Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāṇḍopākaraṇe cāmātṛkasya // (1) Par.?
kāṇḍasamāpane cāpitṛkasya // (2) Par.?
manuṣyaprakṛtīnāṃ ca devānāṃ yajñe bhuktvety eke // (3) Par.?
paryuṣitais taṇḍulair āmamāṃsena ca nānadhyāyāḥ // (4) Par.?
tathauṣadhivanaspatimūlaphalaiḥ // (5) Par.?
yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta // (6) Par.?
upākaraṇasamāpanayoś ca pārāyaṇasya tāṃ vidyām // (7) Par.?
vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet // (8) Par.?
grāmāraṇyayoś ca sandhau // (9) Par.?
mahāpathe ca // (10) Par.?
viproṣya ca samadhyayanaṃ tad ahaḥ // (11) Par.?
svairikarmasu ca // (12) Par.?
yathā pādaprakṣālanotsādanānulepanāṇīti // (13) Par.?
tāvantaṃ kālaṃ nādhīyītādhyāpayed vā // (14) Par.?
sandhyoḥ // (15) Par.?
tathā vṛkṣam ārūḍhaḥ // (16) Par.?
apsu cāvagāḍhaḥ // (17) Par.?
naktaṃ cāpāvṛte // (18) Par.?
divā cāpihite // (19) Par.?
avihitam anuvākādhyayanam āṣāḍhavāsantikayoḥ // (20) Par.?
nityapraśnasya cāvidhinā // (21) Par.?
tasya vidhiḥ // (22) Par.?
akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā // (23) Par.?
manasā cānadhyāye // (24) Par.?
vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate // (25) Par.?
śrāddhabhojana evaike // (26) Par.?
vidyutstanayitnur vṛṣṭiś cāpartau yatra saṃnipateyus tryaham anadhyāyaḥ // (27) Par.?
yāvad bhūmir vyudakety eke // (28) Par.?
ekena dvābhyāṃ vaiteṣām ākālam // (29) Par.?
sūryācandramasor grahaṇe bhūmicale 'pasvāna ulkāyām agnyutpāte ca sarvāsāṃ vidyānāṃ sārvakālikam ākālam // (30) Par.?
abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam // (31) Par.?
muhūrtaṃ virate vāte // (32) Par.?
salāvṛkyām ekasṛka iti svapnaparyāntam // (33) Par.?
naktaṃ cāraṇye 'nagnāv ahiraṇye vā // (34) Par.?
ananūktaṃ cāpartau chandaso nādhīyīta // (35) Par.?
pradoṣe ca // (36) Par.?
sārvakālikam āmnātam // (37) Par.?
yathoktam anyad ataḥ pariṣatsu // (38) Par.?
Duration=0.052983999252319 secs.