UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14815
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
khaḍgopastaraṇe khaḍgamāṃsenānantyaṃ kālam // (1)
Par.?
tathā śatabaler matsyasya māṃsena // (2)
Par.?
vārdhrāṇasasya ca // (3)
Par.?
prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān // (4)
Par.?
guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ // (5)
Par.?
etenāntevāsino vyākhyātāḥ // (6)
Par.?
athāpy udāharanti // (7)
Par.?
saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān / (8.1)
Par.?
ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā // (8.2)
Par.?
ihaiva saṃbhuñjatī dakṣiṇā kulāt kulaṃ vinaśyatīti // (9)
Par.?
tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan // (10)
Par.?
Procedure
pūrvedyur nivedanam // (11)
Par.?
aparedyur dvitīyam // (12)
Par.?
tṛtīyam āmantraṇam // (13)
Par.?
triḥprāyam eke śrāddham upadiśanti // (14)
Par.?
yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca // (15)
Par.?
sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam // (16) Par.?
udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam // (17)
Par.?
uddhriyatām agnau ca kriyatām ity āmantrayate // (18)
Par.?
kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca // (19)
Par.?
śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate // (20)
Par.?
śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti // (21)
Par.?
trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti // (22)
Par.?
na ca naktaṃ śrāddhaṃ kurvīta // (23)
Par.?
ārabdhe cābhojanam ā samāpanāt // (24)
Par.?
anyatra rāhudarśanāt // (25)
Par.?
Duration=0.048407077789307 secs.