Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhagnānāṃ cikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
alpāśino 'nātmavato jantor vātātmakasya ca / (3.1) Par.?
upadravair vā juṣṭasya bhagnaṃ kṛcchreṇa sidhyati // (3.2) Par.?
lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam / (4.1) Par.?
vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca // (4.2) Par.?
śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ / (5.1) Par.?
bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā // (5.2) Par.?
madhūkodumbarāśvatthapalāśakakubhatvacaḥ / (6.1) Par.?
vaṃśasarjavaṭānāṃ ca kuśārtham upasaṃharet // (6.2) Par.?
ālepanārthaṃ mañjiṣṭhāṃ madhukaṃ raktacandanam / (7.1) Par.?
śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet // (7.2) Par.?
saptāhādatha saptāhāt saumyeṣvṛtuṣu bandhanam / (8.1) Par.?
sādhāraṇeṣu kartavyaṃ pañcame pañcame 'hani // (8.2) Par.?
āgneyeṣu tryahāt kuryādbhagnadoṣavaśena vā / (9.1) Par.?
tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate // (9.2) Par.?
gāḍhenāpi tvagādīnāṃ śopho ruk pāka eva ca / (10.1) Par.?
tasmāt sādhāraṇaṃ bandhaṃ bhagne śaṃsanti tadvidaḥ // (10.2) Par.?
nyagrodhādikaṣāyaṃ tu suśītaṃ pariṣecane / (11.1) Par.?
pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane // (11.2) Par.?
sukhoṣṇamavacāryaṃ vā cakratailaṃ vijānatā / (12.1) Par.?
vibhajya kālaṃ doṣaṃ ca doṣaghnauṣadhasaṃyutam // (12.2) Par.?
pariṣekaṃ pradehaṃ ca vidadhyācchītam eva ca / (13.1) Par.?
gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam // (13.2) Par.?
śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ / (14.1) Par.?
savraṇasya tu bhagnasya vraṇaṃ sarpirmadhūttaraiḥ // (14.2) Par.?
pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret / (15.1) Par.?
prathame vayasi tvevaṃ bhagnaṃ sukaramādiśet // (15.2) Par.?
alpadoṣasya jantostu kāle ca śiśirātmake / (16.1) Par.?
prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet // (16.2) Par.?
madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ / (17.1) Par.?
avanāmitamunnahyedunnataṃ cāvapīḍayet // (17.2) Par.?
āñchedatikṣiptamadho gataṃ copari vartayet / (18.1) Par.?
āñchanaiḥ pīḍanaiś caiva saṃkṣepairbandhanaistathā // (18.2) Par.?
sandhīñcharīre sarvāṃstu calānapyacalān api / (19.1) Par.?
etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak // (19.2) Par.?
utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet / (20.1) Par.?
tasya śītān parīṣekān pradehāṃścāvacārayet // (20.2) Par.?
abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ / (21.1) Par.?
ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi // (21.2) Par.?
paṭṭopari kuśān dattvā yathāvad bandham ācaret / (22.1) Par.?
pratyaṅgabhagna
pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate // (22.2) Par.?
nakha
nakhasandhiṃ samutpiṣṭaṃ raktānugatamārayā / (23.1) Par.?
avamathya srute rakte śālipiṣṭena lepayet // (23.2) Par.?
bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām / (24.1) Par.?
aṇunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet // (24.2) Par.?
abhyajya sarpiṣā pādaṃ talabhagnaṃ kuśottaram / (25.1) Par.?
vastrapaṭṭena badhnīyānna ca vyāyāmamācaret // (25.2) Par.?
abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ / (26.1) Par.?
dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet // (26.2) Par.?
matimāṃścakrayogena hy āñchedūrvasthi nirgatam / (27.1) Par.?
sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak // (27.2) Par.?
āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam / (28.1) Par.?
tataḥ sthānasthite saṃdhau bastibhiḥ samupācaret // (28.2) Par.?
parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ / (29.1) Par.?
dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ // (29.2) Par.?
tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ / (30.1) Par.?
tailapūrṇe kaṭāhe vā droṇyāṃ vā śāyayennaram // (30.2) Par.?
musalenotkṣipet kakṣāmaṃsasandhau visaṃhate / (31.1) Par.?
sthānasthitaṃ ca badhnīyāt svastikena vicakṣaṇaḥ // (31.2) Par.?
kaurparaṃ tu tathā sandhimaṅguṣṭhenānumārjayet / (32.1) Par.?
anumṛjya tataḥ sandhiṃ pīḍayet kūrparāccyutam // (32.2) Par.?
prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet / (33.1) Par.?
evaṃ jānuni gulphe ca maṇibandhe ca kārayet // (33.2) Par.?
ubhe tale same kṛtvā talabhagnasya dehinaḥ / (34.1) Par.?
badhnīyādāmatailena pariṣekaṃ ca kārayet // (34.2) Par.?
mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param / (35.1) Par.?
haste jātabale cāpi kuryāt pāṣāṇadhāraṇam // (35.2) Par.?
sannamunnamayet svinnamakṣakaṃ musalena tu / (36.1) Par.?
tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca // (36.2) Par.?
ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam / (37.1) Par.?
grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi vā // (37.2) Par.?
avaṭāvatha hanvoś ca pragṛhyonnamayennaram / (38.1) Par.?
tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet // (38.2) Par.?
uttānaṃ śāyayeccainaṃ saptarātram atandritaḥ / (39.1) Par.?
hanvasthinī samānīya hanusandhau visaṃhate // (39.2) Par.?
svedayitvā sthite samyak pañcāṅgīṃ vitaredbhiṣak / (40.1) Par.?
vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam // (40.2) Par.?
