UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13180
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yatraitannīlamakṣā anācārarūpā dṛśyante tatra juhuyāt // (1.1)
Par.?
yā matyaiḥ sarathaṃ yānti ghorā mṛtyor dūtyaḥ kraviśaḥ saṃbabhūvuḥ / (2.1)
Par.?
śivaṃ cakṣur uta ghoṣaḥ śivānāṃ śaṃ no astu dvipade śaṃ catuṣpade / (2.2)
Par.?
śāntaṃ cakṣur uta vāyasīnāṃ yā cāsāṃ ghorā manaso visṛṣṭiḥ / (2.3)
Par.?
manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā // (2.4)
Par.?
vāta āvātu bheṣajam ity etena sūktena juhuyāt // (3.1)
Par.?
vāta āvātu bheṣajaṃ śaṃbhu mayobhu no hṛde / (4.1) Par.?
pra ṇa āyūṃṣi tāriṣat / (4.2)
Par.?
uta vāta pitāsi na uta bhrātota naḥ sakhā / (4.3)
Par.?
sa no jīvātave kṛdhi / (4.4)
Par.?
yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā / (4.5)
Par.?
tasya no dehi jīvasa ity etena sūktena juhuyāt // (4.6)
Par.?
sā tatra prāyaścittiḥ // (5.1)
Par.?
Duration=0.13729119300842 secs.