UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14772
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
The bath at the end of studentship
vidyayā snātīty eke // (1)
Par.?
tathā vratenāṣṭācatvāriṃśatparīmāṇena // (2)
Par.?
vidyāvratena cety eke // (3)
Par.?
teṣu sarveṣu snātakavadvṛttiḥ // (4)
Par.?
samādhiviśeṣācchrutiviśeṣācca pūjāyāṃ phalaviśeṣaḥ // (5)
Par.?
Observances of a bath-graduate
atha snātakavratāni // (6)
Par.?
pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa vā // (7)
Par.?
saṃdhyoś ca bahirgrāmād āsanaṃ vāgyataś ca // (8)
Par.?
vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ // (9)
Par.?
sarvān rāgān vāsasi varjayet // (10)
Par.?
kṛṣṇaṃ ca svābhāvikam // (11)
Par.?
anūdbhāsi vāso vasīta // (12)
Par.?
apratikṛṣṭaṃ ca śaktiviṣaye // (13)
Par.?
divā ca śirasaḥ prāvaraṇaṃ varjayen mūtrapurīṣayoḥ karma parihāpya // (14)
Par.?
śiras tu prāvṛtya mūtrapurīṣe kuryād bhūmyāṃ kiṃcid antardhāya // (15)
Par.?
chāyāyām mūtrapurīṣayoḥ karma varjayet // (16)
Par.?
svāṃ tu chāyām avamehet // (17)
Par.?
na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca // (18)
Par.?
tathā ṣṭhevanamaithunayoḥ karmāpsu varjayet // (19)
Par.?
agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet // (20)
Par.?
aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet // (21)
Par.?
agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta // (22) Par.?
athāpy udāharanti // (23)
Par.?
Duration=0.047217130661011 secs.