Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upanayanam // (1) Par.?
āyam aganniti mantroktam // (2) Par.?
yat kṣureṇety uktam // (3) Par.?
yenāvapad iti śakṛd apiñjūli // (4) Par.?
laukikaṃ ca samānām ā paridhānāt // (5) Par.?
upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām // (6) Par.?
soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya // (7) Par.?
āha brūhi // (8) Par.?
brahmacaryam āgam upa mā nayasveti // (9) Par.?
ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi // (10) Par.?
ārṣeyaṃ mā kṛtvā bandhumantam upanaya // (11) Par.?
ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti // (12) Par.?
oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati // (13) Par.?
uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti // (14) Par.?
eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate // (15) Par.?
apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati // (16) Par.?
asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate // (17) Par.?
athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati // (18) Par.?
pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet // (19) Par.?
sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām // (20) Par.?
Duration=0.18488502502441 secs.