UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13769
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha pitṛmedhaṃ vyākhyāsyāmaḥ // (1)
Par.?
dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam // (2)
Par.?
durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati // (3)
Par.?
mantroktāvanumantrayate // (4)
Par.?
yat te kṛṣṇa ity avadīpayati // (5)
Par.?
āhitāgnau prete saṃbhārān saṃbharati // (6)
Par.?
ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca // (7)
Par.?
vasanaṃ pañcamam // (8)
Par.?
hiraṇyaṃ ṣaṣṭham // (9) Par.?
śarīraṃ nānvālabhate // (10)
Par.?
anyaṃ ceṣṭantam anumantrayate // (11)
Par.?
śāntyudakaṃ karotyasakalaṃ cātanānāṃ cānvāvapate // (12)
Par.?
śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti // (13)
Par.?
āplāvayanti // (14)
Par.?
anulimpanti // (15)
Par.?
srajo 'bhiharanti // (16)
Par.?
evaṃsnātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti // (17)
Par.?
apemam ity agniṣu juhoti // (18)
Par.?
ukhāḥ kurvanti // (19)
Par.?
tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti // (20)
Par.?
tāḥ pṛthag agnibhiḥ saṃtāpayantyā śakṛdādīpanāt // (21)
Par.?
teṣāṃ haraṇānupūrvam āhavanīyaṃ prathamaṃ tato dakṣiṇāgniṃ tato gārhapatyam // (22)
Par.?
atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti // (23)
Par.?
teṣu yathoktaṃ karoti // (24)
Par.?
apivānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhotyā dahanāt // (25)
Par.?
darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ // (26)
Par.?
palālāni barhiḥ // (27)
Par.?
tilpiñjyā idhmāḥ // (28)
Par.?
grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya // (29)
Par.?
prāṇāpānau_chavarudhyoṃnidhanābhir juhuyāt // (30)
Par.?
athobhayor ut tiṣṭha_ity utthāpayati // (31)
Par.?
pra cyavasveti triḥ saṃhāpayati yāvatkṛtvaś cotthāpayati // (32)
Par.?
evam eva kūdīṃ jaghane nibadhya // (33)
Par.?
imau yunajmīti gāvau yunakti puruṣau vā // (34)
Par.?
ut tiṣṭha prehi pra cyavasva_udanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ // (35)
Par.?
idaṃ ta ity agnim agrataḥ // (36)
Par.?
prajānaty aghnye_ity jaghanyāṃ gām edham agniṃ pariṇīya // (37)
Par.?
syonāsmai bhava_ity uttarato 'gneḥ śarīraṃ nidadhāti // (38)
Par.?
adhvaryava iṣṭiṃ nirvapanti // (39)
Par.?
tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya // (40)
Par.?
prāṇāpānau_avarudhyoṃnidhanābhir juhuyāt // (41)
Par.?
athobhayor apeta dadāmīty śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ saṃprokṣya // (42)
Par.?
ud īratām ity uddhatyaxabhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti // (43)
Par.?
iyaṃ nārī_iti patnīm upasaṃveśayati // (44)
Par.?
ud īrṣva_ity utthāpayati // (45)
Par.?
yad ddhiraṇyaṃ bibharti tad dakṣiṇe pāṇauxādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyaṃ_iti // (46)
Par.?
svargaṃ yataḥ_iti dakṣiṇaṃ hastaṃ nirmārjayati // (47)
Par.?
daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati // (48)
Par.?
dhanur hastād iti kṣatriyasya // (49)
Par.?
aṣṭrām iti vaiśyasya // (50)
Par.?
idaṃ pitṛbhyo_iti darbhān edhān stṛṇāti // (51)
Par.?
tatrainam uttānam ādadhīta_ījānaś citam ārukṣad agniṃ_iti // (52)
Par.?
prācyāṃ tvā diśīti pratidiśam // (53)
Par.?
nety uparibabhravaḥ // (54)
Par.?
anumantrayate // (55)
Par.?
athāsya saptasu prāṇeṣu sapta hiraṇyaśakalānyavāsyati_amṛtam asy amṛtatvāyāmṛtam asmin dhehīti // (56)
Par.?
Duration=0.15625715255737 secs.