Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Behexung: Allgemeine Vorschriften ber Art, Weise, Zeit
ubhayataḥ paricchinnaṃ śaramayaṃ barhir ābhicārikeṣu // (1) Par.?
dakṣiṇataḥ saṃbhāram āharatyāṅgirasam // (2) Par.?
iṅgiḍam ājyam // (3) Par.?
savyāni // (4) Par.?
dakṣiṇāpavargāṇi // (5) Par.?
dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte // (6) Par.?
sāgnīni // (7) Par.?
agne yat te tapa iti purastāddhomāḥ // (8) Par.?
tathā tad agne kṛṇu jātaveda ity ājyabhāgau // (9) Par.?
nir amuṃ nudeti saṃsthitahomāḥ // (10) Par.?
kṛttikārokārodhāvāpyeṣu // (11) Par.?
Die Weihe (dīkṣā) dessen, der die Behexung halten will
bharadvājapravraskenāṅgirasaṃ daṇḍaṃ vṛścati // (12) Par.?
mṛtyor ahaṃ iti bādhakīm ādadhāti // (13) Par.?
ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat // (14) Par.?
pūrvābhir badhnīte // (15) Par.?
vajro 'si sapatnahā tvayādya vṛtraṃ sākṣīya / (16.1) Par.?
tvām adyavanaspate vṛkṣāṇām udayuṣmahi / (16.2) Par.?
sa na indra purohito viśvataḥ pāhi rakṣasaḥ / (16.3) Par.?
abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate / (16.4) Par.?
prāṇa prāṇaṃ trāyasvāso 'save mṛḍa / (16.5) Par.?
nirṛte nirṛtyā naḥ pāśebhyo muñca / (16.6) Par.?
iti daṇḍam ādatte // (16.7) Par.?
bhaktasyāhutena mekhalāyā granthim ālimpati // (17) Par.?
ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti // (18) Par.?
antar upaspṛśet // (19) Par.?
yad aśnāmīti mantroktam // (20) Par.?
yat pātram āhanti phaḍḍhato 'sāviti // (21) Par.?
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apyāyacchāmīty āyacchati // (22) Par.?
Die verschiedenen Behexungszauberhandlungen
ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre // (23) Par.?
parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti // (24) Par.?
dyāvāpṛthivī urviti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati // (25) Par.?
anvak tris tiryak triḥ // (26) Par.?
akṣṇayā saṃsthāpya // (27) Par.?
āvraskāt pāṃsūn palāśam upanahya bhraṣṭre 'bhyasyati // (28) Par.?
sphoṭatsu stṛtaḥ // (29) Par.?
paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta // (30) Par.?
tata utthāya trir ahna udavajrān praharati // (31) Par.?
nadyā anāmasampannāyā aśmānaṃ prāsyati // (32) Par.?
uṣṇe 'kṣatasaktūn anūpamathitān anucchvasan pibati // (33) Par.?
kathaṃ trīṃstrīn kāśīn trirātram // (34) Par.?
dvau dvau trirātram // (35) Par.?
ekaikaṃ ṣaḍrātram // (36) Par.?
dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati // (37) Par.?
saṃdhāvatsu stṛtaḥ // (38) Par.?
lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane // (39) Par.?
lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati // (40) Par.?
ekapadābhir anyo 'nutiṣṭhati // (41) Par.?
aṅgaśaḥ sarvahutam anyam // (42) Par.?
paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt // (43) Par.?
nivṛtya svedālaṃkṛtā juhoti // (44) Par.?
kośa uraḥśiro 'vadhāya padāt pāṃsūn // (45) Par.?
paścād agner lavaṇamṛḍīcīs tisro 'śītīr vikarṇīḥ śarkarāṇām // (46) Par.?
viṣaṃ śirasi // (47) Par.?
bādhakena avāgagreṇa praṇayann anvāha // (48) Par.?
pāśe sa iti kośe granthīn udgrathnāti // (49) Par.?
āmum ity ādatte // (50) Par.?
marmaṇi khādireṇa sruveṇa gartaṃ khanati // (51) Par.?
bāhumātram atīva ya iti śarair avajvālayati // (52) Par.?
avadhāya saṃcitya loṣṭaṃ sruveṇa samopya // (53) Par.?
amum unnaiṣam ity uktāvalekhanīm // (54) Par.?
chāyāṃ vā // (55) Par.?
upaninayate // (56) Par.?
anvāha // (57) Par.?
Duration=0.13467407226562 secs.