UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13179
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yatraitat pipīlikā anācārarūpā dṛśyante tatra juhuyāt // (1.1) Par.?
bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā // (2.1)
Par.?
yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā / (3.1)
Par.?
yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā / (3.2)
Par.?
yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā / (3.3)
Par.?
ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā / (3.4)
Par.?
yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā / (3.5)
Par.?
yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā / (3.6)
Par.?
ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā // (3.7)
Par.?
tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādhāya // (4.1)
Par.?
śaramayaṃ barhir ubhayataḥ paricchinnaṃ prasavyaṃ paristīrya // (5.1)
Par.?
viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti // (6.1)
Par.?
uttiṣṭhata nirdravata na va ihāstv ity añcanam / (7.1)
Par.?
indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti // (7.2)
Par.?
indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti // (8.1)
Par.?
Duration=0.053055047988892 secs.