1) Par.?
medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti // (14.2) Par.?
samavattānām // (15) Par.?
sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya / (16.1) Par.?
kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi / (16.2) Par.?
anv adya no 'numatiḥ pūṣā sarasvatī mahī / (16.3) Par.?
yat karomi tad ṛdhyatām anumataye svāheti juhoti // (16.4) Par.?
ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti // (17) Par.?
uttamā sarvakāmā // (18) Par.?
vaśayā pākayajñā vyākhyātāḥ // (19) Par.?
Duration=0.090650081634521 secs.