Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): odanasava, sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15976
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃbhṛteṣu sāvikeṣu saṃbhāreṣu brāhmaṇam ṛtvijaṃ vṛṇīta // (1) Par.?
ṛṣim ārṣeyaṃ sudhātudakṣiṇam anaimittikam // (2) Par.?
eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ // (3) Par.?
udagayana ity eke // (4) Par.?
athāta odanasavānām upācārakalpaṃ vyākhyāsyāmaḥ // (5) Par.?
savān dattvāgnīn ādadhīta // (6) Par.?
sārvavaidika ity eke // (7) Par.?
sarve vedā dvikalpāḥ // (8) Par.?
māsaparārdhyā dīkṣā dvādaśarātro vā // (9) Par.?
trirātra ity eke // (10) Par.?
haviṣyabhakṣā syur brahmacāriṇaḥ // (11) Par.?
adhaḥ śayīran // (12) Par.?
kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ // (13) Par.?
ahani samāptam ity eke // (14) Par.?
yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta // (15) Par.?
keśavarjaṃ patnī // (16) Par.?
snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ // (17) Par.?
śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā // (18) Par.?
yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt // (19) Par.?
pūrvāhṇe bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya // (20) Par.?
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya // (21) Par.?
nityān purastāddhomān hutvājyabhāgau ca // (22) Par.?
paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya // (23) Par.?
pavitre kurute // (24) Par.?
darbhāv apracchinnaprāntau prakṣālyānulomam anumārṣṭi // (25) Par.?
dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham // (26) Par.?
śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi // (27) Par.?
Duration=0.067651987075806 secs.