Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaktiviṣayeṇa dravyāṇi dattvā vaheran sa āsuraḥ // (1) Par.?
duhitṛmataḥ prothayitvā vaheran sa rākṣasaḥ // (2) Par.?
teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān // (3) Par.?
yathā yukto vivāhas tathā yuktā prajā bhavati // (4) Par.?
Miscellaneous rules and penances
pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet // (5) Par.?
agniṃ brāhmaṇam cāntareṇa nātikrāmet // (6) Par.?
brāhmaṇāṃś ca // (7) Par.?
anujñāpya vātikrāmet // (8) Par.?
agnim apaś ca na yugapaddhārayīta // (9) Par.?
nānāgnīnāṃ ca saṃnivāpaṃ varjayet // (10) Par.?
pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt // (11) Par.?
pṛṣṭhataś cātmanaḥ pāṇī na saṃśleṣayet // (12) Par.?
svapann abhinimrukto nāśvān vāgyato rātrim āsīta / (13.1) Par.?
śvobhūta udakam upaspṛśya vācaṃ visṛjet // (13.2) Par.?
svapann abhyudito nāśvān vāgyato 'has tiṣṭhet // (14) Par.?
ā tamitoḥ prāṇam āyacched ity eke // (15) Par.?
svapnaṃ vā pāpakaṃ dṛṣṭvā // (16) Par.?
arthaṃ vā siṣādhayiṣan // (17) Par.?
niyamātikrame cānyasmin // (18) Par.?
doṣaphalasaṃśaye na tat kartavyam // (19) Par.?
evam adhyāyānadhyāye // (20) Par.?
na saṃśaye pratyakṣavad brūyāt // (21) Par.?
abhinimruktābhyuditakunakhiśyāvadāgradidhiṣudidhiṣūpatiparyāhitaparīṣṭaparivittaparivinnaparivividāneṣu cottarottarasminn aśucikaranirveṣo garīyān garīyān // (22) Par.?
tacca liṅgaṃ caritvoddhāryam ity eke // (23) Par.?
Duration=0.037256956100464 secs.