Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśānām iti catuḥśarāvam // (1) Par.?
yad rājāna ity avekṣati // (2) Par.?
padasnātasya pṛthakpādeṣvapūpān nidadhāti // (3) Par.?
nābhyāṃ pañcamam // (4) Par.?
unnahyan vasanena sahiraṇyaṃ saṃpātavantam // (5) Par.?
ā nayaitam ity aparājitād ajamānīyamānam anumantrayate // (6) Par.?
indrāya bhāgam iti agniṃ pariṇīyamānam // (7) Par.?
ye no dviṣantīti saṃjñapyamānam // (8) Par.?
pra pada iti padaḥ prakṣālayantam // (9) Par.?
anu chya śyāmeneti yathāparu viśantam // (10) Par.?
ṛcā kumbhīm ity adhiśrayantam // (11) Par.?
ā siñcety āsiñcantam // (12) Par.?
ava dhehīty avadadhatam // (13) Par.?
paryādhatteti paryādadhatam // (14) Par.?
śṛto gacchatv ity udvāsayantam // (15) Par.?
ut krāmāta iti paścād agner darbheṣūddharantam // (16) Par.?
uddhṛtam ajam anajmīty ājyenānakti // (17) Par.?
pañcaudanam iti mantroktam // (18) Par.?
odanān pṛthakpādeṣu nidadhāti // (19) Par.?
madhye pañcamam // (20) Par.?
dakṣiṇaṃ paścārdhaṃ yūpenopasicya // (21) Par.?
śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma // (22) Par.?
ajo hīti sūktena saṃpātavantaṃ yathoktam // (23) Par.?
uttaro 'motaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti // (24) Par.?
pañca rukmeti mantroktam // (25) Par.?
dhenvādīnyuttarataḥ sopadhānam āstaraṇam vāso hiraṇyaṃ ca // (26) Par.?
ā nayaitam iti sūktena saṃpātavantam // (27) Par.?
āñjanāntaṃ śataudanāyāḥ pañcaudanena vyākhyātam // (28) Par.?
Duration=0.047389984130859 secs.