UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13142
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate // (1.1)
Par.?
tatra juhuyāt // (2.1)
Par.?
ārād arātim iti dve // (3.1)
Par.?
ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi / (4.1)
Par.?
ayāsā manasā kṛto 'yās san havyam ūhiṣe / (4.2)
Par.?
ā no dhehi bheṣajam / (4.3)
Par.?
svāhety agnau hutvā // (4.4)
Par.?
tatraivaitān homāñ juhuyāt // (5.1)
Par.?
ārād agniṃ kravyādaṃ nirūhañ jīvātave te paridhiṃ dadhāmi / (6.1)
Par.?
indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ / (6.2)
Par.?
indrāgnibhyāṃ svāheti hutvā // (6.3)
Par.?
apeta etu nirṛtir ity anena sūktena juhuyāt // (7.1)
Par.?
apeta etu nirṛtir nehāsyā api kiṃcana / (8.1)
Par.?
apāsyāḥ satvanaḥ pāśān mṛtyūn ekaśataṃ nude / (8.2)
Par.?
ye te pāśā ekaśataṃ mṛtyo martyāya hantave / (8.3)
Par.?
tāṃs te yajñasya māyayā sarvān apayajāmasi / (8.4)
Par.?
nir ito yantu nairṛtyā mṛtyava ekaśatam / (8.5)
Par.?
paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe / (8.6) Par.?
ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ / (8.7)
Par.?
tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ / (8.8)
Par.?
brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum / (8.9)
Par.?
brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca // (8.10)
Par.?
varam anaḍvāham iti samānam // (9.1)
Par.?
Duration=0.21139216423035 secs.