Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra, against bad omina and presigns, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um einen unschuldig Verleumdeten wieder in Ehren zu bringen
utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati // (1) Par.?
drughaṇaśiro rajjvā badhnāti // (2) Par.?
pratirūpaṃ palāśāyolohahiraṇyānām // (3) Par.?
Um guten Erfolg der priesterlichen Funktion zu haben
yena someti yājayiṣyan sārūpavatsam aśnāti // (4) Par.?
nidhane yajate // (5) Par.?
Um zu bewirken, dass eine Bitte gew¦hrt wird
yaṃ yācāmi yad āśaseti yāciṣyan // (6) Par.?
mantroktāni patitebhyo devāḥ kapotarcā kapotam amūn hetir iti mahāśāntim āvapate // (7) Par.?
parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati // (8) Par.?
Um b￶se Tr¦ume zunichte zu machen
paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi // (9) Par.?
atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśam anyāśāyāṃ vā nidadhāti // (10) Par.?
paryāvarta iti paryāvartate // (11) Par.?
yat svapna ityaśitvā vīkṣate // (12) Par.?
vidma te svapneti sarveṣām apyayaḥ // (13) Par.?
Entshnung des Vedaschlers beim Tode seines geistigen Lehrers
nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti // (14) Par.?
trirātram aparyāvartamānaḥ śayīta // (15) Par.?
nopaśayīteti kauśikaḥ // (16) Par.?
snānīyābhiḥ snāyāt // (17) Par.?
aparyavetavrataḥ pratyupeyāt // (18) Par.?
Entshnung des Schlers, der sein Keuschheitsgelbde gebrochen hat
avakīrṇine darbhaśulbam āsajyeti āvapati // (19) Par.?
evaṃ saṃpātavatodapātreṇāvasicya // (20) Par.?
mantroktaṃ śāntyudakena samprokṣya // (21) Par.?
Entshnung des Feuers
saṃ sam id iti svayaṃ prajvalite 'gnau // (22) Par.?
agnī rakṣāṃsi sedhatīti sedhantam // (23) Par.?
Entshnung, wenn man einen Auftrag nicht ausgefhrt hat
yad asmṛtīti saṃdeśam aparyāpya // (24) Par.?
Entshung eines unter einem blen Gestirn Geborenen
pratno hīti pāpanakṣatre jātāya mūlena // (25) Par.?
Entshnung eines jngeren Bruders, der vor dem ¦lteren heiratet
mā jyeṣṭhaṃ tṛte devā iti parivittiparivividānāvudakānte mauñjaiḥ parvasu baddhvā piñjūlībhir āplāvayati // (26) Par.?
avasiñcati // (27) Par.?
pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati // (28) Par.?
sarvaiśca praviśyāpāṃ sūktaiḥ // (29) Par.?
Zur Entshnung im Allgemeinen
devaheḍanena mantroktam // (30) Par.?
Beim Tod des Lehrers
ācāryāya // (31) Par.?
upadadhīta // (32) Par.?
Nach dem Genuss gewisser Speisen
khadāśayasyāvapate // (33) Par.?
vaivasvataṃ yajate // (34) Par.?
catuḥśarāvaṃ dadāti // (35) Par.?
Zur Erledigung einer Schuld
uttamarṇe mṛte tadapatyāya prayacchati // (36) Par.?
sagotrāya // (37) Par.?
śmaśāne nivapati // (38) Par.?
catuṣpathe ca // (39) Par.?
kakṣān ādīpayati // (40) Par.?
Wenn man bei wolkenlosem Himmel von Regen benetzt wird
divo nu mām iti vīdhrabindūn prakṣālayati // (41) Par.?
mantroktaiḥ spṛśati // (42) Par.?
Wenn die oberen Z¦hne zuerst zum Vorschein kommen
yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati // (43) Par.?
mantroktān daṃśayati // (44) Par.?
śāntyudakaśṛtam ādiṣṭānām āśayati // (45) Par.?
pitarau ca // (46) Par.?
Wenn eine Kr¦he jemanden beworfen oder berhrt hat
idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati // (47) Par.?
upamṛṣṭaṃ paryagni karoti // (48) Par.?
Wenn man sich durch Berhrung gewisser Personen verunreinigt hat
pratīcīnaphala ity apāmārgedhme 'pāmārgīr ādadhāti // (49) Par.?
Wenn man die Unwahrheit gesprochen hat
yad arvācīnam ity ācāmati // (50) Par.?
Wenn man in der Erde gegraben hat
yat te bhūma iti vikhanati // (51) Par.?
yat ta ūnam iti saṃvapati // (52) Par.?
Um b￶se Omina von Haselhhnern usw. zunichte zu machen
prehi prahareti kāpiñjalāni svastyayanāni bhavanti // (53) Par.?
prehi prahara vā dāvān gṛhebhyaḥ svastaye / (54.1) Par.?
kapiñjala pradakṣiṇaṃ śatapattrābhi no vada / (54.2) Par.?
bhadraṃ vada dakṣiṇato bhadram uttarato vada / (54.3) Par.?
bhadraṃ purastān no vada bhadraṃ paścāt kapiñjala / (54.4) Par.?
śunaṃ vada dakṣiṇataḥ śunam uttarato vada / (54.5) Par.?
śunaṃ purastān no vada śunaṃ paścāt kapiñjala / (54.6) Par.?
bhadraṃ vada putrair bhadraṃ vada gṛheṣu ca / (54.7) Par.?
bhadram asmākaṃ vada bhadraṃ no abhayaṃ vada / (54.8) Par.?
āvadaṃstvaṃ śakune bhadram āvada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ / (54.9) Par.?
yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ / (54.10) Par.?
yauvanāni mahayasi jigyuṣām iva dundubhiḥ / (54.11) Par.?
kapiñjala pradakṣiṇaṃ śatapattrābhi no vada / (54.12) Par.?
iti kāpiñjalāni svastyayanāni bhavanti // (54.13) Par.?
yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam / (55.1) Par.?
ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati // (55.2) Par.?
Duration=0.10154604911804 secs.