Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): aśvamedha, hayamedha
Show parallels Show headlines
Use dependency labeler
Chapter id: 14284
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata / (1.1) Par.?
sarvān kāmān āpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti / (1.2) Par.?
sa etaṃ trirātraṃ yajñakratum apaśyad aśvamedham / (1.3) Par.?
tam āharat / (1.4) Par.?
tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīr vyāśnuta / (1.5) Par.?
tatho eva etad yajamāno yad aśvamedhena yajate sarvān kāmān āpnoti sarvā vyaṣṭīr vyaśnute // (1.6) Par.?
mahartvigbhyo nirvapati caturaḥ pātrān añjalīn prasṛtāṃś ca // (2) Par.?
dvādaśavidham // (3) Par.?
dvādaśa vai māsāḥ saṃvatsaraḥ // (4) Par.?
saṃvatsarasyaivāptyai // (5) Par.?
athāsmā adhvaryur niṣkaṃ pratimuñcati // (6) Par.?
sāyamāhutau hutāyāṃ jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati // (7) Par.?
antarorū asaṃvartamānaḥ śayīta // (8) Par.?
anena tapasemaṃ svasti saṃvatsaraṃ samaśnavāmahā iti // (9) Par.?
taṃ prātarāhutau hutāyāṃ dadāti // (10) Par.?
athāgneyam aṣṭākapālaṃ puroḍāśaṃ nirvapati // (11) Par.?
agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti // (12) Par.?
atha pūṣṇe pathikṛte caruṃ nirvapati // (13) Par.?
pūṣā vai pathīnām adhipaḥ / (14.1) Par.?
svastyayanam eva tad aśvāya karoti // (14.2) Par.?
sarvarūpam aśvaṃ javena sampannaṃ saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt // (15) Par.?
śataṃ rājaputrāḥ kavacino rājanyā niṣaṅgiṇaḥ sūtagrāmaṇīnāṃ putrā upavītinaḥ kṣatrasaṃgrahītṝṇāṃ putrā daṇḍino 'nāvartayanto 'śvaṃ rakṣanti // (16) Par.?
atha savitre prasavitre savitra āsavitre savitre satyaprasavāyeti saṃvatsaraṃ havīṃṣi // (17) Par.?
savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti // (18) Par.?
savitā vā āsavitā sa ma imaṃ yajñam āsuvā iti // (19) Par.?
savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti // (20) Par.?
ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye // (21) Par.?
hotā ca pāriplavam ācaṣṭe // (22) Par.?
adhvaryo ity āmantrito hoyi hotar iti sarvatra pratiśṛṇoti // (23) Par.?
oṃ hotas tathā hotar ity ācakṣāṇe 'nugṛṇāti // (24) Par.?
athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti // (25) Par.?
Duration=0.067313194274902 secs.