UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14807
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ // (1)
Par.?
duhitṛmataḥ prothayitvā vaheran sa rākṣasaḥ // (2)
Par.?
teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān // (3)
Par.?
yathā yukto vivāhas tathā yuktā prajā bhavati // (4)
Par.?
Miscellaneous rules and penances
pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet // (5)
Par.?
agniṃ brāhmaṇam cāntareṇa nātikrāmet // (6)
Par.?
brāhmaṇāṃś ca // (7)
Par.?
anujñāpya vātikrāmet // (8)
Par.?
agnim apaś ca na yugapaddhārayīta // (9)
Par.?
nānāgnīnāṃ ca saṃnivāpaṃ varjayet // (10)
Par.?
pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt // (11)
Par.?
pṛṣṭhataś cātmanaḥ pāṇī na saṃśleṣayet // (12)
Par.?
svapann abhinimrukto nāśvān vāgyato rātrim āsīta / (13.1)
Par.?
śvobhūta udakam upaspṛśya vācaṃ visṛjet // (13.2)
Par.?
svapann abhyudito nāśvān vāgyato 'has tiṣṭhet // (14) Par.?
ā tamitoḥ prāṇam āyacched ity eke // (15)
Par.?
svapnaṃ vā pāpakaṃ dṛṣṭvā // (16)
Par.?
arthaṃ vā siṣādhayiṣan // (17)
Par.?
niyamātikrame cānyasmin // (18)
Par.?
doṣaphalasaṃśaye na tat kartavyam // (19)
Par.?
evam adhyāyānadhyāye // (20)
Par.?
na saṃśaye pratyakṣavad brūyāt // (21)
Par.?
abhinimruktābhyuditakunakhiśyāvadāgradidhiṣudidhiṣūpatiparyāhitaparīṣṭaparivittaparivinnaparivividāneṣu cottarottarasminn aśucikaranirveṣo garīyān garīyān // (22)
Par.?
tacca liṅgaṃ caritvoddhāryam ity eke // (23)
Par.?
Duration=0.037256956100464 secs.