Z¦hne
abhagnāṃścalitān dantān saraktānavapīḍayet / (41.1) Par.?
taruṇasya manuṣyasya śītair ālepayedbahiḥ // (41.2) Par.?
siktvāmbubhistataḥ śītaiḥ saṃdhānīyair upācaret / (42.1) Par.?
utpalasya ca nālena kṣīrapānaṃ vidhīyate // (42.2) Par.?
jīrṇasya tu manuṣyasya varjayeccalitān dvijān / (43.1) Par.?
Nase
nāsāṃ sannāṃ vivṛttāṃ vā ṛjvīṃ kṛtvā śalākayā // (43.2) Par.?
pṛthaṅnāsikayor nāḍyau dvimukhyau saṃpraveśayet / (44.1) Par.?
tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet // (44.2) Par.?
bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam / (45.1) Par.?
sadyaḥkṣatavidhānaṃ ca tataḥ paścāt samācaret // (45.2) Par.?
mastuluṅgādvinā bhinne kapāle madhusarpiṣī / (46.1) Par.?
dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam // (46.2) Par.?
patanādabhighātādvā śūnamaṅgaṃ yadakṣatam / (47.1) Par.?
śītān pradehān sekāṃśca bhiṣak tasyāvacārayet // (47.2) Par.?
atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam / (48.1) Par.?
kīlakā bandhanārthaṃ ca pañca kāryā vijānatā // (48.2) Par.?
yathā na calanaṃ tasya bhagnasya kriyate tathā / (49.1) Par.?
sandherubhayato dvau dvau tale caikaś ca kīlakaḥ // (49.2) Par.?
śroṇyāṃ vā pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā / (50.1) Par.?
bhagnasandhivimokṣeṣu vidhimenaṃ samācaret // (50.2) Par.?
sandhīṃściravimuktāṃstu snigdhān svinnān mṛdūkṛtān / (51.1) Par.?
uktair vidhānair buddhyā ca samyak prakṛtimānayet // (51.2) Par.?
kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṃhite / (52.1) Par.?
āpothya samayedbhagnaṃ tato bhagnavadācaret // (52.2) Par.?
kalpayennirgataṃ śuṣkaṃ vraṇānte 'sthi samāhitaḥ / (53.1) Par.?
sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat // (53.2) Par.?
ūrdhvakāye tu bhagnānāṃ mastiṣkyaṃ karṇapūraṇam / (54.1) Par.?
ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam // (54.2) Par.?
gandhataila
ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam / (55.1) Par.?
rātrau rātrau tilān kṛṣṇān vāsayedasthire jale // (55.2) Par.?
divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet / (56.1) Par.?
tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmbunā // (56.2) Par.?
tataḥ kṣīraṃ punaḥ pītān suśuṣkāṃścūrṇayedbhiṣak / (57.1) Par.?
kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā // (57.2) Par.?
kuṣṭhaṃ sarjarasaṃ māṃsīṃ suradāru sacandanam / (58.1) Par.?
śatapuṣpāṃ ca saṃcūrṇya tilacūrṇena yojayet // (58.2) Par.?
pīḍanārthaṃ ca kartavyaṃ sarvagandhaśṛtaṃ payaḥ / (59.1) Par.?
caturguṇena payasā tattailaṃ vipacedbhiṣak // (59.2) Par.?
elāmaṃśumatīṃ patraṃ jīvakaṃ tagaraṃ tathā / (60.1) Par.?
rodhraṃ prapauṇḍarīkaṃ ca tathā kālānusāriṇam // (60.2) Par.?
saireyakaṃ kṣīraśuklāmanantāṃ samadhūlikām / (61.1) Par.?
piṣṭvā śṛṅgāṭakaṃ caiva pūrvoktānyauṣadhāni ca // (61.2) Par.?
ebhistadvipacettailaṃ śāstravinmṛdunāgninā / (62.1) Par.?
etattailaṃ sadā pathyaṃ bhagnānāṃ sarvakarmasu // (62.2) Par.?
ākṣepake pakṣaghāte tāluśoṣe tathārdite / (63.1) Par.?
manyāstambhe śiroroge karṇaśūle hanugrahe // (63.2) Par.?
bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ / (64.1) Par.?
pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane // (64.2) Par.?
grīvāskandhorasāṃ vṛddhiramunaivopajāyate / (65.1) Par.?
mukhaṃ ca padmapratimaṃ sasugandhisamīraṇam // (65.2) Par.?
gandhatailamidaṃ nāmnā sarvavātavikāranut / (66.1) Par.?
rājārhametat kartavyaṃ rājñām eva vicakṣaṇaiḥ // (66.2) Par.?
pāna gegen Brche
trapusākṣapriyālānāṃ tailāni madhuraiḥ saha / (67.1) Par.?
vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet // (67.2) Par.?
snehottamamidaṃ cāśu kuryādbhagnaprasādhanam / (68.1) Par.?
pānābhyañjananasyeṣu bastikarmaṇi secane // (68.2) Par.?
bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak / (69.1) Par.?
pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati // (69.2) Par.?
bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam / (70.1) Par.?
sukhaceṣṭāpracāraṃ ca saṃhitaṃ samyagādiśet // (70.2) Par.?
Duration=0.37873506546021 secs.