UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11583
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āyam aganniti mantroktam // (2)
Par.?
yat kṣureṇety uktam // (3)
Par.?
yenāvapad iti śakṛd apiñjūli // (4)
Par.?
laukikaṃ ca samānām ā paridhānāt // (5)
Par.?
upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām // (6)
Par.?
soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya // (7)
Par.?
brahmacaryam āgam upa mā nayasveti // (9) Par.?
ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi // (10)
Par.?
ārṣeyaṃ mā kṛtvā bandhumantam upanaya // (11)
Par.?
ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti // (12)
Par.?
oṃ bhūr bhuvaḥ svar janad om ity añjalāvudakam āsiñcati // (13)
Par.?
uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti // (14)
Par.?
eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate // (15)
Par.?
apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati // (16)
Par.?
asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate // (17)
Par.?
athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati // (18)
Par.?
pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet // (19)
Par.?
sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām // (20)
Par.?
Duration=0.18488502502441 secs.