Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, feeding Brāhmaṇas, brāhmaṇabhojana, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
khaḍgopastaraṇe khaḍgamāṃsenānantyaṃ kālam // (1) Par.?
tathā śatabaler matsyasya māṃsena // (2) Par.?
vārdhrāṇasasya ca // (3) Par.?
prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān // (4) Par.?
guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ // (5) Par.?
etenāntevāsino vyākhyātāḥ // (6) Par.?
athāpy udāharanti // (7) Par.?
saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān / (8.1) Par.?
ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā // (8.2) Par.?
ihaiva saṃbhuñjatī dakṣiṇā kulāt kulaṃ vinaśyatīti // (9) Par.?
tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan // (10) Par.?
Procedure
pūrvedyur nivedanam // (11) Par.?
aparedyur dvitīyam // (12) Par.?
tṛtīyam āmantraṇam // (13) Par.?
triḥprāyam eke śrāddham upadiśanti // (14) Par.?
yathā prathamam evaṃ dvitīyaṃ tṛtīyaṃ ca // (15) Par.?
sarveṣu vṛtteṣu sarvataḥ samavadāya śeṣasya grāsāvarārghyaṃ prāśnīyād yathoktam // (16) Par.?
udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam // (17) Par.?
uddhriyatām agnau ca kriyatām ity āmantrayate // (18) Par.?
kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca // (19) Par.?
śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate // (20) Par.?
śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti // (21) Par.?
trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti // (22) Par.?
na ca naktaṃ śrāddhaṃ kurvīta // (23) Par.?
ārabdhe cābhojanam ā samāpanāt // (24) Par.?
anyatra rāhudarśanāt // (25) Par.?
Duration=0.048407077789307 secs.