Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15967
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad akṣeṣv iti samānavasanau bhavataḥ // (1) Par.?
dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke // (2) Par.?
śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati // (3) Par.?
śuddhāḥ pūtā iti mantroktam // (4) Par.?
pakvaṃ kṣetrād varṣaṃ vanuṣvety apakarṣati // (5) Par.?
agnau tuṣān iti tuṣān āvapati // (6) Par.?
paraḥ kambūkān iti savyena pādena phalīkaraṇān apohati // (7) Par.?
tanvaṃ svarga ity anyān āvapati // (8) Par.?
agne prehi samācinuṣvety ājyaṃ juhuyāt // (9) Par.?
eṣa savānāṃ saṃskāraḥ // (10) Par.?
arthaluptāni nivartante // (11) Par.?
yathāsavaṃ mantraṃ saṃnamayati // (12) Par.?
liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta // (13) Par.?
liṅgena vā // (14) Par.?
karmotpattyānupūrvaṃ praśastam // (15) Par.?
atathotpatter yathāliṅgam // (16) Par.?
samuccayas tulyārthānāṃ vikalpo vā // (17) Par.?
athaitayor vibhāgaḥ // (18) Par.?
sūktena pūrvaṃ saṃpātavantaṃ karoti // (19) Par.?
śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ // (20) Par.?
anuvākenottaraṃ saṃpātavantaṃ karoti // (21) Par.?
prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ // (22) Par.?
yathāsavam anyān pṛthag veti prakṛtiḥ // (23) Par.?
sarve yathotpattyācāryāṇāṃ pañcaudanavarjam // (24) Par.?
prayuktānāṃ punar aprayogam // (25) Par.?
eke sahiraṇyāṃ dhenuṃ dakṣiṇāṃ // (26) Par.?
godakṣiṇāṃ vā kaurupathiḥ // (27) Par.?
saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ // (28) Par.?
etaṃ bhāgam etaṃ sadhasthā ulūkhala iti saṃsthitahomāḥ // (29) Par.?
āvapate // (30) Par.?
anumantraṇaṃ ca // (31) Par.?
Duration=0.071008920669556 secs.